Maharishi University of Management

"Close the eyes and transcend, open the eyes and read the Vedic Literature in Sanskrit." — Maharishi Mahesh Yogi

शिक्षा (Śhikṣhā) > वृथाव्यक्ति Vṛthāvyakti

वृथाव्यक्ति

वनेमपूर्वी स हि स्वसृद्रुणेमिति तुभ्येदमग्नयोषेव शिङ्क्ते ।
श्रद्धा इतै प्रशुक्रेयं मनीषा हिरण्यवां मनो निद्रा धन्वन्निव कप्या हे अर्यास्वधा अवस्तादिति त्रयोदश दीर्घव्यक्तिः १

युजं वज्रं हरिं यत्ते मनवे शासदस्यवत्निदस्य वे तेथे कुंच पृश्निं त्वं विभाव्यरण्योस्सयोव्यस्था धेनुं न त्वा न देवानां द्विबर्हसे य आतत्त इंद्रेति त्रयोदश दुदगुक्षसंहिते दुधघुक्षपदम् २

नमो महद्भ्यो महत्तु नः कथा ते यज्ञेन यज्ञं परा शुभ्रास्ते राय इंद्रोभा शंसेतन स्याम दिवश्चिदाते शंसा महां त्रिरुत्तमानासा भूता प्रतीतो जयति को --- स्त्राता त्वमपो मूर्द्धानं नाभिं यज्ञानां ते नो रायो ये केचङ्मा अस्मे रुद्रा परिप्रधन्वस्रयाजान्मे एभिर्दधिनृक्षारा गृभ्णामि ते समस्मिन् ब्रह्मचारी सद्यो जातमिदं ते पात्रमिति त्रिंशद्देवा विसर्जनीयः ३

प्रायुस्तारिष्टं नृभिर्यद्युक्तोमुषा यच्चक्रं भात्यक्षसे अत्येवेन सद्यः वर्षिणश्शुक्रेभिरंगैः स्तवत्विषो जनिमन् गवां सहस्रै रायो धारास्य रातीरराव्णां बृहस्पते खधेननते अदेवो युवो ररावेति चतुर्दश रेभोत्तरेण ४

अकारवर्ज
त्रिस्सा भगत्वमोषुणः सरास रुद्र यथा वित्या नरो वीरान्मानो मा त्वा तनन्मा त्वा त पदच्छिद्रास्मभ्यं तन्मा त्वा काचिन्मा श्येनोगमद्देवेभि सिंधुर्हवां नाहायमाग्निरभिक्रंदाक्रंदयाग्निपर्जन्यो सरस्वत्यभि नः सनुत्येनि मां मित्रावरुणौ । माकिरेनेन्द्रमिद्विमहीनां स चा पूतक्रतौ स नमूर्म्मि न नापमावधीन्मा नो हार्दि ----- नः समरणे वधीः पुरानुजरसेवधीन्माहिनुवद्येसाकं वृधा साकं युजामहमर्णांसि मोषुण आरे अघा गर्भं धेहि चतुस्त्रिंशदकारवर्जम् ५

                         इति वृथाव्यक्ति समाप्तम्