Maharishi University of Management

"Close the eyes and transcend, open the eyes and read the Vedic Literature in Sanskrit." — Maharishi Mahesh Yogi

शिक्षा (Śhikṣhā) > तृतीयधार्या Tṛtīya Dhāryā


तृतीयधार्या

तृतीये स्थितमित्यादि तत्रतावत्तृतीये । यद्यत्करिष्यते । अभिश्यैते प्रस्रे आतेसंजये तृतीयेषु । पुनासाप्तमिकेहि । यदिंद्रचित्रवीकेन्म । अध्वर्यो लम्बद्वितीये म । पुनोत्सेधेहि । अभिसोवाम्रेसो । असाविलौशेर्वेप । गोविल्लौशेतृतीये भु । क्रतुश्यैते क्रज्यो । कया उच्चा स्वारे पर्णे ससत् । वृषास्वारे पर्णे त्व । अभिसोत्सेधेसो । इमा उश्यैते स्तो । तोष्युत्सेधे तृतीये द । प्रत्नं पीत्सेधेषं प । तदिदाश्यैते क्र । उत्सोवषडन्ते हि । परिस्वर्वन्निधनहविषे भ च । तं वोजनित्रेन्नस्वन्न । अस्य लम्बे दुसभु । तोषिवाम्रे तृतीये द । इद्राकूपारेपररेक्षिय । उच्चालम्बे सत् । दद्राणवषडन्ते दसत् । पुर आकूपारेजि ताखाधामं च्याय । पुरश्यैते जि । अभिप्रश्यै तनौ धसे प्रस्रे । तं वो वाङ्निधने स्यन्तश । अभिप्रवाङ्निधने मप्रर । असाविसिमानान्निषेधेमघृप । अभीवर्ते सर्वत्रतरुमान् गोवर्जम् ।
                                  इति तृतीयधार्यास्समाप्ताः