Maharishi University of Management

"Close the eyes and transcend, open the eyes and read the Vedic Literature in Sanskrit." — Maharishi Mahesh Yogi

शिक्षा (Śhikṣhā) > स्तोभपदलक्षणम् Stobhapada Lakṣaṇam


स्तोभपदलक्षणम्

पादतनम् । विदारुद्ररसमेहम् । आक्रंदनयनमु उभौतिथि आहत्य सूत्रसंख्या ६८ ।
नत्वा विनायकं वन्दे वक्ष्ये स्तोभस्य लक्षणम्
अभामापः कते लः । ओगधे लिंगकक्षेरः । आनञीगारम् । इड्रुद्रनेत्ररूढम् । सहस्तकृतिभावम् । संदिहब्रह्मरावम् । आगनेत्रहस्तम् । आराशिमुनितक्षम् । बृशोमार्णवरोधनम् । आवृदृष्ट्यायत् । धाम अंह शरम्मसेः । अमासंनेत्रकले । भवस्वेक ऋत्विक् मस्तेदिशिकाधमम् हुगा रपादं यानजः । वाग्धृतिमातशेवम् । सगेय निधिजेवम् । विमाखमंहयामरः । अतथेश्चत्वारि । अंशद्रवसेः । अकरणं लोहं । परेः अराकबाणंतरः । कक्षीरसम्मानम् । भ्रावनेंद्रियकक्षंशः । उमासपर्वापीतनम् । अमनुधर्मलक्षणम् ।
स्तोभः पदं समाप्तम्
                                  इति स्तोभः पदं समाप्तम्