Maharishi University of Management

"Close the eyes and transcend, open the eyes and read the Vedic Literature in Sanskrit." — Maharishi Mahesh Yogi

शिक्षा (Śhikṣhā) >लक्ष्मीकान्तशिक्षा (Lakṣmīkānta Śhikṣhā)


लक्ष्मीकान्त शिक्षा

प्रणम्य नारायणपादपङ्कजे
समस्तलोकत्रितयार्तिहारिणी
करिष्यते वेदपदानि पाठतो
निरुप्य चोच्चश्वर निर्णयो मया १
अन्तोदात्तं पदं चेदमाद्युच्चमिदमीदृशम्
नियमो न कृतः कैश्चित्कस्मिंश्चित्स्वरलक्षणे २
एकादेशो यवादेश उदात्तस्संहितागमे
ओदेदलोप्युपात्तो यो विषयो लक्षणस्य सः ३
अन्तोदात्तं पदं यत्स्यादाद्युदात्तं तथैव च
एवं द्वैथं पदं ज्ञातुमिदं शारत्रं प्रणीयते ४
अत्रान्तोच्चस्वरं पूर्वमकारादिक्रमेण तु
आद्युच्चं च ततो नेत्रक्रमेणैव च गृह्यते ५
नानात्वमिङ्ग्यभूतानां पदानामत्र चेष्यते
व्यस्तान्यभिविनिप्रैतान्यन्तोदात्तपदानि तु
अद्यान्योऽश्वतरोऽस्यर्कोऽश्नुवीताङ्गांश्वपोऽप्रति
अभिप्रीता उखापूर्वोऽस्योशानेदीश्वरः परः
असामा त्वन्तराजामाचार्यमाकवाक्ष्णयावमा
अन्याधिचरणार्ध्यस्तास्थ्नाष्टमेऽष्टाष्टका तथा
आमयाव्याङ्गिरस्यैतोराप्त्वाप्तात्मैतुमार्तवः
आर्तोरालिखिताग्नेय्यापयितारम्भआश्विन
आदित्याग्रयणीतृष्णेष्ट्वेतावग्रहवर्ति च
इषेषित इहेध्ने स्स्युइति ईशान ईश्वरः
ईर्मोस्रोरवोक्षचोतोत्याप्यूर्जा चोर्ध्वर्च्यृचा तथा
एवैचैकादशी चैष एण्येतैनैत ऐन्द्रिया
ऐन्द्रवायव कुर्वीतदत्तं पूर्वं कथा कृता
कृत्वा कृष्णाकृशक्रोडः कर्ताक्रूरा तथैव च
कुम्भ्या काव्यः क्षुधा गत्वा गृहीत्वा गर्दभोगिरा
गायत्रिया गायत्री च गाता घोरा घृताप्यथ
चन्द्रचन्द्रा चतुर्थे तु चनचित्र चतुर्थ्यपि
चित्वान्तरिक्षे चिन्वीत चिनुते पूर्वमिङ्ग्यतः
छाया च छादयित्वा च ह्यतिष्ठत परं जहि
जाजित्वा जनिता जिह्वा जुषाणा जात स्त्वेङ्ग्यतः
तेमधुः प्रतिवित्तायुरम्बेसन्त्वा बृहस्पतिः
त्रातमीतीक्ष्णतृप्तश्च त्सारीदध्नादिवादिशि
द्रूणानो दक्षिणा दीक्ष्या दशमे दशमीदिवः
दीक्षयित्वा दिशो देवी देव्या दक्षिणनो दिशः
देवावग्रहवर्ति स्याद्वापरोदिविदिक्षु च
धित्वाधर्ता ध्रुवा धाता धा धिया नवमे ननु
नाराशंसोऽथ नावा च नेता पूषा पथा पुरा
पोषयित्नुपरः पुत्रः पृथिव्या पृथिवी पिता
परमेष्ठी प्रियः पर्णः पर्यारि परमा पृणे
प्रस्थाता प्रथमा पङ्क्त्या पावकः परमः पदा
पत्यः प्रेणा पिशाङ्गश्च पवयित्वा पिशाङ्गिला
प्रोक्षिता इषिता इद्ध आप्नुमुक्षित अक्षितम्
उतेतिरशितं चेति परेष्वेतेषु पञ्चमे ॥
पित्रा पश्चा ततः पृष्ठा पिङ्गला बृहती तथा
बृहत्या बार्हस्पत्या च ब्रह्मा ब्राह्मण एव च
बद्धाभूत्वा तथाभित्वा भक्षयित्वा च भिन्धि च
भागो भूता तथाभासा भृत्वा भूम्ना मना मृधा
महिना महिमा मन्द्रा मनीषा मध्यतो मृदा
मिन्दा मात्रे तु मित्रो हर्मैत्रावरुणमानवी
मार्जयित्वा तथा मातामायामूर्धा च गुञ्चवै
माधा याजयतं यज्ञे समीची इहि वर्चसम्
पुनः स्योना सदा शेवाचैशरत्रे अथ यज्ञिया
हिरण्यमुपरात्रश्चास्यैते पूर्वेषु नेष्यते
मासीयन्तायतायाच्ञा यज्ञो यज्ञे यदा यमः
यूष्णा येयमयुक्तश्च याजी यो योजनेऽथ या
रोके च रजता रात्रो रुद्रा रय्याथ रुद्र च
रूपी रुद्रस्तथा राका रूपा रक्त्वा तदोच्यते
लोके लेशे वशा वस्नाविदानो विश्ववास्तु च
वरिणा वाव वर्तन्या वावृथाना वृथा विशा
वारुण्या वरुणी विष्टो विष्टा वक्ता वपाविशि
वेतसे वत्सरो वज्री वाचो विंशस्तु वि
                             इति लक्ष्मीकान्त शिक्षा समाप्ता