Maharishi University of Management

"Close the eyes and transcend, open the eyes and read the Vedic Literature in Sanskrit." — Maharishi Mahesh Yogi

शिक्षा (Śhikṣhā) > हितवाक्य Hitavākya


हितवाक्य

धर्मोपादानं सन्तोषश्रेष्ठः १
अशीलस्याचारो न भ्राजते २
क्षेमे वसतो नाल्पे दोषे धननाशो स्ति ३
शाम्येत्पापशीलं योऽधिगच्छेत् ४
वामाचारः पितुरप्यनिष्टः ५
आचार्यस्याज्ञां कुर्वीत ६
मानित्वं मूर्खाणां मित्थ्याचारः ७
धिग्वीरं भीरुं दुर्बुद्धिम् ८
अभाग्यस्याचारहीनाभार्या ९
दानमेवेष्टन्तु प्रथमः १० १
शोच्यो भवेद्यो मातुर्न बिभेत् १
नाश्लीलं किञ्चिद्भाषेत २
न बलवतो रोगा भवन्ति ३
नाविशिष्टस्यात्प्रमादोदारे ४
रोषणलोलेशुश्रूषा मिथ्या ५
निष्प्रयत्नेनेष्टो भवेत्कामः ६
भान्ति दानेन तु ये शौण्डीराः ७
स्वर्गोदमाढ्यानां हस्तप्राप्यः ८
नरमलसन्नभजन्त्यर्थाः ९
नादेवजुष्टस्यैवोच्छिष्टां द्वितीयः १० २
राज्ञां भेतव्यो नान्यथा चिन्त्यम् १
तपस्वी सरागो नोपगम्यः २
कल्याणभाजी न स्त्री वशः ३
यत्नतः कामधर्म्मार्थान् पश्येत् ४
नार्थत्या गशीलीनमाबाधा ५
प्रीतिदानमपि नातिमिथ्ये ६
साधी नासिद्धिराचारनित्ये ७
प्रदानसिद्धो निङितो रागः ८
दानन्दमयुक्ते धर्म्मा वाप्तिः ९
नभयमात्मवतां दारिद्र्यात्तृतीयः १० ३
ज्ञनमात्सर्यं नातिस्वर्गीयम् १
नामित्र मद्ध्ये सकामस्तिष्ठेत् २
नाकर्म्मण्यानां काचिद्विभूतिः ३
अस्वाधीनासुभूषितास्त्री ४
प्रीतिन्नाशुकूलीनश्छिन्द्यात्तु ५
प्रदानशीलाः प्रेत्यार्थवन्तः ६
मानिनिवैद्येधिग्विद्यां ७
अहिताभार्या शोच्यं दारिद्र्ये ८
शीवश्शाश्वतः प्रतिबुद्धानान्तु ९
देवान्निष्टेवतोनास्ति पापञ्चतुर्थः १० ४
नाश्लाघ्यासद्भिः संप्रीतिः १
क्षान्तिस्साधुत्वं ह्री नित्यत्वञ्च २
निर्भयं निर्धनानां प्रभुत्वम् ३
व्याधिषु न प्रमादोऽस्ति ४
अनिश्चयेन कश्चित्कार्यार्थः ५
धर्म्मेणोत्पन्नं न्यायेन दद्यात् ६
श्रान्तो वेदे सन्तोषो विरमेत् ७
सुमूर्द्धजास्त्रियः सुखं विदुः ८
लभेतोपाये सर्वस्वं कामः ९
स्वधर्मे सत्ये चैव च मोक्षः । पञ्चमः १० ५
स्वदारं यो नोत्खिद्येत्सोधन्यः १
भविष्यते च लोके कस्येष्टो धर्म्मद्वेष्टि २
नाश्रद्दधाने कीर्तिश्शाश्वतन्तिष्ठेत् ३
शोच्यानते ये प्रियवादिनः ४
मितभोक्तासदान बाध्यते रोगैः ५
युक्तो वेदश्च धर्म्मार्थौ च ६
द्विष्याद्वाददंभद्यूतपैशुनानि ७
धर्म्ममचरतः प्रेत्येह च दोषः ८
क्षान्तो याचितारः श्रेष्ठष्षष्ठः ९ ६
ज्ञातारश्चिष्टाश्चोपसेव्याः १
रोषणास्त्वरिकल्पाः २
भावित्वं नामदिव्यानि यानि बोद्धव्या ३
ज्ञाने श्लिष्टात्मासाधून् सेवेद्वीरः ४
देहान्तरस्थाह्येवये दारि द्र्योपहताः ५
नमदो भवेन्नयमतं हे सप्तमः ६ ७
अकारे पञ्च एको वा आकारे द्वौ षडेव वा
इवर्णे सप्त वा त्रिर्वा उवर्णे चतुरष्ट वा
ए ऐ ओ औ तु इत्येते विज्ञेया अनवग्रहाः । ओम्
सुचित्तोदानं दयाह्रीः कृत्वाक्षमा सत्यं प्रथमः
सुशीला स्युः सुरभक्त्याश्च नूनं द्वितीयः
अकारे पञ्चदशैका आकारे च द्विषण्णव
इवर्णे सप्त वा त्रिर्वा उवर्णे च चतुष्टयम्
तथा सप्तदशश्चैव पञ्चविंशतिरेव च
चत्वारिंशतिविज्ञेया ऋवर्णे चतुर्विंशतिः
अष्टादशैव ऊकारे ओकारे नास्त्यवग्रहः
स्तोभपदहितवाक्यं चतुर्थं परिकीर्तितम्

                                  इति हितवाक्यं समाप्तम्