Maharishi University of Management

"Close the eyes and transcend, open the eyes and read the Vedic Literature in Sanskrit." — Maharishi Mahesh Yogi

शिक्षा (Śhikṣhā) > बोन्दलक्षणम् Bonda Lakṣaṇam

बोन्दलक्षणम्

सर्वसमानानि
प्रथमः खण्डः
अमितौजा अङ्गिरा नीचावया गभीरवेपा बृहच्छ्रवा नोधा दमूना नवेदा अद्वया दीर्घतमाः पृथुपाजा नृमणा नृतमाः सुमना विमनाः सुवासा गृध्रा ग्ना नग्ना उषाः पन्था भोजा ऋभुक्षाश्चन्द्रमा अप्सराः सजोषा जातवेदा इति सर्वत्र विसर्जनीयाः १

सर्वविवृत्तानि
द्वितीयः खण्डः
वायो शतक्रतो ते सखित्वेऽग्ने हवामहे हवन्ते पवित्र उपाके चक्रे मध्ये विश्वे शृण्वे दध्र ईरते । विश्वस्मा एतवै हन्तवै गन्तवै सर्तवै स्रवितवै पातवै दातवै मातवै मन्तवा ओतवा अन्वेतवा अत्येतवा अपभर्तवा उपगन्तवा अस्माअस्मै यस्मै कस्मै तस्मै समस्मै दमेऽभिभूते वा अध्वरेऽहिहत्ये समर्ये नक्षन्ते श्रिये यजाते वर्त ईशे पित्रे वने स्वे समुद्र एते हुवे मम इमे मे जठरे सुदासे प्रतिरन्ते पत्ये तिरन्ते ददृश्रे यजातै गृणीषैऽस्यै त्यै त्वस्मै । अग्नौ उवत ईमह ऋते ववक्षे पदे जिहीते सदने श्रुत्यै वन्दे स्तुषे पते बृहस्पतेऽह्वेऽभिष्टये व्रते सधस्थे दिवेदिवेऽभीके विष्णवे दमेदमे दुरोणे वस्ते वरन्ते सखे ध्रुवे सूनो स्वस्तये जज्ञिषेऽन्तरिक्षे मध्यन्दिने रणे हस्ते जरित्रेऽग्ने पवन्ते सस्रे दववीतये देवतातये स्तोतवे मिमीते निरेके शचीपत ओहत इन्दो त्ये पवते सानौ मन्ये वृष्णे मह्यै इत्येषां पदकाले ए ऐ ओ औ आकारेण ॥
वृषधूतस्य वृष्णः सिस्रते वृष्णो धूर्वृष्णो ध्रियते विश्वो गोपतिं विश्वो यस्यायं विश्वो समर्तोविश्वो राजनिपूर्वो यश्चपूर्वो यं समुद्रो यथासमुद्रो यस्ते स्वो योवो मह्या इति वर्जयित्वा २

सर्वनवत्पदानि
तृतीयः खण्डः
यस्मिन् कस्मिन् तस्मिन्नस्मिन्नस्मान् मघवन् जनयन् वज्रिन् कृण्वन् पर्वतान् देवान् वनस्पतीन् रन्धयन् राजन् प्रतिरन् तिरन् त्वंरथेष्विन्द्रशब्द इत्येतान् सर्वत्र नकारान् ३

द्विसंख्याकानि
प्रथमः खण्डः
मेधावनाऽस्माञ्चक्रेमान्यस्य मेधा । कृधीन ऊर्ध्वानूर्ध्वानः कर्तजीवसे । अस्माकं वृष्टिर्दिव्या-सुपारेन्द्रोगाधान्यकृणोत्सुपारा । विभ्वो रथं नर्यं वर्तयन्तु सुम्नाय वो वृषणो वर्तयन्तु क्रीळंवशर्धोमारुतं क्रीळंयच्छर्धोमारुतम् । द्विषन्तं मह्यं रन्धयन्ननुव्रताय रन्धयन् । स्वभूत्योजा अवसे धृषन्मनोऽभिप्रभरधृषताधृषन्मनः । इत्यवगृह्यम् ।
वोचेमब्रह्मसानस्यवोदेवस्य सानसि । सद्योभुवद्वीर्यायनोधाः सुनीथायनः शवसाननोधाः । इत्यखण्डनम् । देवा अग्निन्धारयन् तिस्रोभूमीर्धारयन् । गुहावन्वन्त उपराँ अभिष्युः शतंभूमीरुतस्युः । इति वेष्टितं पदमुदात्तम् । मरुतोवृत्रहन्तमममित्रहावृत्रहादस्युहन्तमम् । इति मकारखण्डनम् ।
ऋषिंनरावंहसस्तद्वान्नरावश्विनौ । ओमानं शंयोस्तच्छंयोरित्यवगृह्यम् । सुहस्तोगोधुगुतदोहदेनामुतत्वः शृण्वन्नशृणोत्येनाम् । आयत्सद्मानं दिव्यं विवासान् उक्थेभिर्वासुम्नमाविवासान्।
यद्ब्रह्मणि राजनिवायजत्रा जूर्णोवामक्षुरंहसोयजत्रा ।
इति स्वरान्तम् । यद्द्रुह्युष्वनुषुपूरुषुस्थः सोमः पूरुषुसूयतेऽविकृतम् । इन्द्रएषांदृंहितामाहिनावान् स्त्र्यनीकः पत्यतेमाहिनावान् । इति ह्रस्वखण्डनम् । धृष्णुर्वज्रीशवसादक्षिणावान् हस्तेदधेदक्षिणेदक्षिणावान् । इति ह्रस्वखण्डम् । तानृभ्य आसौश्रवसा सुवीरा साविट् सुवीरेति स्वरेण १

द्वितीयः खण्डः
तानोवसूसुगोपा व्यथिरव्यथीः कृणुत स्वगोपा । शन्नः पृश्निर्भवतु देवगोपा स्वावेशाभवतु देवगोपा । उत्तानहस्तोनमसाविवासे दृतस्य पथानमसाविवासेत् । मनो यो अस्य घोरमाविवासादेतावन्तं नर्यमा विवासात् । आसूर्यायैतस्थथुः क्वदेष्ट्रायतस्थथुः । भरद्यदिविरतोवेविजानः समध्व आयुवते वेविजानः । तस्य वयं प्रसवेयाम उर्वीः कुमारो न वीरुधः सर्पदुर्वीः । नरीषते वावृधानः परादात् कुत्साय शुष्णं कृपणे परादात् । प्रथमे अकारवर्जम् । स्थिरावः सन्तु नेमयो नयंदुध्रावरन्ते न स्थिराः । किन्न इन्द्रजिघांससि यत् स्तोतारं जिघांससि शोणाधृष्णू नृवाहसा ग्रसेतामश्वाविमुचेहशोणा । सन्देवत्रा बभूवथुरुभादक्षस्य वचसो बभूवथुः । कतरापूर्वाकतरापरायोः सपत्यत उभयोः नृम्णमयोः । आमासुपक्वं शच्यानिदीधर्घोरामर्तायरिपवे निदीधः । इति वेष्टित पदम् । दोषा अस्मभ्यं दोषावस्तोरुषसः । अनुपूर्वाः कृपतेवावशाना सृक्वाणं धर्ममभिवावशाना ।
ह्वारो नवक्वाजरणा असर्जिवक्वा । सरस्वती सिन्धुभिः पिन्वमाना मधोर्धारापिन्वमाना स्वरेण । प्रकारबोमननावच्यमानाः हृदिस्पृशोमननावच्यमानाः।
समत्रगावोभितो नवन्त श्रिये गावोनधेनवोनवन्त । इत्यनुदात्ताकारपूर्वम् । चक्रन्नाश्रुवर्तयत् प्रतिब्रवाणि वर्तयते अश्रुचक्रन्नकारेण २

तृतीयः खण्डः
वयोनपक्षान् व्यनुश्रियोधिरे सप्तो अधिश्रियोधिरे । मानो गुह्या आविर्भवन्ति गुह्याः । श्रुतंवरत्राबध्यन्तां संवरत्रादधातन । इति विसर्गेण । देवादेवेषु यज्ञिया अपओषधीर्वनिनानि यज्ञिया । अभिप्रवन्तसमनेवयोषा ऐनं गच्छन्ति समनं नयोषाः मखाअयासः शुभेमखा ।
अथोदस्थाद् विश्वस्य केतुरपृणाज्जायमानः । गोपाजिह्वस्य तस्थुषोविरूपा यद्विरूपाचरम् । युनक्तसीरा सीरायुजन्तिकवयः । वृषासिन्धूनां वृषभस्तियानां नेतासिन्धूनां वृषभस्तियानाम् । इति स्तिकारेण । द्वितादधुस्तं सोमेरसमादधुः । इत्यनुदात्ताकारपूर्वम् दीर्घतमामामतेय ऋषिर्यद्वां दीर्घतमा । अमेवनःसुहवास्तातोदेवीः सुहवाः । वयमद्यन्द्रस्य प्रेष्ठाः सखायःस्याममहिनप्रेष्ठाः । त्वं सत्पतिर्मघवानः सप्रावितामघवानः । इति द्वैपदम् । मीळ्हुष्मन्तो विष्णुर्मृळन्तु दशस्यन्तोनो मरुतोमृळन्तु । शूरग्रामः सर्ववीरः सहावान् विश्वचर्षणिः सहुरिः सहावान् । इति यथासंहितम् । त्वष्टेदेनं सौश्रवसायजिन्वत्यपां
रेतांसिजिन्वति । रथं वाणीयेमतुर्विरोहितापुरुमीढाय पेमतुः । आदित्सूर्यं दिव्यारोहयो नृभिर्यतः सूर्यमारोहयः । इत्यनुदात्ताकारपूर्वम् । ववस्तच्चिन्नओहस आदित्पतिर्न ओहसे ३

चतुर्थः खण्डः
वृषायमाणो वृणीतसोमं वृषायमाण उपगीर्भिरीट्ट इति ह्रस्वावगृह्यम् । वसूनामिरज्यति ससप्तानामिरज्यति ।
दिवोनयस्यरेतसोदुघानाः पयः प्रत्नस्य रेतसो दुघाना ।
आयञ्जना आयङ्गोरित्याकारपूर्वम् । नदूढ्ये३ अनुददासि याभिर्ददासिदाशुषेवसूनि । सुमतिर्जिगातु जेगात्विन्द्रतेमनः । पूर्वीशिशुन्न मात्रेनुत इति प्रगृह्यम् । उतत्येदेवी उतसुत्ये प्रगृह्यम् । यस्मिन् ब्रह्माराजनिपूर्वो यश्चपूर्वः । अयं समुद्र इह यथा समुद्र एजति । तुविम्रक्षासोदिव्या दिव्यानकोशास इति विसर्गेण । मरुतो विळुपाणिभिश्चित्रा उदुत्ये अरुणप्सवश्चित्रा । इषम्पृञ्चता सुकृते सुदानवे शंसेदुक्यं सुदानवे । जिव्रीयुवानापितरा वृणोतन याजरन्तायुवशातावृणोतन । इत्यकारपूर्वमनुदात्तम् । नमागरन्न द्यौमातृतमा यूयं हिष्ठाभिषजोमातृतमाः । इति विसर्गेण । वृषाजनि पृश्न्याः शुक्रे मातुप्पदे परमेशुक्रे ।
उपेमायातमनसाजुषाणा इन्द्रहवंते सख्यं जुषाणाः । अर्वाचीनं राधस आववर्त्तत् नमोयेमनो अश्विनाववर्त्तत् ।
इत्याकारपूर्वं ववर्त्तत् । अभिक्रन्दस्तनयगर्भमाधा आक्रन्दयबलमोजोन आघाः इत्याकारपूर्वमकारवर्जम् । शन्नोभवहृदे मनश्चिन्मेहृदे ४

पञ्चमः खण्डः
पवमानःस्वध्वरः पवमानस्तृणन् हरिः । इति विसर्गेण । असृग्रं दैववीतयेऽत्यासो असृग्रन्देववीतये वाजयन्तः ।
इति नकारेण । उतत्या हतितो वशा वत्याबृहतीरिषः ।
इति विसर्गेण । क्षयन्नस्मभ्यं क्षयन्वाजैः । रतुहिपर्जन्यं नमसाविवास रतुहिसुष्टुति नमसाविवास ।
इत्याकारपूर्वं विवास । अर्वन्तोनकाष्ठां नक्षमाणा दक्षिणायज्ञमभिनक्षमाणाः । टषःप्रारंनृतूंरनु सवारंनकिः इति यथासंहितम् । चकारमहीरवनीरहभ्यः प्रावतुभ्य इन्द्रः प्रवृधो अहभ्यः । इत्यकारावगृह्यम् । वसिष्ठं हवरुणो नावि समितो नावि इति ह्रस्वमुदात्तम् । उत्तानहस्तानमसोपसद्योत्तानहस्तानमसाधिविक्षु । इति विसर्गेण ५

षष्ठः खण्डः
शुभे मखा अमिता मयोभुवो ये अमिताः । सध्रीचीनानि ववृतुः सध्रीचीना नियुतो दावनेधियः । इति विसर्गेण । दानुरस्मात्परा हिरण्यनिर्णिगुपरा स्वरेण । पिपृतान्नो भरीमभिरुभे बिभृत उभयस्मरीमभिः । इत्यवगृह्यम् । तुभ्यंहित्वानोवसिष्टाऽपोवसिष्टसुक्रतुः । इति टकारेण । सूर्ये विषं सोचिन्नु सख्यासो विसर्गेण । तिस्रो द्यावः सवितुर्द्वा उपस्थोभा पृणन्ती पित्रोरुपस्था । तमोहनावपुषोबुव्न ऋतस्य बुव्ने । चक्रंरथस्ययेमथुः संपादानूतियेमथुः । इति प्रथमं सर्वानुदात्तं द्वितीयं मध्योदात्तम् । वाचं दूतोयथोहिषे पिबादवृग्ययोचित्रे इत्योकारेणाद्यं सर्वानुदात्तं द्वितीयमन्तोदात्तम् । ऋणोरक्षंतचक्र्योरक्षोनचक्र्योरिति

सप्तमः खण्डः
तामित्रस्य प्रशस्तय आन इन्द्राबृहस्पती । इति सोमपास्वरेण । गिरिर्नभुज्मक्षोदोनशम्भु वात आवातुभेषजं शम्भु । इति स्वरेण । वावृवानस्तविषीर्यस्यपूर्वीर्विश्वारोवांसिप्रवतश्च पूर्वीः । महद्देवानामसुरत्वमेकं महन्महत्या असुरत्वमेकम् । इत्यवगृह्यम् । मन्त्रं ये चारं नर्या अतक्षन् वास्तोष्पतिं व्रतपांनिरतक्षन् । धीरमधीरा धीरात्वस्य । द्विमाताशयुः कतिधा यत्पुरुषं व्यदधुः कतिधेति । वधींवृत्रं मरुत इन्द्रियेण वधींवृत्रं वज्रेण मन्दसानोपव्रजमिति वधीम् मकारेण । त्वं विश्वानि स्वनीकपत्यसेऽग्ने मित्रोनपत्यसे । इति सेकारेण । हिरण्यशृङ्गो यो अस्य पादाश्चत्वारि शृङ्गा त्रयो अस्य पादा इति विसर्गेण । सहस्रभृष्टिरायत तीव्रोरेणुरपायतेत्याकारपूर्वमनुदात्तम् । दिव्या३ घोषञ्च चर्षणीनामिमामाघोषन्नित्यवगृह्यम् । अमर्द्धन्तासोमपेयाय देवा पृक्तं रयिंसौश्रवसाय देवेति स्वरेणार्द्धर्चान्तम् ।
देवाञ्जन्मप्रयसावर्द्धयन्तीरिन्द्रं नक्षन्तीदभिवर्धयन्तीरिति विसर्गेण ७

अष्टमः खण्डः
त्रिविष्ट्येतिप्रदिव उराणः परित्रिविष्ट्यध्वरमिति ह्रस्वम् ।
इन्दुर्येभिराष्टस्वेदुहव्यैरर्चद्वृषावृषभिः स्वेदुहव्यैरिति ह्रस्वखण्डानम् । प्रतिप्रतीचीरिम उतेस्वपाकप्रतीचीरिति विसर्गेण । सुप्रवाचनं नकीरेवन्तं द्वे विन्दसे सेकारेण ८

त्रिसंख्याकानि
प्रथमः खण्डः
दधाना इन्द्र इद्दुव इन्द्र उक्थासमग्मतेन्द्र ओक्यं दिधिषन्त धीतय इति त्रिध्विन्द्रे विवृत्तम् । ईशानोयवयावधं सनुतर्यवयावधं वरीयोयवयावधमिति सर्वानुदात्तम् । प्रवाम-
श्नोतु प्र ते अश्नोतु अस्माँ अश्नोतु त्रीण्यश्नोतु तुकारेण ऽपदेपादा श्रिये ते पादा ऋष्वाते पादा त्रीणि पादा स्वरान्ता । प्रसुन्वतस्तुवतः शंसमावो जघन्थ दस्युम्प्रदभीतिमावो ययोरनुप्रदिवः श्रुष्टिमाव इत्यर्द्धर्चान्तं तृतीयमाद्युदात्तम् १

द्वितीयः खण्डः
प्रायुस्तारिष्टं नीरपांसि नृभिर्यद्युक्तोविवेरपांसि मुषायश्चक्रमविवेरपांसीति विसर्गपूर्वं रपांसि प्रथमो ह्रस्वपूर्वः । तिस्रःपृथिवीः तिस्रो दिवःपृथिवीः परसो अस्तु त्रयः पृथिवीरिति विसर्गेण । आतत्तेदस्रमंतुमो ब्रवामदस्रमंतुमः शक्तिं बिभर्षिमंतुम इत्यवगृह्यम् । येन पितॄनचोदयो रथाँइव प्रचोदय इष्णन्सूर्यं नचोदयः इति विसर्गेण । तृषु यदग्ने वनिनो वृषायसेऽभिक्रन्दन् वृषायस ऊर्जस्कम्भन्धरुण आवृषायसे इति सेकारेण २

तृतीयः खण्डः
आशुन्नवाजंभरं मर्जयन्तस्त्वद्वाजीवाजंभरोविहाया
अग्निः सप्तिं वाजंभरं ददाति इत्यवगृह्यम् । वृत्रस्य चिद्विदद्येनमर्माऽमर्मणो मन्यमानस्य मर्माऽमर्मणोविददिदस्य मर्मेति रेफेण । गोषु प्रियममृतं रक्षमाणा बर्हिरिव यजुषा रक्षमाणा ऋधग्यतो अनिमिषं रक्षमाणेति स्वरेण । गृहेगृहे
श्येतोजेन्योभूद्वहन्तुमादशश्येतासो अस्य यं मर्तासः श्येतं जगृभ्र इति येकारेण । प्रतिष्टोभन्ति वाधतो न वाणी नक्षद्वाणी भुवद्वाणी त्रीणि वाणी स्वरान्ता ३

चतुर्थः खण्डः
समानं वर्णमभिशुम्भमानाऽविर्वक्षः कृणुषे शुम्भमाना भोजायास्ते कन्या३शुम्भमाना त्रीणि शुम्भमाना स्वरान्ता ।
पुरोविभिन्दन्नचरद्विदासी रार्याय विशोवतारीर्दासीराजा-मेवीरतन्व१स्तदासीस्त्रीणि दासीः विसर्जनीयाः । ऋभवो वाजमरुहन् नायन्मावेनाअरुहन् विचारुहन्नित्युकारेण । आरैगुकृष्णासदनान्यस्या आदिद्वाचो अश्नुवे भागमस्या इन्द्रस्तदग्निः पनितारो अस्यास्त्रीण्यस्या विसर्जनीयाः । परिवामश्वारुषाः परिवामरुषा येवा सद्मन्नरुषास्त्रीण्यरुषा
विसर्जनीयाः ४

पञ्चमः खण्डः
तावां नरास्ववसे सुजाता यस्मिन् सुजातासुभगा महीयते सनात्सुजाता त्रीणि सुजाता स्वरान्ता । स्तरीर्नात्कं व्युतं वसाना ज्योतिर्वसाना समना भद्रावस्त्राण्यर्जुनावसाना त्रीणि वसाना स्वरान्ता । आविर्वक्षांसि कृणुषे विभात्याविस्तन्वं कृणुषे दृशेकमाविर्वक्षः कृणुषे त्रीणि कृणुषे । यजिष्ठन्त्वायजमानास्त्वामग्ने यजमानाः श्र्द्धां देवा यजमानास्त्रीणि यजमाना विसर्जनीयाः । गोभिः क्राणा अभिद्यवो यद्धक्राणा इरध्यै क्राणा रुद्रास्त्रीणि क्राणा विसर्जनीयाः ५

षष्ठः खण्डः
ऋतस्यसामन् घर्मन्नसामन् सामन्नुराये त्रीणि सामन्नकारेण । उद्यन्त्समुद्रादुतवापुरीषान् मक्षूसमुद्रादुतवा पुरीषादवः सूर्यस्य बृहतः पुरीषात् त्रीणि पुरीषात् । देवद्रींचामनसा दीध्यानो नशदभिद्रविणं दीध्यानोऽधिक्षमिप्रतरंदीध्यानस्त्रीणि दीध्यानः । द्वासुपर्णा दिवआजाता दिव्यासुपर्णा तस्याः सुपर्णा त्रीणि सुपर्णा स्वरान्ता । तानिविदुर्ब्राह्मणा ब्राह्मणा व्रतचारिणो यद्ब्राह्मणासंयजन्ते त्रीणि ब्राह्मणा विसर्जनीयाः ६

सप्तमः खण्डः
हिरण्ययावां वयः प्रुषायन् हिरण्ययाःशुचयोधारपूताः स्थारश्मानो हिरण्ययास्त्रीणि हिरण्यया विसर्जनीयाः । कथाञ्जाते इहेहे जातेयभ्या जातोजाते अरोचय त्रीणि जाते प्रगृह्यम् । घृतंभरन्ती हविर्भरन्त्यग्नयेऽस्तम्भरन्त्यब्रवीद् दीर्घमिकारवर्जम् । त्वन्दूतस्त्वसुनःपरस्या अदब्धो गोपा उतनः परस्याः
परस्यानोवरेण्य इति संहितायां सकारेण । अर्क-स्रिधातुः परित्रिधातुरध्वरं परित्रिधातुर्भुवनान्यर्षति ७
अष्टमः खण्डः
विश्वे जानन्ति महिनायदागात् त्रिर्यद्दिवः परिमुहूर्तमागादाभिर्हिमाया उपदस्युमागात् इत्याकारपूर्वमुदात्तम् । अनुयोनिंदेवकृतञ्चरन्ती स्ता अपश्यं सह गोपाश्चरन्तीर्गोषु युधोननियवञ्चरन्तीरिति त्रीणि चरन्तीः । दैवीः स्वस्तिः परिणस्यातं पुनः पूषापथ्यां३यास्वस्ति स्वस्तिरिद्विप्रपथे त्रीणि स्वस्तिः ।
इन्द्रपिबवृषधूतस्य वृष्णः प्रधेनवः सिस्रतेवृष्ण एवेद्धूर्वृष्णस्त्रीणि वृष्णः । इन्द्रः सुपूषा वृषणा सुहस्ता पितामातामधुवचासुहस्ता सोमस्य याशमितारासुहस्ता त्रीणि सुहस्ता स्वरान्ता ८

नवमः खण्डः
श्रियेच्छन्दोनस्मयतेविभात्याविर्वक्षांसिकृणुषे विभाती नार्भादीषतेनमहोविभाती त्रीणि विभाती स्वरान्ता । अस्यभ्यं चित्राँउपमाहिवाजान् सहस्रिण उपनोमाहिवाजान् नृवद्वदन्नुपनोमाहिवाजान् त्रीणि वाजान् नकारेण । आभिर्याहितूयमामद्यद्रिगाभिर्यातंसुविदत्राभिरर्वागाभिर्हिमायाउपदस्युमागादित्याकारपूर्वमनुदातम् । अथाते यज्ञस्तन्वे३वयोधात् सरस्वतीतद्गृणतेवयोधात् सवीरेभिःसनृभिर्नोवयोधात् त्रीणि धात्तकारेण । य आनयदायोनयद्यो अस्मान्वीरआनयदित्यनयदुदात्तम् ९

दशमः खण्डः
अचित्रं चिद्विजिन्वथ शर्द्धाँ ऋतस्य जिन्वथ यस्य क्षयायजिन्वथ त्रीणि जिन्वथ स्वरेण । दूतोनस्तोमोऽविदत् तृष्णाविदज्जरितारं सोममपिस्रुताविदत् त्रीण्यविददकारमनुदात्तम् । आयोअर्वाङ्नासत्याऽर्वाङ्नरादैव्येने मेयेनार्वागिति त्रीण्यर्वाक् ककारेण । आशुभ्रायात् मश्विनास्वश्वा स्वश्वायशसायातमर्वाक् स्वश्वासिन्धुःसुरथास्त्रीणि स्वश्वा स्वरान्ता । एकोवृत्राणितोशसे त्वमिन्द्रायतोशसे पवमाननितोशसे त्रीणि तोशसे सेकारेण १०

एकादशः खण्डः
सङ्गा अस्मभ्यं धूनुहि वृक्षं पक्वं फलमंकीव धूनुहि शचीभि । शक्रधूनुहि त्रीणि धूनुहि सर्वानुदात्तम् । स्वक्षत्रं यस्य धृषतोधृषन्मनः स्वक्षत्रन्तेधृषन्मनो धृषतश्चिद्धृषन्मनो द्वैपदानि । धेनाजिगातिदाशुषे विसृष्टधेनाभरत उपापिधेना त्रीणि धेना स्वरान्ता । कदानः शुश्रवद्युवमिन्द्राग्नी स्ववृजं हित्वामिति त्रीणि शुश्रव शुकारेण । व्यु१षाश्चन्द्रा पुरूणिचन्द्रा अभिचन्द्रा त्रीणि चन्द्रा स्वरान्ता ११

द्वादशः खण्डः
त्वमग्ने अदितिर्विद्वांश्चिकित्वान् प्रतीवीनं वृजनं त्रीणि वर्धसे सेकारेण । अब्जामुक्थैरभिगन्धर्वं वृषाणक्रुद्ध इति त्रीणि रजःस्वैकपदानि । अच्छावीरं नर्यं मित्रस्तन्नोवरुणो देवो अर्यो ये वध्वश्चन्द्रँ त्रीणि नयन्तु तुकारेणैकपदानि । यद्वाजिनो देवजातस्य यदुग्रोधाबाधितो यदामह्यन्दीधरस्त्रीणि वीर्याणि । शुद्धोवृत्राणीन्दोवाजं सिषाससि वृषायदाजिं त्रीणि सिषाससि सिकारेण १२

त्रयोदशः खण्डः
दुर्गेचन त्वामिन्मेऽरिष्टः समर्त्त इति त्रीणि विश्वोविवृत्तिर्विसर्गः । पन्त्वं प्रचेतस्त्वेतन्नः सुवेदं यन्त्वं विप्रमेधमातौ त्रीणि निहोषि षिकारेण ।
अधःस्विदासी३दुपरिस्विदासी३न् नत्वभीरिव विन्दतीं३ इति त्रयः स्वराः प्लुताः तृतीयः सानुनासिकः । एवाहिते विभूतयः स्वदामिघर्मं नास्यराय उपदस्यन्ति त्रीण्यूतयो विसर्गेण नराशंसमिह नक्तोषासा घृतं नयज्ञ आस्य इति त्रीणि यज्ञे विवृत्तयः १३

चतुर्दशः खण्डः
आस्नोवृकस्याऽत्रिं नमहो युवंच्यवानञ्चरस इति त्रीण्यमुमुक्तम् । जेतानृभिरिन्द्रः कर्त्तावीरं ततुरिर्वीर इति त्रिषु श्रोता दीर्घम् । भद्राभद्रस्याऽत्राते भद्रा भद्रानो अद्येति त्रयो भद्रा विसर्जनीयाः । एवैरन्यस्येमा उते मनवे सुयुग्वहन्तीति त्रय ऊर्ध्वा विसर्जनीयाः । यं ते श्येनः पदाभरद् यंसुपर्णः परावतो यन्तेश्येनश्चारुमिति त्रीण्यभरदाकारपूर्वमुदात्तम् १४

पञ्चदशः खण्डः
कदित्थानॄन् भुवस्तस्य स्वतवान् त्वं यविष्ठेति त्रयो रङ्गा विसर्गान्ताः पदञ्च नकारेण । देवत्रानुप्रवाच्यं सत्रातेअनुमथ्रानेमि त्रीणि ववृतुस्तुकारेण । ऋतुर्जनित्री व्रतञ्जनित्री तन्तेमातापरियोषाजनित्री त्रीणि जनित्री न प्रगृहम् १५

षोडशः खण्डः
अस्मे रायो नभस्वतीरावामनमीवा उषस इति त्रीणि चरन्तु । गृहं गृहमहनेन्द्राविष्णूमदपती विशोयेन गच्छथो देवयन्तीरिति त्रयो दधानास्वरेणार्द्धर्च्चान्तम् । वहकुत्समिन्द्र येहरीमेधया ये अश्विना ये पितरेति त्रयो अश्वास्वरेणार्द्धर्च्चान्तम् । हन्नच्युतच्युद्यस्तिग्मशृङ्गः परः सो अस्त्विति त्रयो विश्वा विसर्गेणार्द्धर्च्चान्तम् । शुचिभ्राजास्ताघाताभद्राः सुक्षत्रासोवरुण इति त्रयः सत्या विसर्गेणार्द्धर्च्चान्तम् । बळित्थादेवेयं देवपुरोहिति-र्यन्नासत्याभुरण्यथस्त्रयो देवा ह्रस्वं संहिते पदं दीर्घम् । दूतोजन्येवमित्र्योऽर्यभ्यं वरुणमित्र्यं तेनोरासन्तांमहयेसुमित्र्यास्त्रीणि मित्रशब्दे क्षैप्रं त्र्यकारेण । आचर्षणिप्रा य एक इच्यावयति तमुष्टुहियो अभिभूत्योजास्त्रयः पुरुहूत इन्द्रो विसर्गेण । यन्नीक्षणं मात्वाग्निरुखाचिदिन्द्रेति त्रीणि उखा खकारेण १६
चतुःसंख्याकानि
प्रथमः खण्डः
उरूचीसोमपीतय उरूच्यस्मा अग्ने देवेषु शन्नउरूची चत्वार्युरूची न प्रगृह्यम् । आणिंनरथ्य मथोव्युच्छाद् विष्णुर्गोपा आनोरयिंवहतमिति चत्वार्यमृता स्वरान्ता । अस्येदुभिया विपिप्रोरहिमायस्य पुरःपुरोहा मदेदृळ्हा अवासृजश्चत्वारि दृळ्हा विसर्जनीयाः । सत्वामदद्वृषा सत्वाममत्तुसोम्यं सत्वावर्मणः सत्त्वैतेभ्यश्चत्वारि सत्वाद्वैपदानि । नान्यायुव देतन्तेस्तोमं वस्त्रेवभद्रा विरप्सिनेवज्रिण इति चतुरतक्षम्मकारेण चतुर्थमकारवर्जम् १

द्वितीयः खण्डः
ईयुष्टेयेऽसूतपृश्निर्यदेदेनं यंकुमारनवंरथमिति चतुरपश्यन्नकारेण । ईयुष्टेये समाववर्त्त्यऽश्वेवचित्राऽगव्यू-तिक्षेत्रं चतुरभूदकारेण । आदित्यादानुनस्पत्यादित्यायजतं बृहदुतादित्यादिव्याय आदित्यशवसा चतुरादित्या स्वरान्ता । रेवद्वयोदधाथे क्षत्रं राजाना स्पशोदधाथे यानिस्थानान्यश्विना चत्वारि दधाथे प्रगृह्यम् । प्रस्तुतिर्वावृञ्जैहयद् विसृष्टधेनेयंवां ब्रह्मणस्पतेति चतुः सुवृक्तिः २

तृतीयः खण्डः
विषितस्तुकारोदस्या यस्मिन् तस्थौ मिम्यक्षयेषु अधस्मैषु चत्वारि रोदसी न प्रगृह्यम् । संयंस्तुभो निम्नन्नयन्ति सिन्धवोऽपांनयन्ति दिवोनयन्ति वृष्टयश्चत्वारि नयन्ति द्वैपदम् । सक्षेत्यस्य यास्वीजानो नतेपूर्वे नतेविष्णो चत्वार्यापस्वरान्ता । अक्रविहस्ता युवन्नोयेषु सइत्सुदानुरुद्वाञ्चक्षुश्चत्वारि वरुणा ह्रस्वसंहिते पदं दीर्घम् । आते शुष्मोवृषभस्त्वन्नःपश्चात्सप्तवीरासः सवितापश्चातादिति चतुरुत्तरा न खण्डयेत् ३

चतुर्थः खण्डः
उतोअपोनद्यासमां सइद्राजै ताविश्वाचकृवांश्चत्वारि वीर्येण । इयत्तिका सोचिन्नुभद्ना सोचिन्नुवृष्टिः सानोअमासो चत्वारि सो प्रगृह्यम् । इन्द्राग्नीरोचना त्रीणि राजानाऽवस्युमश्विनायुवम् यदीसुतेभिश्चत्वारि भूषथो यदीसुते स्वरान्ता । त्वंभुवः सत्वंनइन्द्र त्वंदिवोदुहितर्देवत्वष्टर्यद्ध चत्वारि भूर्विसर्जनीयाः । निरहतं दुच्छुनाः प्रदुच्छुना वेषिरायोऽपप्रोथदुन्दुभे दुच्छुनाश्चत्वारिदुच्छुना विसर्जनीयाः ४

पञ्चमः खण्डः
गाथपतिं गायद्गाथं गाथश्रवसं सोमायगाथं चत्वारि गाथं थकारेण । देवेभिर्ये दधाते येअमृतं दधाते ये सुभगे ताभ्यां विश्वस्य चत्वारि ये प्रगृह्यम् । आमासतेवहस्युषोवरंवहसि यावहस्यऽतन्द्रोहव्यावहसि चत्वारि वहसि सिकारेण । तदस्येदं मनुष्वदिन्द्राऽनुप्रयेजेऽपान्नपान्मधुमतीश्चत्वारि वीर्याय । योरयिंवो बृहदिन्द्राय नूनंपुनानोऽमित्रहा वृत्रहेति चत्वारि नकारसंहिते पदं मकारान्तं खण्डनम् । वावसाना विवस्वत्याजावद्रिं रायःसूनो अधीवासं चत्वारि वावसाना । उर्वीसद्मनी विष्कभ्नन्तो देवीदेवस्य यइमेद्यावापृथिवी चत्वारिजनित्री प्रगृह्यम् । स्वआदमे युवापितो जायतां त्वेधेनुश्चतुःसुदुघा स्वरान्ता । आते सिञ्चाम्यऽस्माँअच्छा मामनु प्रतेमन इति द्वे चत्वारि धावतु । वृत्रस्य यदभिवृत्रं त्वं हत्यदप्रतिमानमृष्वैरगच्छश्चत्वारि जघन्थाऽर्द्धर्च्चान्तम् ५

षष्ठः खण्डः
मानोअस्मिन् नियंवेदिर्नतेअन्तः कस्विदग्रमिति चतुरन्तो न प्रगृह्यम् । अप्सुत्वामधुमत्तमं सपवस्वमदायकं सपवस्वमदिन्तमगोभिः सनोअर्ष चत्वारीन्दविन्द्रायपीतये । रास्वाचनो विश्वंत्मना विश्वेषांत्मना सवीरन्धत्ते चतुर्नकारसंहिते पदं मकारान्तम् । उग्राहिपृश्निमातरो यूयंनउग्रा वनाचिदुग्रा उग्रावःसन्तु चतुरुग्रा विसर्जनीयाः ६

सप्तमः खण्डः
अपामुपस्थेविभृतो विषूचरस्वधाः परिदैवीर्विश्वस्यहिप्रैषित इति चत्वारि स्वधा विसर्जनीयाः । वृषामदइन्द्रेश्लोकोऽयंघसतुरः क्रस्तेमद इन्द्र ऋभुरृभुक्षाश्चत्वारि मदो विसर्गेण । एवेदेते दिवोरुचः प्रत्यग्निरुषसोजातवेदा उदुश्रिय उषसश्चत्वारि रोचमाना विसर्जनीयाः । आदींत्रितस्यै तन्त्रितस्य तन्नोविश्वा यस्यवर्णमधुश्चुतमिति चत्वारीन्दुमिन्द्रायपीतये । यन्नीक्षणं ब्रध्नंमँश्चतो रयापवा महीमे अस्येतिपदमध्ये चत्वारो रङ्गाः द्वितीयो ह्रस्वः । कन्नक्षसेविभावर्येवेदेषापुरुतमा सपवस्वमदायकं कन्नश्चित्रमिति चत्वारि कन्नकारसंहिते पदं मकारान्तम् ७
अष्टमः खण्डः
धर्त्तादिवोरजसो रुवतिभीमोऽग्रेगोराजा विवक्तिवह्निरिति चत्वारि पदकाले सकारवर्जम् ।
तेभिः कल्पस्वसाधुयोतदासस्यवर्चिनोऽर्णाचित्ररथा
मानोहार्दित्विषावधीश्चतुरवधीरर्धर्चान्तं प्रथमे चतुर्थेष्वकारवर्जम् ८

पञ्चसंख्याकानि
प्रथमः खण्डः
(यदावृत्राणि योमेधेनूनां सद्यश्चिद्यः सहस्राणि शिक्षाबिभिन्दो उदानट्ककुहोदिवमिति पञ्च ददत् तकारेण । ) क्रतुं बृहन्तमृतुनायज्ञं भरन्तिवां रेवद्वयो बळित्थादेवा पञ्चाशाथे । अस्यस्तुषे नयस्यवर्त्ता सनएनीं निन्दिताश्वो नकिःपरिष्टिः पञ्चमघस्य । एवानोअग्ने मातादेवानां त्वंन्नृचक्षा बृहद्भिर्वाजैः पन्थामनु पञ्च विभाहि । श्रुतन्तच्छासुरिव घोषायैचिद् युवंश्यावाय हिरण्यहस्तमश्विना युवंश्वेतम्पेदव इति पञ्चाऽदत्तम् १

द्वितीयः खण्डः
एकायुरग्रेऽच्छादेव बृहदग्ने शतात्मानं राजानामित्रावरुणा पञ्च विवाससि । उत्तानयोर्ज्येष्ठम्माताऽत्रिःसूर्यस्य विदेहि वसिष्ठं ह पञ्चाऽधादकारपूर्वम् । सनोहिरण्यरथं ससृञ्जयाय प्रस्तोक इन्नु दशरथान् कुत्सायशुष्णमिति पञ्चादात्तकारेण । योविश्वतः सुप्रतीकः शुचिः पावकवंद्यः सूरोनहि सुसंदृक्ते यदुषोयासि पञ्चरोचसे । अमात्रन्त्वा सराजसि शर्द्धन् शुद्धोवृत्राणिजिघ्नसे पुनरपिशर्द्धन् पञ्च जिघ्नसे । तमीङ्गिरोजनयोनपत्नीर्घृतस्य धाराः समिधोनसन्त मिथोनसन्त सिंहं नसन्त यत्रविश्वे पञ्च नसन्त । अनुस्वधाव्ने क्षितयोनमन्त सन्तेनमन्त समध्वराय समस्यमन्यवेविशोविश्वानमन्तै वेद्यूने पञ्चनमन्त । दुहानाधेनुर्धेनुः प्रत्नस्य सानोमन्द्रेषमूर्जं यागौर्वर्त्तनिं गाव इवग्रामं पञ्च दुहाना स्वरान्ता २

तृतीयः खण्डः
चन्द्रमिव सुरुचं रथेन पादं महेयुवानं नृचक्षसःपितरः पर्णमिवादधुः पञ्च दधुरकारवर्जम् । यस्य मा परुषो उतादःपरुषेगवि यद्विजामन्नेषवसूनि यमैच्छामेति पञ्च परुषो रुकारेण । विष्ट्वीशयी यद्वा जगद् देवाश्चित्ते कण्वा इव नृचक्षसः पञ्चानशुः प्रचयानि । अरेजन्तप्रमानुषा अबीभयन्तमानुषास्त्रिर्मानुषाः प्रवाम्भरन्मानुषा दूतं कृण्वात्ताः पञ्च मानुषा विसर्जनीयाः ३
चतुर्थः खण्डः
कआसतः कईंव्यक्ता आबुन्दं जज्ञानोनु कउनुत इति पञ्च व्यक्तयः केकारेण । प्रनूसमर्त्तो वयमग्ने अर्वतावा विश्वेत्सधीभिरिहि तिस्रः प्राग्ने तिष्ठ पञ्च जनान् । एकोवृत्रा पुराणीदेवी नकिष्ट्वा दूतोदेवानामहेलयन्नुच्चरसि पञ्च चरसि ।
सुकृताच्छमितारोऽरं कृण्वतूर्ध्वं कृण्वन्त्वध्वरस्येन्द्र-कृण्वन्तु तास्ते कृण्वन्तु पञ्च कृण्वन्तु तुकारेण ४

पञ्चमः खण्डः
अग्निः सनोति सनोतिवाजमयं वाजं श्नथद्वृत्रमग्निर्दात् पञ्च सनोति । यदूबंहिष्ठमाराजानो शान्तादूता तावांविश्वस्या भूतङ्गोपा पञ्च गोपा स्वरान्ता । नीचीनास्थुरुषोनोअद्य भरद्वाजाय नरो ये के चास्मदन्धेनामित्राः पञ्च स्युरित्यनुदात्तम् । तस्यै विश्पत्न्यै सुसमिद्धायाऽध्वर्ययोरुणमास्मिन् हव्यायमायमधुमत्तममिति पञ्च नुहोतन ५

षष्ठः खण्डः
गिर्बणःपाहि क्रत्वाहि रेभोयदज्यसेवन इन्द्रायसोम कनिक्रदत् कलश इति पञ्चाज्यसे । विजना निन्द्रप्रणः पुत्रम्प्रावर्गं सक्तुमिव च्छन्दः किमासीदिति पञ्च व्यक्तयो नावगृह्याः । पुनः पुनर्जायमाना पुनः पुनर्मातरा पूर्वःपूर्वोयजमानो भरन्त्यस्मै भोजाजिग्युरन्तःपेयमिति पञ्चावगृह्यम् । अग्निं सूक्तेभिरथेमे अन्यस्यागर्भं प्रप्रान्येयन्ति यस्य प्रयाणमन्वन्य इति पञ्चान्ये विवृत्तम् ६


सप्तमः खण्डः
येशुभ्रा गोमातरोयत् तेहर्म्येष्ठा शुभ्राव्यञ्जत यान्तिशुभ्राः पञ्च शुभ्रा विसर्जनीयाः । सुषुम्नासिन्धुबाहसा बृहन्तमृष्वमजरं सुषुम्नं बृहद्रोदसीशरणं सुषुम्ने सुषुम्नस्य पुरुरुचोजनासः सुषुम्नेषि तत्वतायजामसि पञ्च सुषुम्न विकृतखण्डनानि ७

अष्टमः खण्डः
अपोसुम्यक्षापोअपाचीः प्रत्युअदर्श्यपोषुण आयस्ततानोषस इति पञ्चाऽपो प्रगृह्यम् ८

षट्संख्याकानि
प्रथमः खण्डः
शतन्तेराजन् पूश्चपृथ्वी अगव्यूति विसानुना मासीमवद्ये महिप्सरःसुकृतमिति षडुर्वी न प्रगृह्यम् । दीदेथकण्वे यन्नुनकि रायंनर आयुंनयन्नमसाऽभिष्टयेसदावृधं हिरण्ययी अरणी इति षट् यन्नकारसंहिते पदं मकारान्तम् । दिवश्चित्पूर्वोऽर्वद्भिर्वाजं कथाशर्द्धाय ऋतं वोचे पृच्छ्यमाना मुखीयत आपृच्छ्यं धरुणमिति षट् पृच्छ्यं यकारेण । युष्माकन्देवा अस्माकं ब्रह्मोतये मरुतां पृत्सुतिर्द्युम्नेषु पृतनाज्ये त्वया वाजमस्मिन्न इन्द्रेति षट् पृत्सु द्विखण्डवर्जम् । नासत्याधीभिर्विप्रा यज्ञेषु येषां ब्रह्माण्यश्विनाविप्रेयं विप्राऽस्मद्भीशू इति षट् विप्रा स्वरान्ता प्रथममनुदात्तम् । अव्योवारं विधावसि पवित्रम्परिधावसि पवमानमह्यर्णोविधावसि पवमानवृषभताविधावस्यन्वेकंधावसि पराहीन्द्रधावसि षट् धावसि सिकारेण । अधस्वनान्मरुतां द्यौश्चिदस्याऽधखनात् स्वनाच्चिदिन्द्र स्वनात्समस्य ममस्वनात् षट् स्वनात् तकारेण । चक्रवाकेवप्रति स्वध्वरासो मधुमन्तो यासद्य उस्रे माउवान्दिविष्टय उस्रावेदवसूनामियन्न उस्राप्रथमेति षडुस्रा स्वरान्ता १

द्वितीयः खण्डः
जनेनशेवो योविश्वतः सुप्रतीकः पीहिन इन्द्र ताअस्यसन्धृषजो य आपिर्नित्यो गर्भेसञ्जायस इति षट् सन् नकारेण । इत्थाहिसोमे समिद्धे अग्नौसुत इन्द्रसोमे यत्सोम आसुतेनरो यत्सोमे सोम एतेशमीभिर्वाचाविप्रास्तरतेति षट् सोमे विवृत्तम् । अनुतेदायिमह आय इन्द्रावरुणा वेषस्तोमोमह आदैव्या-वृणीमहे तन्तमिन्द्राधसेमहे महउग्रायेति षट् मह एकारेण । जानत्यह्रस्तुभ्यायं सोमो बभ्राणःसूणो हंसा इव श्रेणिशः प्रशुक्रैत्वा धावतासुहस्त्य इति षट् शुक्रा स्वरान्ता २

तृतीयः खण्डः
क्व नूनं गन्तानूनमसाभिर्मरुतो गन्तानोयज्ञमागन्ता नोअद्य समनस इति षट् गन्त ह्रस्वेण । गोभिर्मिमिक्षु मावाजायातोपनो यूयमस्मा नाचुच्यवुर्गृणानादेववीतये एतेसोमाअसृक्षतेति षट् गृणाना विसर्जनीयाः । त्वं वरुणपश्यसि रात्र्याश्चिदन्धः किमङ्गनः स्तवेदंविश्वं यत्रेदानीं तदग्ने चक्षुरिति षट् पश्यसि सिकारेण । तवाग्ने होत्रं तंशिशीतास्वध्वरं प्रजानन्नग्ने तमोषधीर्भराय सुभरतोत्तिष्ठतावपश्यतेति षट् ऋत्वियं यकारेण ३
चतुर्थः खण्डः
जिह्मंनु नुद्रेवतमाविष्णोर्वद्धते जिह्मश्ये३चरितवे उच्चाबुध्नमपान्नपाद् यासप्तबुध्नमिति षट् जिह्मं मकारेण ४
सप्तसंख्याकानि
प्रथमः खण्डः
तवाहंशूरायमद्यसुकृतमवाचचक्षं होत्रादहंवरुण तस्माद्भिया वरुण पुरूरवोनुते गोकामामेअच्छदयन्निति सप्तायं मकारेण । त्वंहोतामनुर्हित उतोपमानामिषमूर्जञ्चपिन्वस इषमूर्जम्पवमान यद्गोभिरिन्दो सुत इन्द वारतधायोनिमिति सप्त सीदसि । मूर्धानाभा जातवदसे यआदृत्यापरिन्थीव तुविग्रीवो यस्तिग्मशृङ्ग उपक्रमस्वा भर स्त्रीभिर्यो अत्रेति सप्त वेदो विसर्गेण १

द्वितीयः खण्डः
आस्मारथंवृषमाविवाध्योषःप्रतीची यस्यत्वमूर्ध्वो ग्राव्णामिच्छृण्वन् तिष्ठसिं उत्तिष्ठसिस्वाहुतोयं कुमारेति सप्त तिष्ठसि । पृथूरथस्त्वम्वाजो रध्रचोदश्र्यनस्तस्य क्षयः पृथुरस्मद्र्यग्वावृधे बृहन्निदिध्मो गिरिर्न्न विश्वतः सप्त पृथुर्विसर्गेण २

तृतीयः खण्डः
उतमेधमर्द्धवीरस्याऽतप्ततनूर्यत्तेराजन् मैनमग्ने शृतं यदा दर्शन्वत्रेति सप्त शृतं शृकारेण । तेदशग्वा जायेमहित्वेसोम वयं राजभिः पृथक्प्रायंस्तेवदन् दूरङ्किलेति सप्त प्रथमा विसर्जनीयाः । मनोवाताः सखाहयत्र विष्णुस्तोमासोधृणावयो मह्नारायः प्रेरयसूरो जानन्तोरूपमिति सप्तग्मन् नकारेण । तथानुग्मन्निति सर्वत्र । धुनेतयःसुप्रकेतं येनोराधांसि निदुर्ग इन्द्र येनस्त्मना येनो अंहोतिपिप्रति शत्रूयन्तोअभि येनः सपत्नाः सप्त येनोद्वैपदम् । दक्षन्दधाते अधादधाते पद्वन्तं गर्भमपदीदधाते दधातेयेअमृतं दधातेयेसुभगे प्रातर्हियज्ञमश्विनादधाते ऋतायि मायिनीसन्दधाते इति सप्त दधाते प्रगृह्यम् ३

चतुर्थः खण्डः
मोषुणःपरापराऽकारिचारुकेतुना पुरानुजरसोवधीद्दृष-दञ्जिह्वयावधीदूर्मिर्ननावमावधीदहिञ्चवृत्रहावधीद्-
गामङ्ग इषआह्वयतीति सप्तावधीत्तकारेण अर्धर्चान्तं प्रथमतृतीयपञ्चमेष्वकारवर्जम् । सुनोतनपचतेन्दु-मिन्द्रेदधातनाऽऽपोहिष्टात्ताहवींष्यदत्पिबत् स्वस्तिनः पुत्रकृथेषु निराहावानिति सप्तदधातन ४

अष्टसंख्याकानि
प्रथमः खण्डः
ज्योक्चिदत्र येनेमाविश्वा विश्वोमार्ताण्ड इष इष्टव्रताअकः प्रान्यचक्रं व्यूर्ण्वती विभाअकः शिवाःसतीरित्यष्टावकरित्यकः स्वरितं येनेमोदात्तम् । तान्त्वामुषर्वितान्दुहेताञ्जुषस्व तान्धेनुमिन्द्रावरुणा युवं श्रियमश्विना तान्देवाअन्वजायन्त तान्नोहिन्वमधत्तये तांद्योतमानामित्यष्टौ तान् नकारसंहिते पदं मकारान्तम् । इमेचित्तवोपस्तुतिरौचथ्यं स इत्स्वपा इमेचिदस्य य इमे उभे आर्त्नी इमे महीमे य इमे द्यावापृथिवी इत्यष्टाविमे प्रगृह्यम् । यथारोदसी तथेमेनैतावदन्येमरुतोयथेम इति वर्जम् १

द्वितीयः खण्डः
अजोहवीदश्विना त्रीणिराजाना परिव्रजेवाऽसादिवृतोऽधान्वस्य यच्चिद्धितेऽग्रेबृहन्नोचित्सस्वायमित्यष्टौ जगन्वान् नकारेण । एतानि वामेतंशर्धं तद्वान्नरानासत्यौ तेमर्मृजतेतीममग्निं देवाश्चित्तेअमृताजातवेदो हस्तेनैवेति त्वाग्नेवृष्टिहव्य-स्येत्यष्टाववोचन्नकारेण चतुर्थषष्ठमकारवर्जम् । वसूरुद्रावर्त्तीरुद्रा वयन्तेरुद्रा पातन्नोरुद्रा रुद्रासिषक्ति रुद्राहिरण्यवर्त्तनी युवंहिरुद्रा तन्नोरुद्रेत्यष्टौ रुद्रास्वरान्ता २

तृतीयः खण्डः
मह्नामहद्भी रायोबुध्न इहब्रवीत्वध्वर्युभिः पञ्चभिः सप्त यदुस्रियाणामन्तःपतनोतसूरः सिषक्त्यूधर्निण्योरित्यष्टौ वेरिफितानि प्रगृह्यं नान्यत्र प्रगृह्यम् । महीद्यावापृथिवी रुचेजनन्तेन्दोरुचा दविद्युतत्यारुचा पवमानरुचारुचा
सपवस्वानयारुचाऽयारूचोऽग्रेवरुचाऽष्टौ रुचा रुकारेण ३


नवसंख्याकानि
प्रथमः खण्डः
अग्निनाग्निर्विश्वामित्रेभिरिध्यतेऽश्वोनक्रन्दन् समग्निरिध्यते वृषो अग्निर्दैववातेसमिध्यते परोयदिध्यते सञ्जागृवद्भिः श्रद्धयाग्निर्नव इध्यते तेकारेण । य आहुतिमग्नीषोमाय आहुतिमत्राह तज्जोष्यग्नेऽग्नेवृधानः समिधायस्त आहुति मायातंमित्रावरुणा त इद्वेदिं योअस्मैहव्यदातिभिर्नवाहुतिमिकारेण १

द्वितीयः खण्डः
राजाकृष्टीनामसि नकिष्टे कथोनुते नह्नित्वदिन्द्र प्रतेषूर्वाण्येंद्रपप्राथ त्वमङ्गतान्यनुत्वादेवा यस्य शश्वदिति नव चकर्थार्द्धर्चान्तम् । सुदंससाश्रवसा सुरेतसाश्रवसा रायाद्युम्नेनश्रवसा पीपायसःश्रवसा ये राधांसि ददत्युदानट्ककुहो बट्सूर्यश्रवसा यदीदेवस्य श्रवसाऽभ्यभिहि श्रवसा नव श्रवसा रेफेण २

तृतीयः खण्डः
रोहिच्छ्यावा जिह्मश्ये३ वसोनेषि रायऋताय विश्वोराय इषुध्यति क्षंयत्सराये कृणुद्धं राय इन्द्रविन्द्रस्यसख्यञ्जुषाणो ज्योतीरथः पवत इति नव राये विवृत्तम् । एताजुषताहमेतामनवे तुभ्येदेता एताविंपृच्छैतानयामे पुनरेता दिवस्पुत्रासोऽधेदेतानरमन्ते प्रजापतिर्मह्यमिति नवैता विसर्जनीयाः ३

चतुर्थः खण्डः
अनुव्रतायरन्धयन्निन्द्र स्वर्वाजनयन्निन्द्रःस्वाहापिबतु धन्वान्-अज्रान् परिष्ठिताअतृणत् सचेतसुं यदाजिंयात्याजिकृदिन्द्रः स्पलुतवृत्रहा सोचिन्नुुवृष्टिरिति नवेन्द्रो विसर्गेण । नसिन्धवोरजसोऽभिनक्षन्तोअभि यस्तोमेभिस्तन्नोविवोचो नहीन्वस्यमहिमानमिन्द्रियं देवानां सुम्नेअमृतस्य चारुणो विद्वांसःपदेन्द्रप्रसूता ऐषुचाकन्धिपुरहूतेति नवानशुरन्तोदात्तम् ४

पञ्चमः खण्डः
वनेषुजायु रासूर्योबृहतो विश्वानियोऽग्निर्देवेषुराजत्यृजु-मर्तेषु मर्त्तेष्वन्यदयङ्कविरकविषु विश्वस्य स्थातु श्चित्रं रयिं यशसमिति नव मर्त्तेषु यकारवर्जम् । तन्नव्यसी विशोयदह्वे वनेमपूर्वीः श्रवस्यवोवाजं तमिन्वे३श्वसमना प्रशन्तमा प्रसुष्टुति रेषस्तोमोमारुतं प्रैषस्तोमःपृथिवीमिति नवाश्या विसर्जनीयाः ५

षष्ठः खण्डः
युवंह्यास्त मच्छिद्रंशर्म शन्नोअपान्नपा दाराजानो शन्तादूता तावांविश्वस्य स्तरीर्यत्सूता भूतङ्गोपामिथुना सानोऽअमेति नव गोपा स्वरान्ता । प्रशस्तिकृदेक-स्यचि दतोनोरुद्रा क्ववोश्वाइति प्रथमं नानाह्यग्ने त्वांहीन्द्र कदून्वस्याऽभ्यर्षानपच्युत इषमूर्जमभ्यर्षेति नव क्रमकाले कम्पलोपः ६

सप्तमः खण्डः
आवःकुत्स मावःशमं वियदावश्चक्षसा वोयस्या तेसपर्यू तान्वो अस्मत् त्वंरथं प्रभरः शग्धियथारुशम मावोयद्दस्युहत्य इति नव उदात्तविसर्गैकपदानि । अधीवासमयं यज्ञोऽतीयामाऽग्नेरक्षाणो अग्नेभवाद्यामुरीयोऽग्निन्दूत मग्नेबाधस्वेत्यष्टावकारादिहकारान्ताः । पुरुवर्पांस्यश्विना गृहंगृहं सापक्ष्या३नव्य मिन्द्राविष्णू सोमारुद्राधारयेथां विशोयेनगच्छथो दीर्घश्रुतंरयि मेषास्यानव्य मावांराजानाविति नव दधाना स्वरान्ता ७

दशसंख्याकानि
प्रथमः खण्डः
प्रियाः स्वग्नयोऽक्षन्नमीमदन्त प्रियाइन्द्रस्यधेनवो मानोवधीः पितरं यज्ञैः संमिश्ला आयेवामस्य समुप्रिया आववृत्रन् समुप्रियाअनूषताऽभूतङ्गोपा प्रत्नञ्जातमिति दशप्रिया विसर्जनीयाः । शुचिभ्राजाउषसउभौ वर्णावृषिर्वयञ्चिद्धिवां ताघातास्तेहि सत्या द्विजन्मानोयऋतसाप ऋतधीतयोवक्मराजसत्या वंस्वविश्वाः स्युष्टे सत्याः प्रयस्वन्त इति दश सत्या विसर्जनीयाः १

द्वितीयः खण्डः
त्वंहिविश्वतोमुख द्विषोनोविश्वतोमुख यन्निर्णिजा सुरभिन आलाक्ताया निंसानं विश्वतश्चक्षुर्मुखं किमस्य ब्राह्मणोऽस्य मुखादिन्द्रश्चेति दश मुखं खकारेण । युवंहगर्भमथोहक्षत्रं ये गोमन्तमहिञ्चिदुग्र यूयमर्वन्तं धर्मणामित्रावरुणा यंयुवं यूयं हरत्नमधियद्वर्पोवामन्धत्थमनव इति दश धत्थ थकारेण २

तृतीयः खण्डः
अग्ने देवाँइहावह शुनःशेपोह्यह्व दमी येदेवास्थन यस्योरुषु त्रिषु विक्रमणेष्वमीमेद्वत्सो अनु देवान्यजन्ता वक्षिदेवान् विद्माह्यस्य मानएकस्मिन् जन्मन्देवानां विश इति दश त्रिष्वन्यत्र तृषु ३

चतुर्थः खण्डः
महोभिरेतान् यथापूर्वेभ्यो रथीरृतस्य प्रसद्योअग्ने वसानोअत्कं मावर्पोअस्मत् त्वं हत्यद्वृषभा धाह्यग्ने हस्तग्रामस्य प्रियं तेनामेति दश बभूथाऽर्द्धर्च्चान्तम् । त्वद्धिपुत्र भूरिदाः सत्वं विप्राय सनो विश्वेभिर्द्यौर्देहि ताभ्यामेनमितिप्रथमं पुनर्न इन्द्रगाः परादे ह्यानोद्रप्सा स्ततोनोदेहि दश देहि दकारेण ४
एकादशसंख्याकानि
प्रथमः खण्डः
अस्माइदग्नाश्चित् क्षीरेणस्नात स्तेहिद्यावापृथिवी तेनोगृणाने ययोरायुः प्रतरन्ते ऋतस्यते महीसमैर दहमिन्द्रोवरुण उर्वीपृथ्वीहोतृवूर्ये ते आचरन्ती तेचिद्धिपूर्वेकवय इत्येकादश ते प्रगृह्यम् । अर्वाचीनं सुते सेमन्न कारु मनागास्त्वन्नोअदिति रनागासन्तमदिति र्बाधतांद्वेष उरोर्वरीयोऽस्माकं सुरथ मंहिष्ठोगीर्भिं रग्निष्टद्बिश्वादगद मनागास्त्वं सूर्य मिन्द्रःपुरस्ता दित्येकादश कृणोतु १

द्वितीयः खण्डः
अर्चद्भिर्वाज मसंयत्तोव्रते सोअग्नेधत्तेसुवीर्यं कयावन्तं तरणिरिजयति समुदाकाव्या सकविःकाव्या घृतैर्जुहोति यस्तेमन्यो नार्यमणं दद्वांवायदित्येकादश पुष्यति तिकारेण २

द्वादशसंख्याकानि
प्रथमः खण्डः
उषोयदद्येन्द्रोमदाय प्रनोवाजा नग्रओजिष्ठ मिन्द्रप्रणोद्वितीयं तिग्मायुधौ ससूर्यप्रति युवोराष्ट्र मिन्द्राग्नीवृत्रहणा प्रनःपूषा प्रतोयच्छविशस्पते प्रनोयच्छत्वर्यमेति द्वादश प्रनो नकारेण । पतिन्नपत्नी स्त्वदग्नेकाव्या श्रियेनगाव इमाइन्द्रं सञ्चत्वेजग्मुर्द्दिवःशर्द्धाय परिप्रयन्तं सोमम्मनीषा अपामिवेत् प्रावोविपत् प्रह्यच्छा मित्रोनसत्य इति द्वादश मनीषा विसर्जनीयाः १

द्वितीयः खण्डः
कोहकस्मिन् नाकस्यपृष्ठे घृतंमिमिक्षे प्रप्रान्येयन्ती हेहयद्वां धूमस्ते केतुर्योधृषितोयोवृता यो अग्निस्सप्त सोमोगौरी परिप्रासिष्यदत्कवि राजासमुद्रमृतेनादित्यास्तिष्ठन्ति द्वादश श्रित इकाररेफम् । क्षयन्नस्मभ्यमुदुत्तमं वरुण विश्वोविहाया माज्योतिषः कृधीष्व१स्मान् माभ्याङ्गानचोश्वा उक्षन्ते अश्वान् समभ्रेणवसत वेशंवानित्यं सरोरुवदभीति द्वादश श्रथ रेफेण । आस्वमद्मयुवमानो अजरस्तृषु यदग्ने प्राचाजिह्वं तृषु यदन्नातृषुणाववक्ष इति त्रीणि त्विषीमन्तो वियस्य ते पृथिव्यां यो अस्मा अन्नं वातोपधूतो रद्धं वृत्रं वाजिन्तमायेति द्वादश तृषु स्वरैर्भवन्ति यथा मातृषु होतृषु पितृषु । सनोहिरण्यरथं ससृञ्जयाथ प्रस्तोक इद् दशरथान् गोमायुरदादिति त्रीणि रोहितं मे पाकस्थामाऽदान्मेपौरुकुत्स्यः पुनः पत्नीमग्निरदाद् रयिञ्चपुत्रांश्चादात् सव्राधतः शवसानेभिरिति द्वादशादात् तकारेण २

त्रयोदशसंख्याकानि
प्रथमः खण्डः
नयेदिवःपृथिव्या अष्टामह इन्द्रःसमत्सु तस्य पत्मन्नादस्यते विश्वाहाशुक्रं त्वमग्नऋभुरस्यरण्वा सयोव्यस्थाद् धेनुं नत्वा नदेवानां मक्षूकनाया आतत्त इन्द्रेति त्रयोदश विकृतपदानि । त्वम्महानस्यक्रत्वासमिधानस्य प्रद्यावा नित्यन्नसूनुं
द्यावाचिदस्मै द्यावानःपृथिवीइममासुष्टुतीनमसा ऽऽनोमित्रावरुणानासत्या प्रवोयज्ञेषु त्वद्विश्वानि भुवनानि द्यावानो अद्य द्यावायमग्निं वसुर्वसूनां क्षयसीति त्रयोदश पृथिवी प्रगृह्यम् १


द्वितीयः खण्डः
वनेमपूर्वीः सहिस्वसृद्रुद्राणामेति तुभ्येदमग्नेयोषेव शिङ्क्ते श्रद्धाइत्ते प्रशुक्रेयंमनीषा हिरण्ययीवां मारभि-स्त्रातारो देवाः प्रतेयक्षि कद्वाहो अर्वाक् स्वधा अवस्तादिति त्रयोदश दीर्घं व्यक्तयः स्वरान्ताः । तथा पूषेति सर्वत्र २

तृतीयः खण्डः
इमाधाना इमारुद्राय शोचिष्केशं वृषणं मृगाणान्नहेतय इमाहित्वामूर्जो चेतयद्धिय इमाहित्वा मतय इमायागावोऽमूराविश्वा मरुद्भिरिन्द्रसख्यमिमा नारीर्यदिमावाजयन्नहमिमा गावः सरमेया इति त्रयोदशेमा विसर्जनीयाः । यत्र गिरस्तत्रेमा विसर्जनीयाः । प्रावीविपद्वर्जम् । इयं वेदिः परोऽनायतो अनिबद्ध आयंजना एषस्तोमोमहेवृषायमिन्द्रा त्वायमर्कस्तत्रगावो
ऽयंमाताऽयंपितेतिद्वे दीर्घतन्तुर्बृहदुक्षा त्रायन्तां विश्वा क्रत्वावयोवितार्यायुरायङ्गौः पृश्निरक्रमीदिति त्रयोदशायमाकारपूर्वम् ३

चतुर्थः खण्डः
अवन्तु नः सुजन्मनी उतत्येदेवी आभाति देवी नूरोदसी देवीदेवेभिरिमे चिदस्य तमिन्वस्य देवीदेवस्या धातेअप्रतिष्कुतं देवोदेवीगिरिष्ठा मातरामहीदेवीदेवान् देवीदिवोदुहितरेति त्रयोदश देवी प्रगृह्यम् ४
चतुर्दशसंख्याकानि
प्रथमः खण्डः
यातेअग्ने सानोदुहीयद्यवसेव रायोधारा प्रधारामध्वो अग्रियोऽधुक्षतप्रियं दिवोनसानुतरत्समन्द्यद्रिभिः सुतो मतिभिः सोमस्य धारा विपञ्चिते पवमानायैषाययौ परिष्यसुवानो अक्षाः परितेजिग्युषो अयारुचेति चतुर्दश धाराः स्वरान्ताः १

द्वितीयः खण्डः
कस्यनूनं सनोमह्यै यंतेकाव्यो नाहायमग्निः शाण्डोदाद्धिरणिनः संवांशतेतिद्वे नूनं सोअस्य कामोराये यऋतेचिद्गा नकिर्वक्ता ब्रध्नश्चिदऋ सरस्वतीं सुकृतो अह्वयन्ताग्निर्दाद्रविणमिति चतुर्दश दात्तकारेण २

तृतीयः खण्डः
योरायो३वनि रिन्द्रस्ययुज्य स्त्वमग्नेप्रथमोअङ्गिरा स्त्वन्नःसोमविश्वतोरक्षाराजन् कयानश्चित्रो यआनयत्परावतो योगृणतां धीवतो धीवतोऽश्वीरथीं द्रप्सोमेत्तापुरां येषामिन्द्र स्त्वन्नोवृत्रहन्तमेऽनोवाजानाम्पति रुतवातपितासिन इति चतुर्दश सखार्द्धर्चान्तम् ३

चतुर्थः खण्डः
वधैरुग्रेभि रन्तर्ह्यग्ने मेद्यन्तुते दूतईयसेयुयुजानोऽन्तरीयसे वेरध्वरस्य संस्थेयदग्न उतरात्रीं विभूषन्नग्न उद्यरयत ईशान इमा पर्यूषुप्रधन्व तृष्टामया त्वं हिविश्वभेषज इति चतुर्दश ईयसे सेकारेण ४

पञ्चमः खण्डः
धियोविश्वाः सदाकवी सनेमयेत आशुन्दूतंविवस्वतोऽग्नेसहन्तं हन्नच्युतच्युद् विश्वाहिमाया यस्तिग्मशृङ्गो विश्वामती रभिवां विश्वानियुतः परःसोअस्तु समस्य मन्यवेविशो विश्वायदजयः पुनानो अक्रमी दत्रैवत्वमिह सविश्वाभुव इति चतुर्दश विश्वा विसर्जनीयाः ५

षष्ठः खण्डः
प्रायुस्तारिष्टं नृभिर्यद्युक्तो भात्वक्षस एवेनसद्यः पर्षिणःपारमंहसः शुक्रेभिरङ्गैस्तवत्विषोजनिमन् गवांसहस्रैर्दशप्रपित्वे रायोधारा न्यरातीरराव्णं बृहस्पतेरवथेन नते अदेवो युवोररावेति चतुर्दश रेफोत्तराणि । आयद्धरी स्वायां देव स्तदर्यमा सुकृत्सुपाणि र्विभञ्जनुः सयामन्ना मानोमाता सनोविभावा विसद्मान्युर्विया याहिशश्वत् पावीरवी तन्नोऽहिर्बुध्न्योरापोरेवतीः सवारेभिरिति चतुर्दश धात्तकारेणार्द्धर्चान्तम् ६

पञ्चदशसंख्याकानि
प्रथमः खण्डः
धियोविश्वा अग्निन्तङ्गीर्भिरुभेवाचौ प्रास्राग्बाहू अग्निर्देवेषु विनाकमख्यद् युजानोहरिता समिद्धोविश्वत ईळेन्यःपवमानः पवमानरसस्तव सहस्रणीतिर्यतिरभीमृतस्य दोहना तृतीयं धाम वातजूतोयस्त्रिंशद्धामेति पञ्चदश राजति । (अग्निमीळे नित्वा यज्ञस्य नित्वाहोतारं यमृत्विजः स्वःश्वायधायसे त्वांयज्ञेष्वृत्विजं न्य१ग्निञ्जातवेदसं आनऋते शिशीहि यज्ञस्य हिस्थ मन्द्रं होतारं सप्तदिशो नानासूर्याः पिप्रीहि देवान् द्युभिर्हितमूर्द्धोग्रावा कश्छन्दसामिति पञ्चदश जकारेण ) १

द्वितीयः खण्डः
त्वे इदग्ने पाहिरीषतः सुशंसोबोधिविश्वान्यद्यज्ञान् पुरोळाअग्ने त्वामग्ने समिधानं न्य१ग्निं जातवेदसं तं त्वा समिद्भिरङ्गिरो भरद्वाजे समिधानस्ताँ अंहसः
पिपृहिपर्तृभिरद्रोद्यमावहोशतोऽस्रेधद्भिस्तरणिभि-
स्त्वंहयद्यविष्ठ्य चोदिष्ठेन यविष्ट्य यदग्ने कानिकानिचिदिति पञ्चदश यविष्ट्य यकारेण २

षोडशसंख्याकानि
प्रथमः खण्डः
त्वन्न इन्द्रराया प्रतंविवक्म्यतश्चिदस्याऽपारोवः प्रतुविद्युम्नस्य बळित्थामहिमावामनाविद्धया हवन्त इन्द्र सूर्यस्येववक्षथो नूनं सोअस्य सत्यः सोअस्य सद्यः सोअस्य महस्तेसतः सरस्वान्धीभिर्महान् ह्यस्यै तावानस्येति षोडश महिमा मकारेण १

द्वितीयः खण्डः
पुरन्नशूरदर्षस्युभे सोमप्रणोवचा परिणोदेववीतयेऽभिगव्यानि वीतये केतुं कृण्वन्दिवस्परीन्दोव्यव्यमर्षसि वृषेवयूथैतानिसोम तंत्वा हस्तिनः कविर्वेधस्या कनिक्रददिषमूर्जम्पवमान पुनानः सोमधारया मृज्यमानः सुहस्त्य मृजानो वार इति षोडश अर्षसि सिकारेण २

तृतीयः खण्डः
इन्द्रतारथिनी स्तानोहिन्वन्तु तानश्चोदयत तावान्धियोवसेऽस्मेतायज्ञवाहसा ताघाताभद्रेतिद्वे घृतस्य धाराः समिधोनसन्त याः पार्थिवासो नतानशंत्यग्रंयज्ञस्याऽऽपोहिष्ठा सरत्पदा बृहस्पतिप्रसूता अस्माकं या इषव स्तानः कणूकयन्तीरिति षोडश ता विसर्जनीयाः ३

चतुर्थः खण्डः
वधीर्हिन्दस्यु मातेसुपर्णाः क्षेत्रमिव यथाप्रसूता तस्मा एतम्भरताऽवदंस्त्वं सुकृत्ययायद्भूय इद्वावृध इन्द्रज्येष्ठं विश्वेदहानि ब्रध्रमँश्चतोः सराजसि सत्रात्वं त्वन्न इन्द्राभराऽयन्मावेना न्युप्ताश्च बभ्रव इति षोडश ह्रस्वरङ्गाः । आवदन्नकारं ब्रध्नं यथासंहितम् ४

पञ्चमः खण्डः
स्वस्तिन इन्द्रो धियं पृषाजिन्वतु सनो अग्निः सुवीर्य मागन्देवः स्वस्तिनोमिमीतां परिपूषा तपन्ति शत्रुं तानोनास न्निमागिरः सवितारं येपाकशंस मायुर्विश्वायुर्नाभायत्र समञ्जन्तु चक्षुर्नोदेवो यदाशसाऽऽसिश्चतुप्रजापतिरिति षोडश दधातु तुकारेण ५

सप्तदशसंख्याकानि
प्रथमः खण्डः
देवान्वायत् तं देवाबुध्ने भगन्धियं नासुष्वेरापि रग्रेपाभिः ऋतु पाभिः सञ्जास्पत्य मवैत्वभ्व मेषतेदेवनेत रनुतन्न स्तववायवृतस्पते त्वं हि राधस्पते स आवक्षि दिवस्पृथिव्यो ऋभुक्षावाजो समर्यमा तन्नोरुद्रा तदिद्वदन्तीति सप्तदश विसर्गवन्त्यनिङ्ग्यानि १

द्वितीयः खण्डः
तन्नव्यसीहृद स्तन्नोदातमरुत स्तन्नोवाजा ऋभुक्षण स्तन्नो अग्ने अमीनर स्तन्नोगीर्भिः श्रवाय्यं तन्नाकं चिरशोचिषं तन्नाकमर्यो यस्तेमदः पृतनाषाट् तन्नः सहस्रभरं तन्नोअग्नेमघवद्भ्यस्तन्नेमिं तन्नोविश्वा अवस्युवः समीचीनाः सुदानवो द्वेपवस्तेपरितं यदद्यत्वासूर्य तन्नोद्यावापृथिवी तन्न आप इति प्रथमं ग्रतन्नयग्रतरमिति सप्तदश नकारसंहिते पदं मकारान्तम् २

एकोनविंशतिसंख्याकानि
प्रथमः खण्डः
परिप्रजात स्त्वान्देवेषुप्रथमं महोभिरेतान् यथापूर्वेभ्यो यद्धस्यात इन्द्रश्रुष्टिः पुरुत्राहिविहव्योऽधाह्यग्ने क्रतोः प्रसद्योअग्ने त्वंह्या३पि र्वसानोअत्कं पतिर्बभूथा समोजनाना मवोबभूथ शतमूते मावर्पोअस्मद्यथादूतोवभूथ त्वंहत्यद्वृषभचर्षणीना मभिहिसत्यसोमपा अधाह्यग्नेमह्ना हस्तग्राभस्य प्रियन्तेनामेत्येकोनविंशतिर्बभूथ थकारेण १

द्वितीयः खण्डः
इमेचित्तवानुत्वामही महीअत्र प्रद्यावायज्ञैः स्तेसूनव स्तीर्णाअस्यसंहतो महीसमैरन् महीद्यावापृथिवीइह महीमिस्त्रस्यसाधथ उतयोषणे तेचिद्धिपूर्वे संयन्महीमिथती गाव उपावत सुशिल्पेबृहती ससूनुर्मातरा वियोममेयम्याऽबुध्रमुत्ये द्यावानोअद्य मातरामही इत्येकोनविंशतिर्मही प्रगृह्यम् । यथारोदसी तथामही महीमित्रस्येति वर्जम् २

एकविंशतिसंख्याकानि
प्रथमः खण्डः
आयद्धरी हस्तेदधानोनृम्णा सृजदस्ताधृषता तन्न इन्द्रस्तद्वरुणो महीयदि सुकृत्सुपाणिर्विभञ्जनुः सयामन्ना मानोहिर्बुध्न्योरिषेधाद् देवोदेवः सुहवः स इदस्तेव सनोविभावेन्द्रमेवधिषणा विसद्मान्युर्वियोऽपब्रह्माणि शृणवः पावीरवी कन्या तन्नोहिर्बुध्न्यो१ मनस्तोमान् गयश्चस्थ बृहस्पतिः सहिगोभिरवोर्वायद्धात्तनूष्वित्ये-
कविंशतिर्धात् तकारेण १


द्वाविंशतिसंख्याकानि
प्रथमः खण्डः
कियात्यायद् यागोमतीरुषसौभारतीळे यानोदूरे यावोमाया यारोचने याजामयः प्रतेवोचामवीर्या यावांसन्ति श्रियेसुदृशीरुपरस्ये मायागावो यावातेसन्तिदाशुष इन्द्रोयावज्री याआपोदिव्या यावांशत मिमाउत्वापुरूवसो वस्वोवीरस्य मुमुक्षमाणा उतया स्तासान्निचिक्युर्यादेवेषु तन्व मभिवृत्यसपत्नान्यारुचोजातवेदस इति द्वाविंशतिर्या विसर्जनीयाः १

द्वितीयः खण्डः
साधु रसिक्न्यां सिषक्तुन उरौदेवाः पुनरप्युरौदेवा विद्वेषां स्ययावाजं महिराध आवां सुम्नेवरिमन् तेते देवाय रायस्कामः प्रतिनस्तोमं स्वायुधासः पितुर्नपुत्रः सनोवाजेषु गावोनयूथं पवस्वसोम मन्दयन्निति तिस्रः परिसुवानो नृभिर्ये मानः प्रत्यञ्चमर्कमनयच्छचीभिरिति द्विपदैकपदा द्वाविंशतिः (तासां सप्तदश द्विपदाः पञ्चैकपदाः) २
चतुर्विंशतिसंख्याकानि
प्रथमः खण्डः
या सुरथो भादेवादिविस्पृशा धियादेवैहदेवा श्रियेपूषन्नमर्द्धन्ता वीतंहव्यानि बळित्था सम्राजाया कुहत्याकुहनुश्रुतौ किवांसा जोषवाकं यंयुवं नून इन्द्रावरुणे यंदेवपुरोहितिः प्राचीमुदेवा मक्षूयुभिर्नरा यस्यदेवा यन्नासत्या देवानमोभिस्तावांविश्वस्या मे अस्य प्रतीव्यमुभादेवा नृचक्षसा तानो देवादेवेति चतुर्विंशतिर्देवाः स्वरान्ताः १

द्वितीयः खण्डः
राजाकृष्टीनां नकिष्टएता तदिन्द्रप्रेवोषोयदग्निं चकर्थकारं भूरि चकर्थ जातूष्ठिरस्यप्रवयः सोमस्यमातवसमाकीवतः सललूकमेतद्घेदुतवीर्यं ताते गृणन्ति कथोनुते नहित्वदिन्द्र प्रतेपूर्वाणि पुरूयत्त एन्द्रपप्राथ विश्वेत्ताते त्वञ्चकर्थमनवेऽनुत्वादेवा नामानाचिद्वे किंदेवेष्विन्द्रयास्त्वं यस्य शश्वत्पपिवान् ममत्तुत्वादिव्यः सोम इन्द्रेति चतुर्विंशतिश्चकर्थ थकारेण २

त्रिंशत्संख्याकानि
प्रथमः खण्डः
उत्तिष्ठब्रह्मणस्पत आनोभद्राः सन्तेपयांस्यन्यस्तेषामधःप्रसूनः सहस्रंरायः प्रयन्तुवाजा आनोगोत्रा शुनंनःफाला आधेनव आवोयं त्वावामश्वासः सुयुजो वहन्तु प्रवोमह उतनएष्वानोराधांसि तपुर्वधेभिरच्छानो अङ्गिरस्तममुपत्वाजुह्वोऽच्छानः शीरशोचिषं हनाववृत्रमिन्द्रमच्छाम्यस्तुतिंजरितुः सरस्वतीसरयुराप ओषधीस्तिग्मेषव आयुधा पराद्यदेवा देवसेनानामुद्धर्षय दूरमितपणयः प्रत्यञ्चो यन्तु त्रिंशद् यन्तु तुकारेण १

एकत्रिंशत्संख्याकानि
प्रथमः खण्डः
घृतपृष्ठामनोयुज उदुत्यं सप्त वाह्ररितो यच्चित्रमप्नउषसो ये प्रप्तुरोदिव्यास इमंरथमधिये सनेमेचक्र मिन्द्रश्चयाचक्रथुर्येननपातं महित्वाष्ट्रं षोळ्हायुक्ता सुयुग्वहन्ति तंसूर्यंहरितः विदद्गौरस्य युवोर्वपुररंवहन्तिमन्यवे वहन्तिसीमरुणास ऋज्रासोमा ऽयुक्तसप्तहरितः सप्तस्वसारः सुविताय नवायन्तिसुभ्व आस्थाद्रथंस्वधया तेसत्येनमनसा तंशग्मासो यस्माअन्येदशाऽक्ष्णयावान इन्द्रसुमेमरुत स्त्वचंपवित्रं येत्वावहन्तिमुहुर्यस्यमाहरितो भोजमश्वा इत्येकत्रिंशत् दुहन्ति तिकारेण

चतुश्चत्वारिंशत्संख्याकानि
साधुर्नगृध्नुर्य आदित्य युयोपनाभिरुपरस्य विसृष्टरातिर्याति संयज्जनान्क्रतुभिरुपवामवस्तमुष्टुहीन्द्र त्वंहिशूरो जेतानृभिः सभूतुयोहाऽऽयात्विन्द्रोवसे ऽध्वर्युभिः प्रस्थितंमध्वोअग्रं सवाज्यर्वा रथयुञ्जन्तिमरुतः शूरोवाशूरं नहित्वाशूर स्तमानून मपेजते दस्मोनसद्म न्नतेस्तोमानरां युध्मोअनर्वेन्द्रन्नरः प्रयआदित्यः सनिताविप्रो मक्षूदेववतोऽयुद्ध इद्युधावृतं प्रभङ्गीशूर एवाशूरो
ऽस्येदिन्द्रोमदेष्वेषविश्वानिवार्यैषधियायाति पुनानोरूप आविशन्कलशं नावानसिन्धुं शूरोनधत्ते तिग्मेशिशानः शूरोयोयुत्सु परियत्कविः प्रसेनानी रत्नायुजं शाक्मनाशाकः पीत्वीसोमस्य नदयोर्विव्रतयोः प्रास्तोदृष्वौजा इति चतुश्चत्वारिंशच्छूरः शकारविसर्गाभ्याम्

षट्चत्वारिंशत्संख्याकानि
तञ्जेतुञ्जये समोहेवाये येयजत्रा यउग्रा यईङ्खयन्ति
यइन्द्रायामीयऋक्षा यउदृचौन्द्र यमिष्ठासः सारथयोये येवाजिनं यद्वा जगज्जगति यस्तन्नवेद किमृचा प्रयआरुर्यज्ञेषु ये तइन्वस्य यईम्पुष्यन्तो ये अश्विना ये अंसत्रा यईञ्जगृभुस्तेस्यामय आनृचुर्ये वावृघन्त यऋष्वाऋष्टिविद्युता स्तेम आहुर्य आययुर्य आश्वश्वाः केष्ठानरो यईं वहन्ते द्विजन्मानो यऋतसापो विश्वेदेवाः शृणुत नयईषन्ते त्वंविश्वस्याधनदा ऋतावानः कवयो यइन्द्रयतयस्त्वा यऋज्रावातरंहसो यआर्जोकेष्वसुंयईयुरिदं पितृभ्यो वामं पितृभ्यो ये द्विबर्हसो ये यउदाजन् यऋतेन यईशिर आतत्त इन्द्रायव एते नर स्वपसा माविदन्परिपन्थिन इमेवयन्ति पितरः पश्यन्मन्येमनसेति षट्चत्वारिंशद् व्यक्तयो ये येकारेण १

अष्टाचत्वारिंशत्संख्याकानि
प्रैतुब्रह्मणस्पतिरिति द्वे आप्यायस्व समेतु ते प्रविष्णवे शूषमे त्वान ईळाभिः प्रजां त्वष्टा ते पितः प्रसूत इन्द्र सहस्राते शतावयं यस्ते अग्ने नयसान्य१ग्निं प्रयेवसुभ्यः सन्त्वाध्वस्मन्वदाते शुष्म इति द्वे पूषागा अन्वेत्वानोवाज्यर्वाचीते प्रशुक्रैतु व्येतु दिद्युच्छन्नः सूर्यः प्रब्रह्मेत्वच्छायं व ओश्रुष्टिः प्रयज्ञ एतु हेत्वः प्रमित्र-योरुपोरयिर्देवजूतोरिपुस्तेनस्तेयकृत् पितुर्न पुत्रः सुभृत आनार्यस्य प्रसून एत्वध्वर आस एतु य ईवदपोषुण इयं देवीं वाचं युजेवां स्वस्तिदा आघृणिः प्रदेवत्राऽत एतु सहस्रदास्त्रिर्यातुधानो वाचास्तेनमिन्द्रो अस्मे सुमना इन्द्र आसां नेता बृहस्पतिरानो यज्ञं भारती पूर्वाया इव पतिरिव जायां स्वस्तिदा विशस्पतिरित्यष्टाचत्वारिंशदेतु तुकारेण १

पञ्चाशत्संख्याकानि
यत्सानोः सानु अमन्मह्यान्तादात्वापूर्वं शुचियत्तेऽपामुपस्थे क्वेदभूद् यदामागञ्छतं वा यस्याऽमत्रेभिः सिञ्चतामद्यमन्ध ओजोमिमानः पुनरात आतस्थुर्योमासुन्वन्तं विश्वेजानन्ति यद्धद्यावापृथिवी याँआभजो मरुतो याँआभजस्त्रिर्यद्दिवः आन्ताद्दिवो यदहानक्तं यामन्दसान उद्यत्सहो वयश्चन सुभ्व१आवयमङ्कूयन्तं स्थूरयोराध्वन् यआनय दधस्मैषुरोदसी यस्य देवैरालिनासोऽजामिमन्यस्तभूयमान आशयत् स निभ्य आवह उपवोविश्ववेदसो देवासोबर्हिर्यो अस्मान्वीर आसएतु यन्ते श्येनो यत्सोमेसोमे याइन्द्रभुजो य इन्दुर्वारमावरेष्वदधुस्तन्तुमावरेष्वदधा समिन्द्रेरय द्विबर्हसो य ऋतेन सूर्यमुपदस्युमागाद्यस्मिन्नाजुहवुः कदावसो श्येनस्य पुत्र आभरत् पदाभरत् सुतेसातेनेत्येतेषां पञ्चाशदाकारपूर्वं मकारमुदात्तम् १
यो यन्ति येन यस्य यदा यथा यदभि हीष्टं यं यन्तु ये या अकारमुदात्तम् । परींघृणाचरत्यायोविवायो दुष्यदेवः किमुश्रेष्ठो यास्ते धारा यमैच्छाम प्रवोदेवायेति वर्जयित्वा २

पूर्वरूपाणि
प्रथमः खण्डः
वास्तोरित्येतत् पतिशब्द उत्तर आविर्हविर्ज्योतिः शोचिरित्युत्तरश्चेत्ककारोऽथोपान्तपश्यन्ति शब्दौ देवयुर्मातुस्तानि पदप्रवादे विदुर्वसुः पशुरित्येतानि कविशब्द उत्तरे निष्क्रव्यादं निष्कृथ निष्पिपर्तनस्वादुष्किल द्यौष्पितर्वसतिष्कृता तपोष्पवित्रं त्रिष्पूत्वी धीष्पीपाय विभिष्पता द्यौष्पिता ददुष्पज्राय वसुष्कुविन्मनुष्पिता पितुष्पिता पितुष्परि परिशब्दात् कृशब्दे पदमध्ये नामिनो विसर्गस्य च कपयोः षत्वम्पूरिति वर्जं दुरोकशोचिर्वर्ज उरुज्योतिर्वर्जम् १

द्वितीयः खण्डः
प्रथमे द्वितीये चाष्टमे मण्डले त्रिष्वन्यत्र तृषु । आस्वमद्म विवातजूतः प्राजाना जिह्वं पृक्षोवपुः साहाय इति वर्जम् । श्नथयन् स्वर्षाः पिबतु स्तर्य स्रवितवे स्वभिष्टिसुम्नः स्वश्वयुस्पट् श्मश्रूणीन्द्रो विसर्गेण । ऋङ्मध्ये इन्दो सोम पवमानस्वरान्ते रसवर्जिते पदं च यत्र गव्यानि कनिक्रदत् सकारं तत्र निर्दिशेद्धियः कृष्टीश्चकर्षणः स्पृधो मृधो माया मतीर्नियुतो नमन्त भुव इति विश्वा विसर्जनीयाः । रातानि जातानीति विश्वा स्वरान्ता का सा रायो जनानामिति पथ्यास्वरान्ता । सञ्जग्मिरे वर्जम् । स्वाध्यः स्वर्विदः स्वर्दृशमृतुभिः श्रवाय्यमिति पवमानस्वरेण । विशां कृष्टीरसीति मानुषीणां विश्वा सान्त्वा वर्जम् । अण्वीभिस्तनाऽसिप्रचेतास्तना लुप्तसकारो बर्हिराजते क्रमेण सकारनकारौ । प्रनेतः प्रचेतः क्रमेण रेफविवृत्ती । ऊर्ध्वो विवक्ति इत्यतः पूर्वं विवक्मि शेषे विवक्ति । जुषस्वनःप्राग् घृताची स्वरेणान्यत्रान्यथा । प्रवांघृताचीवर्जम् । पूर्वार्धे वृणक्त्युत्तरार्धे वृणक्तु तथा स्पार्हास्वरेण विसर्गेण २

तृतीयः खण्डः
विंशत्यध्यायेष्वृञ्जत इषुध्यत्यन्यत्रान्यथा सजिह्वया विश्वोराये वर्जम् । एतवरुणं१वयमित्यध्यायेषु गन्त ह्रस्वमन्यत्र दीर्घमागन्ता वर्जम् । तन्नु पिब श्रोता दीर्घमन्यत्र ह्रस्वमुपश्रोता वर्जम् । प्रत्यष्टकं द्वितीये सप्तमेऽध्याये दिप्सशब्दोऽन्यत्रान्यथा । यथा तोके तथा तनये उभे शब्दव्यतिरेकेण यथा यकारस्तथा तकारो यासुजूर्णिर्वर्जम् । यथा दिवा तथा पृथिव्या दिवोवासानुवर्जं यथा रोदसी तथेमे नैतावदिति वर्जम् ।
यथा रोदसी तथा मही महीमित्रस्य वरुणस्येति वर्जम् ।
यथाभिपरितत्रज्मन् पकारं सिन्धुर्हवां वर्जम् ।
अभिश्रितोऽधिश्रितः कोह कस्मिन् प्रप्रान्ये यमुनायामुतन एनेतिवर्जम् । गोवाचशब्देति दुहानास्तरेणान्यत्रान्यथाऽगावोवर्जम् । अश्व कर्ण द्रोण सधमाद हरय गिरय उषर्बुध यवय शब्दे वहन्त्वग्नेयुक्ष्वाऽऽस्थाद्रथं तंशग्मासो भोजमश्वा वर्जम् । अन्तम्वेः प्रगृह्यं नमध्ये वसवोऽक्तून्मरुतो गृणन्ता मेहनेति रुद्रा विसर्जनीयाः । अन्नं पिता परशुर्जातवेदा इति सुदुघास्वरान्ता । एना दिवा स्रवितवे वरीय उतो इति पृथिव्यास्वरान्ता सनोविश्वावर्जम् । द्यावापृथिवी यत्र व्यवहिते तत्र पृथिवी प्रगृह्यम् । अस्मे युष्मे त्वे अमी च प्रगृह्याः । उपोत्तमन्नानुदात्तन्नपद्यमूधः सदो रजो वक्षःसु इत्येकपदान्यग्नौ ह्रैषा पृषा त्वष्टा सविता पिता माता नेष्टा भ्राता होता राजेति स्वरान्ता ३

चतुर्थः खण्डः
या सुप्रतीकं निष्कृतं पुरोहितिः क्षत्रं दाशति शवसा भिषज्यथोवयमित्येषु पदेषु परतः स्थिते असुर आदित्य देव वरुण मित्र पदकाले दीर्घस्वरान्ता । अवेंद्र सुक्रतो पुरो नासत्या सविताऽगा दयं सूर्याया वर्जम् । कवचतपरस्तु हणपरश्चसुद्रु । प्रसेनानीरूर्ध्वंसेना स्वरान्ता मघोनाम्मंहिष्ठावर्जम् । अग्ने क्रतुं धर्माणि विश्वं त्वं विश्वानि पुष्यसि अर्वद्भिर्वाजं सोअग्ने धत्ते समुदाकाव्या वर्जम् । पश्चादुत्तरदुःखण्डवर्जं गोभिष्टरेमवर्जम् । पिबतं सोम्यं मधु विषमीह्ळे समीनह्ळे हेळो मुञ्चतं मित्राय राया पूषा गध्य विषच्छकारवत् । नव्येभिस्त्मने वाजान् कृणोत द्वे नय प्रतरं परेषुन१ अर्द्धमदात् शेषं दात् नाह कुत्साय वर्जम् । वेधा वाजपेशसं तरीषणि मर्त्यानां मन्यसे रयिं हिरण्ययीरिन्द्र जनान्मर्त्याय रयीणां वासयामसि प्रीणन्ति पर्युपब्रवामहै क्रतुम्प्रपूर्वं तमन्यत्र तत् । सीदतं मधुमत्तमं पातं सपदमन्यत्र गळन्तम् । मायिनं पिष्टं कुयवं वह कुत्सं वज्रेण हत्य मानुष वेद्यानां वधैः कुत्सं प्रसंयोगेषु । शुष्णमन्यत्र शुष्मम् । श्वघ्नी परिपन्थी पत्नी प्रजानती रथीयन्ती रम्भिणी काराधुन्य श्वा१की पितुमती वाजिनी वर्मी जारिणी पूर्वी पुष्करिणी सुदृशी महिषी वपुषी वक्ष्यन्ती रथी साची इकारा दीर्घा अधियदस्मिन् वर्जयित्वा ४

पञ्चमः खण्डः
ररिम ह्रस्वं जरिमा दीर्घम् । जनिम ह्रस्वं सुजनिमा दीर्घम् । विद्म ह्रस्वं वद्मा दीर्घम् । कृष्व ह्रस्वम् ऋष्वा दीर्घम् । अथ ह्रस्वं यथा दीर्घम् । जन्यं मकारेण जनयन्नकारेण । तुरं मकारेण तुरयन्नकारेण । भामं मकारेण धामन्नकारेण । कण्वं मकारेण कृण्वन्नकारेण देवं मकारेण देवान्नकारेण । पर्वतं मकारेण पर्वतन्नकारेण । पृथिवीं मकारेण वनस्पतीन्नकारेण । प्रतरं मकारेण प्रतिरन्नकारेण ५

अखण्डितानि
प्रथमः खण्डः
आवतमद्भुतं कक्षीवन्तं वसुत्तये सक्षणि चक्षणिर्विक्षु मघत्तये कनिक्रदत् प्रवणे वसुत्तये ऋभुरृभुक्षणमृभुक्षा आशव आयव उद्यते विद्यते गोपाजिह्वस्य गोपवनो गोत्रं गोधा गविष्ठिरं वम्रको विधन्त मार्ष्टिंषेणं
देवद्रीचाऽतिद्भुताऽनतिद्भुता मन्द्रयुस्तन्द्रयुर्भावयुर्भाज-युर्धारयुर्महयुः प्रस्कण्वस्यैवयामरुत् प्रत्यञ्चं संवत्सरं नोधाः पुरुधा सहस्रधा वसुधा हिरण्यया आदित्या विपन्युवो दधिध्वे ऋघावान् ध्रजीमान् विश्वधा विदान उत्तानायामातिथ्यं सुग्म्यं सुग्म्याया विपन्यवः पतत्रिण एतावन्तं विपृक्वद् घृणीयमान आघृणिराघृणे मधुपनस्युवः सवित्रे १

द्वितीयः खण्डः
युवद्रिक् त्वद्रिक् पराचैः कियेधाः पञ्चाशदङ्गिरस्वत् पुरुषत्वता विरुक्मता दिवित्मताऽस्रिधानैर्विश्यो हरिद्रवोऽमविष्णवो वृचीवन्त ओमानं त्रसदस्युररमति- ररंभ्रातृव्य इषुध्यवो हेषस्वतः सुरामं शुभायत उत्तमाय्यं महीयुवो रथिरायतामस्मद्र्य१गादध्न्यास उत्तभिता वृषाकपे नृतवोनुदितासः खरमज्राऽसूयन् हरित्वता तिरश्चीनः सरञ्जनमर्वशेभिरर्वतो हिरीमशो हिरीमान् सुषुवांसं वृचीवन्तोऽस्मत्राञ्चः शिञ्जारमयज्वानं स्कभित्वी जनित्वी पृत्सुतीरित्येतान्यखण्डितानि २

खण्डितानि
प्रथमः खण्डः
आश्रुत्कर्ण सूर्यायपन्थां तासामिहरनर्वाणंरथेशुभं मानःसोमपरिबाधस्त्वाञ्चित्रश्रवस्तम श्रुधिश्रुत्कर्ण श्रुत्कर्णं स्वभूत्योजास्तङ्गूर्तय आशुन्नवाजम्भरं युवानोरुद्रास्त्वंहिविश्वतोमुख द्विषोनोविश्वतोमुख सजातूभर्माऽनागास्त्वे प्रचर्षणिभ्यः शरस्य चिदार्चत्कस्यापोनवांसुनोति प्रातारत्नम् यस्त्वायन्तं सचस्वास्तमीकेऽभिस्रुचो हिमिन्द्रोअर्णोवृतं द्रविणोदाः पिबतुद्राविणोदसो याच्छ्रेष्ठाभिर्महद्देवानां कद्वाताय सुवेदं कूचिदर्थिनं त्वद्वाजीवाजम्भरोविहाया ममच्चनत्वायुवतिः परास शतमश्मन्मयीनां शुशर्माणं स्ववसञ्जरद्विषं सुसंशितावक्ष्योवक्षणेस्था वित्वक्षणः सञ्जर्भुराणस्तेयामन्ना तद्वोयामिद्रविणममोदुध्रोगौरिव तंवः शर्धंरथेशुभं कुत्राचिद्रण्वस्तेजिष्ठा यस्याऽपश्चाद्दघ्वने १

द्वितीयः खण्डः
अस्माकमिच्छृणुहि रायआकुहचिद्विदे रिपःकाश्चिद्यावहसि स्पर्धन्ते वाउ विद्वेषणमुतसातीरुतसिन्धून्नग्ने त्वांकामया यातञ्छर्दिष्पा विनिचतुष्कं विश्वेसतोमहान्तश्चोदयन्मतेज्येष्ठं चोदयन्मतेऽघाघा श्वश्वस्त्वानिदोनितृम्पसि यओजोदातमोमद इन्दोसमुद्रमीङ्खयपवस्वविश्वमेजय त्वया वीरेण तङ्गीर्भिराशुरर्षान्वस्मैजोषं शिक्षावयोधः परिणःशर्मयन्त्या भगोनृशंस इन्द्रपातमो देवपानो विप्रस्य यावयत्सखो वासोवायोवीनां यईं वहाते सकृत्स्वं१ये अग्निः सप्तिमग्निर्वीरमृक्सामाभ्यां किंशूरपत्नि प्रियङ्काचित्करं रोदसिप्रा उतामृतत्वस्य देवापिर्देवसुमतिं वाशीभिस्तक्षताभरे कृतं शुनमष्ट्रावी युत्कारेणावृश्चदद्रिं षट्त्रिंशाश्च घृणीवानित्येतानि खण्डितानि २
द्वैपदानि
मर्धानाभाद्वे यद्वास्थोत्रिध्यन्तरिक्षो दुषो यमध्यस्था उषः शृणुतं वृषणा शुनमन्धाय स्यातम्पातन्नः समत्सुत्वा त्वं सत्पतिर्यजतोधिष्णायः प्रियन्धुक्षेष्यन्तः समानादासद-सोऽच्छागुरिषितास्तिस्रो महीरुपरा भद्रन्ते किंसऋधक् नरेता देवस्य त्रातुस्ता अस्य सन् हरीणां वृषन्नुतत्वास्त्री सत्वन्नो अर्वन् वयमुत्वापथः प्रमायाभिः प्रयन्ति यज्ञं निरंहसस्तमसः परोमात्रयाऽस्यानवे सिप्रशर्धमयत्प्राक्स्थः त्वेसुपुत्र सोमःपरिक्रतुना शूरो
युत्सु हरिःपर्यद्रवत्वन्त्यत्पणीनामापवस्वदिशामिमन्नः
शृणवद्युवांहघोषा प्रभुर्जयन्तं यत्त्वायामि यस्तेमन्योविधदाभूत्या सहजाः कीदृङिन्द्र इमा गावो देवीः षळुर्वीरप्रकेतंसलिलं प्रनोयच्छ विशस्पत १
इति द्वैपदानि

पदगाढः
प्रथमः खण्डः
मानस्पते त्वन्नःकवे सुतेसुतेति प्रोष्वस्मैत इच्छन्तमेषक्षेतितः अश्व्योवारः सृज यःसप्तरस्मिः सृजत् । यउदृचीन्द्रये यउदृचियज्ञेयः । मन्द्रो मकारस्स्वरितम् । पतिर्ह्यसिसिकारस्वरितं अजोभ तक्षद्भत् । अर्थमिद्युवते परादेहिविशते । तेनस्तम् उर्जं नस्ताम् । यमेन दत्तं अकारमुदात्तं ध्यस्वरितम् । देवाइदस्य यकारमनुदात्तं ध्यकारमुदात्तं तिकारस्वरितम् । यमेनाध्यतिष्ठत् ।
हिरण्यशृङ्गो यो अध्यतिष्ठत् । उपह्वयेदेनाम् । अधयदेनान् उतत्वेनां यःसुम्नैरेनान् निवेवेति ति । यन्त्वाजनासो सि । द्रुहमनिन्द्रां दर्शन्न्वनिन्द्रान् । आदधिक्राः सर्वानुदात्तम् । सद्यश्चिन्मध्योदात्तम् । नूमन्वानो वक्षणा । प्रदैवोदासो मज्मना १

द्वितीयः खण्डः
सन्धाता दीर्घं क्षमारपो ह्रस्वम् । मर्तश्चिद्वो निध्रुविवाशीमेको निध्रुविः । किमन्ये मध्योदात्तम् ।
आवामनुदात्तम् । वृत्रस्यत्वा सि आवोयक्षति । हविर्हविष्मोसि उन्मध्वस्ति । कृणोत्यविवेनन् ।
कस्याविवेनम् । समुवो यन् समुवांयम् । मातेवपद्भरसेसि । आवांराजानौ पाति । बृहद्वयस्त । कृतन्नस्तम् । अहंमनुर्यश्च । संभानुना यस्य । हुवेवो यविष्ठं नक्षद्दाभं शविष्ठम् । उत ब्रुवन्तुयः । तमुत्वायम् । अस्माकं सुपारा । अस्मा आपः सुपाराः । आनः सनिष्यसि । सूरः सनिष्यति । एवावस्वस्ते गोमदश्वावद्वः । पातिप्रियं रि । यदुस्रियाणां रु । त्वष्टारञ्च । मन्दन्तुत्वामघवन्निन्द्रश्च । सोमयास्ते ताभिः । येते सरस्वस्तेभिः । आयाहि पयद्वा पि । अग्रामीन्द्र वशः । निखातमिन्द्रो वशत् । गिर्वणः से एतं ते । प्रयुजोवाचो दत् । मृजानो दः । वृथा व्यक्षरन् । अयं सयो व्यक्षरत् । सरस्वतीं नक्षमाणाः ।
आदित्यै रक्षमाणाः । पत्तोजगारान्वेति द्वैपदम् । प्रत्यस्यान्वेष्यवगृह्यम् । सत्यं ददृश्वान् । उत स्म ददश्वान् । स न इन्द्रपानः । एवा देवपानः । स नो मदानामसि । स नो हरीणां तमः । क्रत्वा दक्षस्य जनयन्त । केतुं यज्ञानां महयन्त २

तृतीयः खण्डः
उतानागा हन्ति । यत्पर्जन्यो हंसि । अनुतन्नो नः । तुरण्यवो नाः । अनासो चः । अपादं चम् । सुदासे चः । व्यानवस्य चम् । रथं शुम् । रथो शुः । तीव्रा याः । स्थाऊषु याम् । जन्मना सुतः । मन्मना परि । त्वां विश्वे पूर्वस्वरितम् । विश्वे हित्वा परस्वरितम् । ययातिविश्वा परस्वरितम् । सुगेभिर्विश्वा पूर्वस्वरितम् । यत्रौषधीः परस्वरितम् । यस्यौषधीः पूर्वस्वरितम् । त्यंसुमेषमपरस्वरितम् । सूर्यस्येव पूर्वस्वरितम् । अस्मेतदिन्द्रावरुणावसुस्यात् । अस्मे स इन्द्रावरुणावपि । कथा ते सामन् ससस्य धामन् । अजनयन्तूतोत् । त्वं तुग्रन्तूतोः । यदीञ्चकारेन्द्रस्तंपदीष्ट । ठदसौ त्ना अभीवर्तेनासपत्नः । तं घेमग्निं स इधानोऽग्निः । व्युप्रथत उपस्था । अरेणुभिरुपस्थात् । स राजसि जिघ्नसे । सत्रात्वं तोशसे । वर्गमधे सुश्रियं वर्गादौ दुष्टरम् । विराजति त्वेषम् । घृतश्चुतः श्वेतम् । नाभाऽपामूर्मौ राजापामूर्मिम् । अवविद्धं प्रविद्धमवगुह्यम् । इन्द्रासोमाप्रविध्यतं द्वैपदम् । ईषानासोहिरण्ययाः । अयं निधिर्न्यृष्टः । यत्तेतत् । यन्त्वासः । वद्मासूनोदाः पदत्रयमकारवर्जम् । प्रस्तोकोऽदात् पदद्वयमकारपूर्वम् । पुरा नूनमर्का शन्नो भवन्तु स्वर्काः ३

चतुर्थः खण्डः
यः कुक्षिराद्युदात्तम् । इमं जुषस्व सर्वानुदात्तम् । आपूषं दिवः उपस्रक्वेषु दिवि । त्वं दिवोधृषताभिनत । देवकञ्चिद्बृहतोभेत् । दिवश्चित्ते महित्वम् । गायत्रस्य महित्वा । देवोनय उदात्तम् । इमाञ्चनोऽनुदात्तम् । यातेष्वप्सु यानि स्थानानि विक्षु । मानो अकृते दाः । संवांशता दात् । इन्द्र इन्द्रियैर्यंसत् । इन्द्रो वसुभिर्यच्छतु । युवाभ्यामुशती सुनोति । हवमुशती शृणोतु । कृणात्यस्मा उशते सुनोति । याभिः शचीभिरन्तोदात्तं युवं वन्दनमनुदात्तम् । विश्वो विहाया ऊहिषे । तंगूर्धया ऊहिरे । अहन्निन्द्रो वाच्यः । अयमग्निर्वाक्यः । धीरासः पदमजुर्यं वावृधानावजुर्यम् । युवां यज्ञैः प्रयुक्तिषु । प्रदेवत्रा प्रयुक्ति । सुप्राङज एति । पिशङ्घरूप एतु । इन्द्रमजुर्यं हवामहे । तं विखादे करामहे । न दक्षिणा पश्चा । आयातं पश्चात् । अयन्त एमि पश्चात् । इदं कवेरभ्यस्तु मह्ना । अयमस्मिजरितरस्मि मह्ना । राकामहं तु । शुष्मेभिस्ति । अच्छा नमोभिर्यक्षत् । त्वं देवानां यक्षि ४


पञ्चमः खण्डः
व्रताते ततन्थ । व्यङ्गेभिर्विवेश । सतःसतो जनिम । इन्द्रोदिवः सवना मिहः पावकास्तकारम् । आदेवाद्देवश्चकारम् । समुद्रेण तः । अप्यध्वर्युभिस्तीः । अन्नायदवृणीतसोमम् ५

षष्ठः खण्डः
ममैतानसृजद्विसिन्धून् । अग्निर्जातवेदाः । विश्वारोधांसि पूर्वीः । मात्रेनुते पूर्वी । ये अंसत्रान्तोदात्तम् । ते वायवे सर्वानुदात्तम् । ये गोमन्तं धत्थ । यं युवं धत्थः । सेदृभवश्चमर्त्यम् । यइद्ध इन्द्रस्य मर्त्यः । अहमपो न प्रगृह्यम् । प्रपूर्वजे प्रगृह्यम् । नाहं यातुं सपाम्येकपदम् । यस्ते अग्नेसपातिद्वैपदम् । प्र ते पूर्वाणि चकर्थ । प्रेन्द्रस्य बोचञ्चकार । हरीरथे अर्वाक् । आविश्वतो अर्वाङ् । मृळतनस्तन । विश्व आदित्यास्त । यो मेधेनूनांददत् । तावां नुनव्यौ दधत् । मायावान्तम् । उनत्तिभूमिं सम् । तासत्पतीना । ते हिसत्यानः । अधाहोता न्यसीदः । अहं होता न्यसीदम् । सखायो मही । तन्त्वामदाय महीः ६

सप्तमः खण्डः
दशरथान् नकारम् । दशाभीशुभ्यो दकारम् । यज्ञायज्ञावः से । आनऋते ते । अरुषस्य दुहितरान्या ।
प्रबाबधानान्याः । मानो अज्ञातास्तरामसि । भगन्न चरामसि । अच्छामयं द्यावायं रायाहिरण्येयं । प्राचीवाशीवयं अयं सहस्रं सत्यः । येनाममुद्रं सद्यः । इन्द्रो मह्ना रोचयत् । त्वमिन्द्राभिभूरसि रोचयः । पुत्रः कण्वस्य वामनुदातम् । यो वामाद्युदात्तम् । पुत्रिणाताऽश्नुतः । इहैवस्तं माऽश्नुतं । यासप्तबुध्नमिन्द्रो विसर्गेण । इमन्नु मायिनं मकारेण । उक्षान्नाय विधेम । यज्ञानां रिषेम । अन्तश्चेंदो । अधधारयेन्दुः । मरुत्वन्तं हवामहे । अभिवत्सं नवामहे । यन्तेश्येनस्तम् । एषदिवं तः । एते शुक्रासस्ति । देवाव्यो नस्तु । सोचिन्नु वृष्टिः । सोचिन्नु सख्यासः इन्द्र द्विषः । क्षेत्रवित्तरो द्रुहः । दिविस्वत इयर्त्ति । पावकवर्चा इयर्षि । परो निरृत्यै । दूतो निरृत्याः ७

अष्टमः खण्डः
त्वन्तां इन्द्र शुरसमज्र्या जिगेथ । अग्ने घृतस्य शोचिषा । अग्ने जरितरक्षसा । प्रसाक्षितिर्घोषथः । महान्ता मित्रावरुणा तः । विद्मात आजगन्थ । प्रियं त आबभूथ । स वृत्रहेन्द्रो बभूव । अधा ह्यग्ने बभूथ । अन्विन्द्रं वावशाने । अधीवासं वावसाने । पृक्षस्य चारुः । कीलालपे चारुम् । ददृश्र एषां या । तासां निचिक्युर्याः । अकारि ब्रह्म नमस्यन्तः । तव श्रिया दशस्यन्तः । आ श्येनासो गत । यस्य वा गथ । मित्रश्च नो जुषेताम् । अश्विना थाम् । अग्नीषोमा बभूवथुः । अधा ह्यग्ने बभूवतुः । आ ते मदन्तः । उदु श्रिये रुशन्तः । अस्मे रयिं रराथाम् । इन्द्रासोमा युवं रराथे । अया रीयते । त्वां रीयसे । उत रात्री धर्मभिः । उतेषिषे यामभिः । व्यूर्ण्वती दिवो युयोति । स सुत्रामा युयोतु । श्रद्धाइत्ते ति । शुद्धो वृत्राणि सि । स्तोतारमिद्रासीय न त्वा सन्त्य । भगश्च दातु । दितिश्च दाति । विवस्वतो गृणन्ति । शतन्धारामृजन्ति । स देवेषु वनते । ता देवेषु वनथः ॥
दिवो नो वृष्टिं धाराविसर्जनीयाः । दिवो न विद्युद्धारा स्वरान्ता । अतः समुद्र मव पश्यति ।
कस्यस्वित्सवनमवगच्छति । अभियेसन्त्यादभुर्वि-श्वायस्मिन्नादधुः । वायोजुषाणोऽग्नेगृणानः । अग्नेतवत्यदस्त्याप्यम् । ययोरस्त्यध्याप्यम् । इमेजीवादेवहूतिः । साध्वीं देवहूतिं द्वितीयमर्द्धर्चस्य । यत्स्थोगृहेत्यान्नुगृभे । सोमारुद्रा तु । परोमात्रयाति । तिग्मायुधौसुमनस्यमाना । रथवाहनं सुमनस्यमानाः । उग्रोजज्ञे आसे । परोमात्रेव्यानट् । प्रब्रह्म ववृत्याम् मकारेण । प्रब्रह्माणो ववृत्या विसर्गेण । गर्भ आनुषगिन्द्रः सुतेषूक्थ्यम् । यागौरदितिं ये । देवान् हुवेऽवसेवसून् । दाशराज्ञे सुदासे । अन्यत्र सुदासम् । यद्ध वृथाषाट् । ऊर्जो वृषावाक् । शग्ध्युदात्तम् । त्वंसत्यमनुदात्तम् । अवानोधेहि । वातो देहि ८


नवमः खण्डः
त्रिःसौभगत्वं मोषुण इन्द्रयथा तवस्वधावो वित्वानरो मात्वातनन्मात्वातप दच्छिद्रागात्रा अस्मभ्यन्तद् गमद्देवेभिः सिन्धुर्हवां नाहायमग्निरभिक्रन्दा क्रन्दयेलामन्योजनयत् सरस्वत्यभिनः सनुत्येनत्यजसाऽमांमित्रावरुणा माकिरेनेन्द्रमिद्विमहीनां सचापूतक्रतौसनं सत्राच्यामघवासोमपीतये ऊर्मिर्ननावमावधीन्मानोहार्दित्विषावधीर्मानः समरणेवधीः पुरानुजरसोवधीत् साकंवृधा साकं युजाऽहमर्णांसि मोषुण आरेअघा ग्राहिर्जग्राह गर्भन्धेहीति द्वात्रिंशदकारवर्जम् ९

दशमः खण्डः
वृषायमाणश्चोष्कूयमाणः पाहिधूर्तेर्घनेवविष्व गपि-
प्राणीच प्रबाहवापृथुपाणिर्विदद्यदि प्रयत्स्तोता रुजदरुग्णं सइदस्तेव तीव्रान्घोषान् मानोनिदेचवक्तव उदुतिष्ठसवितस्तेसीषपन्त न्यरातीरराव्णां पुरुनृम्णायसत्वने क्रव्यादमग्निमथेमेनं देवमादनमिन्द्रत्वायज्ञः क्षममाणं सुत्रामाणं प्रथमद्वितीयं यथासंहितम् १०

एकादशः खण्डः
प्रातर्याव्ण आस्मारथं समानमेकं वृषन्निन्द्रेन्द्र एणमायोनिमग्निर्घृतवन्तमरं म उस्रयाम्णेऽरमनुस्रयाम्णे शक्रएणं हव्यावृषप्रयाव्णे त्वंवरो युवंवरो यथावरो उग्रादभिप्रभङ्गिण इति णकारसंहिते पदं नकारान्तम् । सत्यमूचुरित्था सृजाना इन्द्रमृळवहन्तिसीं प्रनिस्वरं त्वायुजाऽमाचतेतुम्रं नयन्तोगर्भमिति मकारान्तम् ११

द्वादशः खण्डः
अयं समहमातनु यथाशार्याते वन्दारुदेवो वदन् ग्रावा युक्तग्रावा पुरूसहस्रा वधूरियं ज्याइयं प्रयज्ञमम्ना प्रराधसा चोदयाते स्वादुःपवाते परिष्वजातेलिबुजेव नवाउमां कियदासु कतरोमेनिमथेदं विश्वं यानऊरू उशती विश्रयाते देवेषु चिद्धारयात इतिकारवर्जम् १२

त्रयोदशः खण्डः
पिबपिबत सन्त्यसह प्र नामयात । क्व । तृष्णुत । तक्षत कृष्णियाय । अस्य । विद । नोदात्तम् । इन्द्र । अशाते । दैव्येन वनेम । जुषस्व । सोम्याय । उत । अवचष्ट । ऋष्व भूम । ऋतेन । यत्र । इन्द्रस्य । धत्त । पात । सप्त । यज्ञियाय द्वयेन । संवरणस्य । अच्छ । वरुणाय । नाधमानाय । ततक्ष । उप । दशस्य । पुरुष्टुत । नय । समह । वप । शरभाय । गायत । पवमानऋतुभिः । सुतंसोम । अहासत । अकृण्वत । च । ब्रह्म । अत्तन । मित्रेव । एव तेनेति पञ्चाशदकारविवृत्तिस्वरान्ता इन्द्र ऋभुक्षा इन्द्र ऋषिर्वर्जयित्वा १३

चतुर्दशः खण्डः
अथाते अन्तमानाम् । युक्ष्वाहिकेशिना । अयन्ते स्तोमः । उदुत्तमम् । अथान उभयेषाम् । अश्विना मधुमत्तमम् । व्यश्नुहि तर्पय । मूर्धा दिवः । अथा ते अङ्गिरस्तम । प्रसुविश्वान् । युक्ष्वाहि वाजिनीवति । अग्नीषोमाहविषः । वधैर्दुःशंसान् । गोजिताबाहू । त्वामुग्रमवसे । य इन्द्राग्नी चित्रतमः । यदब्रवम् । अश्रवंहि । उप ते स्तोमान् । अथायुवाम् । युवंदधीचः । प्रसुज्येष्ठम् । अदर्शिगातु । अद्यादेवान् । पञ्चपादं पितरम् । प्रजां त्वष्टा विष्यतु । अथामन्दस्व । अर्वाञ्चमद्य । नूनन्देवेभ्यः । वैश्वानराय पृथुपाजसे । ऋतस्य वा केशिना । अतितृष्टं ववक्षिथ । सयन्ताविप्रः । ताभिर्देवानाम् । यस्त्वद्धोता । अग्ने तृतीये सवने । अयन्ते योनिः । अगच्छदुविप्रतमः । त्वं सद्यो अपिबः । इन्द्र ओषधीः । जहि शत्रून् । उपप्रेत । अवद्यमिव । अथाब्रवीत् । क इमन्दशभिः । अथैतवाजाः । किं मयः स्वित् । एकंविचक्रचमसम् । पुरुकुत्सानीहि । स्त्रियो हि दासः । इन्द्रपिब तुभ्यम् । उपब्रह्माणि शृणवः । परितृन्धि । माकिर्नेशत् । क्रतुं ह्यस्य । इमे सोमासो अधि । यद्रुह्यव्यनवि । नहि वांवव्रयामहे । नूनमथ । विश्वेषाम् । अग्निन्नमा । अपाधमत् । मरुद्भिरिन्द्र । सनाचसोम । तवेमाः प्रजाः । परिहिष्मा । आ हि द्यावापृथिवी । बर्हिषदः पितरः । अग्निष्वात्ताः । अतिद्रव । यदा शृतम् । यदागच्छाति । वृक्षेवृक्षे । कुर्मस्ते । अहरहर्जायते । द्वे ते चक्रे । सुमङ्गलीरियम् । दैवीपूर्तिः । कीदृङ्ङिन्द्रः । एहगमन् । वज्रेण हि । यावयावृक्यम् । अर्वाग्देवाः । अथाहिवाम् । अथासपत्नी । अहमस्मि सहमाना । बृहस्पतिर्नयतु ।
इति सप्ताशीति थकारेण अन्यत्र धकारः १४

रेफकारिका
रतो रेजच्च रेजञ्च रेजन्ती रुद्र रेवतीः
रूपैश्च रुशमासैश्च रुद्रैश्च रिरिषीष्ट च १
राजन् राष्ट्रञ्च राशिश्च रायो राय रथर्यसि
रराति रपसो राज्ञो रभस्व रभसद्रथे २
ररावाथ रराव्णां च रवथेन रपांसि च
रथो रजप्रवादैश्च रेफाद्याः सप्तविंशतिः ३
               इति बोन्दलक्षणं समाप्तम्