Maharishi University of Management

"Close the eyes and transcend, open the eyes and read the Vedic Literature in Sanskrit." — Maharishi Mahesh Yogi

शिक्षा (Śhikṣhā) > अमोघानन्दिनीशिक्षा Amoghānandinī Śhikṣhā

अमोघानन्दिनी शिक्षा

अथ शिक्षां प्रवक्ष्यामि ह्यमोघानन्दकारिणीम्
यस्याः श्रवणमात्रेण सर्वत्र विजयी भवेत् १
ओष्ठ्या दन्त्या लघुश्चैव पुनरेव लघूत्तरः
नादनासिक्यसहिताँल्लक्षणानि पृथक् पृथक् २
ब्रह्मबाहू बृहद्बद्धो बृहती द्यौर्बधान यः
बर्हिर्बृहस्पते बिभ्राड्बिभितो बहु बोधय ३
बर्हिषा च पिब ब्रूते त्र्यम्बकं बाधबुद्धयः
बन्धुस्तब्भ्नी च बध्नीताम्बिकया बभ्लुशाय च ४
ब्रवीद्दृबासि बम्भारे अम्बश्चैव बभुर्बहुः
क्षत्रस्योल्बं तथाब्दं च शतम्बस्त्यज्यते बुधैः ५
प्रथमाक्षरन्न वर्ज्जीत द्वितीयं परिवर्ज्जयेत्
एवं बह्वीस्तथा बाह्वोः पूर्णबन्धुं परित्यजेत् ६
बिभ्रतं बिभ्रताप्स्वेनद्बिलं गृब्भ्णातूप ब्रुवे
आवबन्धं च बीजं च बभ्रुः पड्वीशकिल्बिषात् ७
मूर्धा व्वयसि यद्वस्तो बध्नाबोध्यग्निर्बाणवान्
उद्बुध्यैलबृदा बद्धो बाहवे बिल्मिने यथा ८
कुबलं विबलं चैव स बिभेद बलं तथा
रक्षोहणं बलं त्याज्यमन्त्योष्ठो बल उच्यते ९
अन्तस्थायवकारोऽपि इत्येतैः सँय्युतो मतः
अर्बुदन्न्यर्बुदं बभ्रुः शुल्बं चोल्बं जहाति च १०
बीभत्सं च बहुर्ब्रूहि बडवा स्तंबघारयन्
प्रबोधयाम्बिकेऽम्बेऽम्बालिके बलायका ११
अम्बिके बष्किहा बाह्यं बाधध्व बर्हितः
बिम्रतामपि वेदश्च बरश्चैते ब्रवाणि ते १२
क्लिबे विदलकारीं च बोधि बद्धं च जुम्बकः
वीभत्सायै च शाबल्यां शब्दायाडम्बरा बभूत् १३
बण्महाँश्च बडादित्य बट्सूर्यस्य सुबीरये
येषाम्बरेषु बहुलं प्रब्रवाम विभर्ति च १४
विभर्षि विभर्ष्यस्तवे संहितायां क्रमेण तु
एते ओष्ठ्याः समाख्याताः शेषा दन्त्याः प्रकीर्तिताः १५
विष्णुर्वायुस्तथा वह्निर्वरुणस्य विषूचिका
वसोर्विभाति विश्वस्य ह्यष्टौ दन्त्याः प्रकीर्त्तिताः १६
व्वाममद्य विनश्चैव व्रेशीनां वृषभस्तथा
बन्द्यमानश्च वृत्रं च वाचः सत्यमशीय च १७
वृष्णो वम्र्यो वधोऽसीति वपा उर्व्वीं वहन्ति च
वेदो बर्च्चो वराहश्च ह्यमी दन्त्याः प्रकीर्तिताः १८
वलो वस्तिर्वलं वाहनं बुरीतं च विवब्रुः
कुबलं विबलं चापार्बाणममी दश दन्त्याः १९
वक्ष्य मुक्ष्व तथा कक्ष्यमाणं तु यद्भवेत्तदा
वक्ष्यमाणास्तु हीत्येतां पीड्यहस्तामुदाहृताः २०
व्येत्वा व्वीतां तथा व्व्यन्त उषे यह्वी तथैव च
व्विशल्यो ब्वाणी वृष्णश्च इमे दन्त्याः प्रकीर्तिताः २१
विद्मा ते विभृतेश्चेतौ प्रतद्वो चेद् वित्तस्य च
विभ्राष्टि विभ्राड्विभ्राजमाना दन्त्याः स्मृता बुधैः २२
न तद्देवीरापापो देवी तु विभृतान्तथा
रक्षोहणं बलं दन्त्यं स बिभेद बलन्तथा २३
सामवेदं जातवेदा नवा उ एतन्म्रियसे
पर्णन्नवेरनुवाति प्रगर्द्धिनामी दन्त्याः २४
इषुबला बलं चौष्ठ्यं न विकल्पः कदा चन
संहितायां तथा वर्णा लघवो वै भवन्ति हि २५
एकाक्षरं वकारश्च निपातस्थो यदा भवेत्
संहितायां लघुर्जातः पदकाले गुरुर्भवेत् २६
वकारस्त्रिविधः प्रोक्तो गुरुर्लघुलघूतरः
आदौ गुरुर्लघुर्मध्ये पदान्ते च लघूतरः २७
पदान्ते पदमध्ये च वकारो दृश्यते यदि
लघुरेव स मन्तव्यो ह्यन्यत्रापि लघूत्तरः २८
औकारे च पदे पूर्वे अकारे परतः स्थिते
लघूतरं विजानीदग्नावग्निनिदर्शनम् २९
नादसञ्ज्ञा भवन्तीमे ङञणनमाश्चानुनासिकाः
भवन्ति प्रत्यये येषामन्तस्थासंयुताः स्वराः ३०
हकारं चैव वर्गाणां तृतीयं च चतुर्थकम्
अथ दीर्घा विसर्गान्ता अष्टौ ते नादसंज्ञकाः ३१
आद्यन्तयोर्म्मकारौ द्वौ हकारो यत्र मध्यतः
तत्र नादं प्रकुर्वीत अग्ने व्रतपते निदर्शनम् ३२
मकारान्ते पदे पूर्वे अकारे परतः स्थिते
तत्र नादं प्रकुर्वीत मक्षिकेति निदर्शनम् ३३
नमौ गुरू नादसञ्ज्ञौ लघू चैवानुनासिकौ
संयुक्तौ च विसर्गौ च नादावेतौ प्रकीर्तितौ ३४
पञ्चमा यत्र दृश्यन्ते पञ्चमे परतः स्थिते
नासिकं तत्र कुर्वीत मात्रिकत्वेन संशयः ३५
संय्युक्ताग्रे विरामस्तु विवृत्तिस्तु विशेषतः
प्रत्यये च स्थिता ये च अघोषाः पञ्चमाः स्वराः ३६
पदान्ते सँय्युता ह्रस्वाः पञ्चैते ह्यनुनासिकाः
विवृत्तौ चावसाने वा ऋचार्द्धे तु तथापरे ३७
क्षिप्रे दीर्घे च संयुक्ते यकारो यत्र दृश्यते
पदे च पादसंस्थाने नासिकं तु विधीयते ३८
ककारान्ते पदे पूर्वे ऋवर्णे परतः स्थिते
नासिकन्तु विजानीयात्तमुत्त्वेति निदर्शनम् ३९
हकारो रेफसँय्युक्तो नादिर्भवति नित्यशः
द्वितीयेन पदाक्रान्तो न तु नादः कदा चन ४०
जहि शत्रून् क्रतून् वनस्पतीन् परिधीन् क्षिणन्ति शत्रूँ ररनपव्ययन्तः
अनुरङ्गाः पञ्चैकार्द्धमात्रिका भवन्ति ४१
पूषा मित्रो वसुश्चैव अञ्जनाः परिकीर्तिताः
एकार्द्धमात्रिकां स्थित्वा पञ्चैते चानुनासिकाः ४२
पञ्च रङ्गाः प्रवर्तन्ते घातनिर्घातवज्रिणः
अहिणः प्रहिणो ज्ञेयो यथा ई ऊ ॠ निदर्शनम् ४३
देवाँ २ । आसादयेति घातः । देवाँ २ । इदेषीति निर्घातः । देवाँ २
उपागा इतिवज्रिणः ४। देवाँ २ ऋ॒तुभि॑रिति अहिणः । अमित्राँ २ ओषता-दिति प्राहिणः । द्विमात्रो मात्रिको वापि नासामूलं समाश्रितः ।
अन्ते प्रयुज्यते रङ्गः पञ्चमैः सर्वनासिकैः ४४
बण्महाँश्च बडादित्यो ह्यद्धा देवमहाँ २ असि
बट्सूर्यस्य तु सत्रातो महारङ्गाः प्रकीर्तिताः ४५
परिते परिमाग्ने च अदृश्रं परिकीर्तिताः
यस्याद्वयं प्रदृश्यन्ते अतिरङ्गाः प्रकीर्तिताः ४६
अग्ना ३ इ पक्त्नीवन्स्वर्ल्लाजा ३ ञ्छाचीनिति द्विः
तिरश्चीनो व्विततः पृच्छामि त्वां व्वायुरनिलमितिसप्त प्लुता भवन्ति ह्यष्टमो न विद्यते ४७
मनो जूतिश्च वायुश्च प्लुतमेकं द्विधाकृतम्
ओकाराद्याः प्लुताः सर्वे न विकल्पः कदा चन ४८
षडङ्गलं तु जात्यस्य हस्तस्यानुपथस्य च
चतुर्थभागमात्रं स्याद्भूयस्तेनैव वर्तते ४९
शून्ये गृहे पिशाचोऽपि गर्जते न च दृश्यते
एवं वर्णाः प्रयोक्तव्या उपज्ज्मन्निति निदर्शनम् ५०
स्फुरितं चिबुकोन्मूलं वायुना सम्प्रपूरितम्
मण्डूकस्फुरणं नाम अपाम्फेने निदर्शनम् ५१
इडे रन्तेऽश्श्विन्न कृतस्यते पातन्नो यस्ते युवं सुरामम्
इड एहि । पदकाले तु वाक्ये च ह्रस्वाः पञ्च सरस्वति
जकारौ द्वौ मकारश्च रेफस्तदुपरि स्थितः
अशरीरं यमं विद्यात्सम्मार्ञ्ज्मीति निदर्शनम्
इयन्ते द्याम्मा सुवीरान् सुप्रजाः । प्प्रजाः । रश्मिना सत्त्याय । परो दिवा
पृथिव्या इति षट्स्वरान्ताः
लोहकार इवा कर्म्मं भस्मसात्कुरुते यदि । एवं वर्णाः प्रयोक्तव्याः संवत्सरो
निदर्शनम् ५४
ऊष्माकारं पठेद्यस्तु र्क्म्मपृष्ठो विधीयते
एवं च कुरुते प्राज्ञः कल्ल्याण्य इति निदर्शनम् ५५
यथा मीनार्थिनः पक्षिण उत्पतन्ति पतन्ति च
एवं वर्णाः प्रयोक्तव्याः कल्ल्याण्य इति दर्शनम् ५६
कूर्मपृष्ठं परित्यज्य कर्त्तव्यमश्वत्त्थपत्त्रवत्
एवं हि कुरुतेऽभिज्ञो देवस्य त्वेति दर्शनम् ५७
कुक्कुटः कामलुब्धो वा ककारद्वयमुच्चरेत्
एवं वर्णाः प्रयोक्तव्याः कुक्कुटोऽसि निदर्शनम् ५८
कुक्कुटी कामलुब्धा च कुक्कुहन्ती पुनः पुनः
तन्मुखं कुरुते प्राज्ञः कुक्कुटोऽसि निदर्शनम् ५९
यथा भारभराक्रान्तो निश्श्वासो लघुचेतसः
एवं वर्णाः प्रयोक्तव्या होता यक्षन्निदर्शनम् ६०
यथा बालस्य सर्पस्य निश्श्वासो लघुचेतसः
एवमूष्मा प्रयोक्तव्यो हकारपरिवर्जितः ६१
यथा पुत्रवती स्नेहाच्चुम्बती च पुनः पुनः
तन्मुखं कुरुते प्राज्ञो युञ्जान इति दर्शनम् ६२
यथा कामातुरा नारी शब्दं करोति यादृशम्
तच्छब्दं कुरुते प्राज्ञः सिँह्यसि निदर्शनम् ६३
यथा मर्कटयोर्युद्धं रोषेण प्रतिधावति
एवं वर्णाः प्रयोक्तव्या किकिदीविना निदर्शनम् ६४
मूत्रं करोति बडवा योनिं कुर्वीत यादृशीम्
तन्मुखं कुरुते प्राज्ञः सदुन्दुभे निदर्शनम् ६५
उकारान्ते उकारे च दृश्यते चोभयोर्यदि
द्विरौष्ठ्यन्तु विजानीयाद्भूर्ब्भुवः स्वर्न्निदर्शनम् ६६
एकयत्नो भवेद्यस्तु सकृदौष्ठ्यन्तदुच्यते
द्वित्रिभिश्च चतुष्कं च चतुरौष्ठ्यं ततः परम् ६७
अथ सादृश्यविज्ञेयः समानस्वरवर्णयोः
न्यूनाधिकानि तान्येव चक्षुषीति विनिर्दिशेत् ६८
विश्वेदेवास्तमुक्त्वा च असौ यस्तु कदा चन
ये देवा नमस्तेऽस्तु वाजोनः सप्त चक्षुषी ६९
समानाक्षरबाधे च सन्ध्येकाक्षरचक्षुषी
समानवर्णयोगं च सम्प्रधानैव चक्षुषी ७०
शन्नो मित्रस्तथा बातो ऊर्ध्वमेनं प्रचक्षते
मानस्तोके तनये तु चक्षुषी च चतुष्टयम् ७१
पूर्वायां कण्डिकां दृष्ट्वा आपरा सहसँय्युता
तदेव नामग्रहणं न विकल्पः कदा चन ७२
पूर्वा विद्धा परान्ता च कण्डिका यत्र दृश्यते
चपला चैव सा ज्ञेया आच्छच्छन्दो निदर्शनम् ७३
तिस्रो ह्यर्द्धा अभित्यं च तिस्रोऽर्द्धा प्रजापतिः
पुनन्तु मेति चत्वारि वायुः पञ्च ततः परम् ७४
अनाघृष्टा त्रयश्चैव एधोस्यर्द्ध चतुष्टयम्
सँव्वत्सरोऽसि चत्वारि द्यौः शान्तिश्चार्द्धयोर्द्वयोः ७५
क्वचित्स्वाहा पृथक्कुर्यात् क्वचिद्युक्तं तु कारयेत्
क्वचिच्चादौ विजानीयात्क्वचिच्चान्ते विधीयते ७६
वाक्यकालेऽवसाने वा स्वाहान्ते चाहुतिं क्षिपेत्
मन्त्रभागं पृथक्कुर्यात्स्वाहाकारं पृथक्पृथक् ७७
स्वाहादौ च भवेद्वाक्यं नृमणा नृमणस्तथा
अन्ते चादौ पुनश्चान्ते काय स्वाहेति दर्शनम् ७८
अक्षराशीतिरेकश्च प्रथमा कण्डिका स्मृता
लक्षणोक्तप्रकारैस्तु इषे त्वेति निदर्शनम् ७९
त्रीणि त्रीणि च चत्वारि दश पञ्चाष्टमं स्मृतम्
एकादशाक्षरं तद्वदुभयोरपि दृश्यते ८०
सप्तमं पञ्चमञ्चैव पुनश्चैकादशाक्षरम्
नवाक्षरं विजानीयाद्वाक्यं चैकादशं स्मृतम् ८१
उच्चादुच्चतरन्नास्ति नीचान्नीचतरं तथा
एवं वर्णाः प्रयोक्तव्या इषे त्वेति निदर्शनम् ८२
मकारादौ भवेद्वाक्यं म्रदा ऊर्णम्प्रशस्यते
आविर्म्मय्याकारादौ स्वरान्ते प्रथमस्वराः ८३
रुद्रसंख्या भवेद्वाक्यं वेदसंख्या पुनः पुनः
युग्मवाणानयोः सप्त अन्ते चैव चतुर्दश ८४
पञ्चाशत्पञ्चवर्णानि अक्षराणां प्रमाणतः
इन्द्रादित्ये च विज्ञेयं वाक्यं तस्य भवेत्त्रयम् ८५
सुधा च प्रथमाध्यक्षा पीड्याध्यक्षा द्वितीयका
ऊष्मान्ता प्रथमा ज्ञेया अर्म्मेभ्योऽथ परा भवेत्
ध्यक्षाध्यक्षा तयोः सम्यगुभयोः कण्डिकाद्वयोः
अभिरग्नेश्चतस्रस्तु पदाद्यञ्च विधीयते
एकाक्षरं पदं वाक्यं नवाब्धियुग्ममेव च ८८
मध्ये चैकाक्षरं वाक्यं द्वे द्वेऽग्घ्न्यावसानयोः
एवं वर्णाः प्रयोक्तव्या लोकं ताश्च प्रकीर्तिताः ८९
विभक्त्यन्तं विजानीयाद् गुरुतः शास्त्रतोऽपवा
लोपागमविकाराभ्यां वाक्यानामेष निर्णयः ९०
व्वनेषु व्व्यॄन्तरिक्षं च अष्टौ व्यख्यत्तथैवच
नामग्रहणकाले तु गुरुरेव न संशयः ९१
शर्म्म च स्थस्तथा चित्र उपप्प्रागात्समुद्द्रवः
स्वरितो वाक्यकालेषु उदात्तं नोपपद्यते ९२
एह्यूषु शुक्रा जाते च अभित्त्वा गोमदूषुणा
स्वरितो वाक्यकालेषु न चोर्द्ध्वन्नीयते करम् ९३
अक्षन्नमीमदन्ते च अहरहश्च तथैव च
वाक्यं च स्वरितं विद्यात्पाठकाले यथाक्रमम् ९४
ऊष्माणो यत्र दृश्यन्ते ह्यन्तस्थाश्च तथैव
गुरुस्तत्रैव विज्ञेय ऋवर्णसहसँय्युतः ९५
अन्तस्थपदसंयोगे विशेषो नोपपद्यते
अशरीरं यमं विद्यादन्तस्थः पिण्डनायकः ९६
सद्यो जातः समुद्रोऽसि प्रथमाथ व्यृध्यया
एवं वर्णाः प्रयोक्तव्या गुरवोऽत्र न संशयः ९७
अभिनीतं निपातं वा जात्यं वा स्वरितं विदुः
पदकाले भवन्त्येवं पाठकाले यथाक्रमम् ९८
तव व्वायो महोऽग्ने व्वृणीत्यत्रैव दृश्यते
प्रथमोऽत्र लघुर्ज्ञेयो द्वितीयश्च गुरुर्भवेत् ९९
द्वादशैतानि नामानि देवता च तथैव च
अन्यथा निरयं याति सम्यक् पाठमजानतः १००
छायां च्छिद्रा तथा छन्दश्छकारा लघुसञ्ज्ञकाः
ह्रस्वा वा यदि वा दीर्घाः शेषा द्वित्वे प्रतिष्ठिताः १०१
दीर्घादग्रे छकारोऽपि ह्रस्वादग्रे तथैव च
द्वित्वाक्षरं विजानीयादिति शास्त्रविधानतः १०२
दीर्घादग्रे तु यो दीर्घो गिरिशा वर्म्मणा तथा
गुरुरेव स मन्तव्यश्छादयामि निदर्शनम् १०३
मा त्वा याक्त्मदाश्चैव सहस्तोमास्तथैव च
पाठमध्ये लघुत्रीणि पदकाले गुरुर्भवेत् १०४
पशुभिर्यजुर्भिराप्यन्तं तस्माद् यज्ञात्तथैव च
ऋचार्द्धेतु छकारो न त्रिसँय्योगं सदाचन १०५
न संयोगं न द्विर्भावमृकारो मृदुरुच्यते
अवसाने गुरुं विद्याच्छौनको वाक्यमब्रवीत् १०६
निपातं चाभिनीतं च शेषं नीचतरं क्रमात्
त्रिस्वरं तं विजानीयाद्धोता ओजो निदर्शनम् १०७
द्वौ ककारौ स्वरौ द्वौ च नैव मात्रा विधीयते
स्वरे प्रतिस्वरं दद्याद्व्रेशीनान्त्वा निदर्शनम् १०८
चतुर्दशाक्षरं चादौ पुनश्चैका दशाक्षरम्
पुनर्दशाक्षरं वाक्यमष्टाक्षरमतः परम् १०८
लक्षणैर्वा विहीनस्तु भुक्तमव्यञ्जनं यथा
एवं वर्णाः प्रयोक्तव्याः श्रीश्च ते च निदर्शनम् ११०
वसुसङ्ख्याक्षरं वाक्यं त्रिपदी वा चतुष्पदी
सप्तास्यासन् हि गायत्री अग्निन्दूतं श्रुधी हवम् १११
उभौ सप्ताक्षरं वाक्यं पुनश्चैव नवाक्षरम्
अष्टाक्षरं विजानीयाद्यत्पुरुषं च निर्दिशेत् ११२
ऊनाशीतिस्तु वर्णानि अथैताश्च प्रकीर्तिताः
एकाक्षरादिवाक्यानि द्वादशैतानि सङ्ख्यया ११३
द्वादशाक्षर प्रथमं पञ्चमे पञ्च सप्त वै
षडक्षरं ततो वाक्यं पुनर्द्वादशकं स्मृतम् ११४
एकादशाक्षरम्प्राहुरन्ते च द्वादशाक्षरम्
एवं वर्णाः प्रयोक्तव्या अथैतानिति दर्शनम् ११५
अष्टादशाक्षरं वाक्यं नाकपृष्ठे च पञ्चधा
सप्तदशाक्षरं चैव वैश्वदेवी निदर्शनम् ११६
रौद्राध्यायोत्तरेणैव कण्डिका शतकेन तु
ततो वाक्यं प्रकुर्वीत ऋचार्द्धे षोडशाक्षरम् ११७
अष्टादशाक्षरं वाक्यं पुनः षोडशकैः शुभैः
एवं वर्णाः प्रयोक्तव्या अश्मन्नूर्जं विनिर्दिशेत् ११८
पुस्तके प्रज्ञयाधीतं नाधीतं गुरुसन्निधौ
न भ्राजन्ते सभामधे जारगर्भा इव स्त्रियः ११९
एकः सर्वं न जानाति सर्व एकं न विन्दति
एवं मन्त्रा न गुह्यन्ति पण्डिताः शुद्धभाविनः १२०
श्रुत्वा वेदविनाशं तु सम्यग्ब्रूयान्न वै बुधः
आहूय तं विविक्ते वै तस्य धर्मो न हीयते १२१
मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह
स वाग्वज्रो यजमानं हिनस्ति
यथेन्द्रशत्रुः स्वरतोऽपराधात् १२२
लक्षणं न त्यजेद्धीमान्सम्प्रदायोऽन्यथा भवेत्
लक्षणेन विना शिष्यः सम्प्रदायो विनाशवान् १२३
नासौ तत्फलमाप्नोति सम्यक्पाठमजानतः
उत्तमो लक्षणज्ञानी लक्ष्यज्ञानी तु मध्यमः १२४
लक्ष्यलक्षणयोर्ज्ञानी तद्धि मात्रं प्रचक्षते
लक्षणेन विना वाणी निर्मलापि न शुद्धयति १२५
प्रमदा रूपसम्पन्ना दरिद्रस्येव योषिता
स्वरहीना यथा वाणी वस्त्रहीनास्तु योषितः १२६
एवं वर्णाः न शोभन्ते प्राणहीनाः शरीरिणः
वेदपाठी सदा सम्यग् विचार्यैवं पुनः पठेत् १२७
व्विश्वारूपाण्यबोध्यग्निरेधोऽसीति तथापरः
केतुङ्कृण्वन्निति च ते षकारा मूर्द्धजाः स्मृताः १२८
अग्नेरनीकं य्युक्ष्वा हि व्विश्वे देवा द्वितीयकम्
उदग्ने चायमुत्तरा न्नमी व्वन्म्याय हीत्ययम् १२९
देवम्बर्हिर्य्यदापोऽस्ति त्वामद्य स्वस्ति नस्तथा
मानो मित्रो हि व्वक्ष्यन्ती क्षकारा ययुतास्तथा १३०

             इत्यमोधानन्दिनी शिक्षा समाप्ता