Maharishi University of Management

"Close the eyes and transcend, open the eyes and read the Vedic Literature in Sanskrit." — Maharishi Mahesh Yogi

शिक्षा (Śhikṣhā) > विसर्गाङ्गुलिप्रदर्शनप्रकारः Visargāṅgulipradarśhanaprakāraḥ


विसर्गाङ्गुलिप्रदर्शनप्रकारः

अथ विसर्गाङ्गुलिप्रदर्शनप्रकारः
प्रथमः श्लोकः
हकारो नैव मन्तव्य इति शास्त्रव्यवस्थितिः
इति वचनात्तत्स्वराग्रे तादृशस्वरानुकूलो
विसर्ग उच्चारणीयो न हकारसदृश इत्युच्चारणकर्तृशासनाद्
व्यवस्था बोध्या त आघादनाडम्बरात्
अन्तिमः श्लोकः
शिखां पूर्वोक्तामुच्चारयेत् विपर्यासेन तानि
पदान्युच्चार्य पुनः क्रमेण तानि पदान्युच्चारयेत्
अयं घन इत्यृषिभिः प्रोक्तः दस्रा युवाकवो दस्रा
युवाकवः सुताःइत्यादिशेषं ज्योत्स्ना विशुज्ज्ञेयम्
               इति विसर्गाङ्गुलिप्रदर्शनप्रकारः समाप्तः