Maharishi University of Management

"Close the eyes and transcend, open the eyes and read the Vedic Literature in Sanskrit." — Maharishi Mahesh Yogi

शिक्षा (Śhikṣhā) >वेदपरिभाषासूत्रशिक्षा Vedaparibhāṣāsūtra Śhikṣhā


वेदपरिभाषासूत्र शिक्षा

इषे त्त्वा १ अनुवाकः । पदानि ३५
शुठिघस्वः १ व्वसोः पवित्रम् ३ । ४२ घाढझाचा २ अग्ग्ने व्व्रतपते ७ । १०९ ञैभातङमीः ३ पवित्रे स्त्थः २ । ५४ ङीणडाडी । शर्म्माऽसि ३ । ९३ जीवतिढः १३ धृष्ट्टिरसि २ । ४४ घीचछड २ धिषणाऽसि २ । ३६ गूघागङिः ७ सँव्वपामि । डगेन चझि २ आददे ५ । १०२ ञाभुठुधीः ७ अनिशितोऽसि ३ । ५१ ङजञञिः ७ ऋचः ३१ अनुवाकाः १० पदानि ९१४
कृष्णोऽसि ६ । १२४ ढीवादिप् १२ अग्ग्नि व्वाजजित् ३ । ६५ चुढाचीपूः १ मयीदम् ५ । १० झौघाझयीः ५ अग्ग्नीषोमयोः ५ । १२२ ठामाढुपूः २ अग्ग्ने दब्धायो ४ । ७९ छोमटाङः ३ सँव्वर्च्चसा ४ । ८९ जीवङेतूः ४ अग्ग्नये कव्व्यवाहनाय ६ जोङ्वीठडुः १ ऋचः ३३ पदानि ६६८
समिधाग्ग्निम् ४ । ३६ गूवाङछिः ३ भूर्ब्भूवः ४ । ५० घौडाजिचे । अग्ग्निर्ज्ज्योतिः २ । ३७ । गेमगअः १ उपप्प्रयन्तः २६ । ३६७ । ले १४ स्वः सुप्प्रजाः ३ । ४२ घाणिणाझी ४ गृहा मा ३ । ५३ ङानीझाजा २ प्रघासिनः ५ । ७२ छाभिढाछुः १ पूर्णा दर्व्वि २ । ३३ गिकङघः १ अक्षन्नमीमदन्त ६ । ६८ चैधीचिजा ४ एषते ७ । ८९ झोमाफदी ४ ऋचः ६२ अनुवाकाः १० पदानि ८
५६ एदम् २ चादिछाढी ४ वृत्रस्यासि ४ । ४५ घुत्तजघेः ३ आकूत्त्यै प्रयुजे १२ । ३६ गूजगिखः ३ ऋक्क्सामयोः शिल्प्पे २ । ४७ घ्रेटघीगुः ५ व्रतं कृणुत ६ । १३६ डूत्सुथुधूः ५ एषा ते ५ । ७७ । छेथञटि ४ व्वस्व्यसि ३ । ६३ चिणाडूछाः ३ एष ते २ । ५५ । ङुनडिडिः ३ शुक्क्रन्त्वा ४ । ८१ जणुञिठी २ अदित्यास्त्वा ८ । १४० । डौशुनार्ध ६ ऋचः ३७ अनुवाकाः १० पदानि ७४२
अग्ग्नेस्तनूः । ङीताञञ २ आपतये त्त्वा ४ । १०८ ञैरिनिदिः ५ तप्प्तायनी मे २ । ४८ घैडघचे ४ इन्द्रघोषस्त्वा ३ । ४८ घैपाटछू ४ युञ्जते मनः ८ । १५७ णोझर्दशै २ नारिरसि ४ । ७४ छीधिघिदै ४ यवोऽसि ५ । ८१ । जफाठाडी ८ व्विभूरसि ४ । ४७ छैछिवणच् २ ज्योतिरसि ५ । १०४ ञोवोडानेः ७ उरु व्विष्णो २ । ५४ ङीटिचटा । ऋचः ४१ अनुवाकाः १० पदानि ८०६
अग्ग्रेणीरसि ५ । ८८ ञैवझठुः ५ उपावीरसि ४ । ८८ जैमिजाठ ४ माहिः ६ । ११२ टावायिवौः ३ सन्ते ३७१ छभातटैः ५ समुद्द्रं गच्छ २ । ५७ ङेनागिटा ४ हविष्मतीरिमाः २ । ३५ गुथीखगः ३ हृदे त्वा ५ । ५० जौसुटयु ६ रावाऽसि ८११७ थेसुणीभै २ ऋचः ३५ अनुवाकाः ८ पदानि ६५८
व्वाचस्प्पतये ३ । ५९ ङोदजाङी २ उपयामगृहीतोऽसि २ । ३० खौटछिखाः १ आवाहो २ । ४ गौटछीछ । अयँव्वाम् २ । ३३ गिचघडा । या वाम् १ । १३ किअगङ । तम्प्रत्क्नथा ४ । ९१ झणीनतीः ५ अयँव्वेनः ३ । ६६ चूयाथटाः ३ ये देवासः ३ । ५३ ङिठङञा २ इन्द्राय त्त्वा २ । २९ स्वोगचछी । मूर्द्धानन्दिवः २ । ४२ घाठा ङणीः १ यस्ते १ । २५ घुजघघुः १ प्राणाय मे ३ । ३५ गुरुन्वघाः ३ मधवे त्त्वा १ । १५ कुखकअः ३ इन्द्राग्ग्नीऽआगतम् १ । १३ किगखाङ । आघ १ । १४ ओमासश्च्चर्षणीधृतः १ । १० औचकक । शृणुतामे १ । ९ ओकअगा । इन्द्रमरुत्त्वः १ । २२ खाघाखक । मरुत्त्वन्तम् १ । १७ केकगाङः । मरुतान्त्वा १ । ३० इइअअकः १ सजोषाऽइन्द्र १ । १९ कोचिघखा । मरुत्वाँ २ ॥ ऽइन्द्र १ । २० कौभाछाई । यओयझा १ । ९ ओगाकाअ । उडच्युम् ६ । १०२ भालठीफेः ३ ऋचः ४६ अनुवाकाः २५ पदानि ७८८
आदित्त्येब्भ्यस्त्वा ४ । ७० चौतीचिजे २ व्वाममद्द्य २ ३५ गुटङाच २ सुशर्म्मासि १ । ६ ओगगआः । बृहस्प्पतिसुतस्य २ । ५१ ङणिञठिः १ हरिरसि ३४५ घुतिथघिः ३ समिन्द्र ६ । १११ टरैधानी । उरुर्ठ०हि ४ । ८७ जैपिणितै २ एजतु दशमास्यः ५ । ७१ छभठथाः १ आतिष्ठ १ । १८ कैकाकाखः १ युक्ष्वाहि । किखगख । इन्द्रमित् १२ काखुकाङा । यस्म्मान्न २ । ४३ धिठपङचीः १ अग्ग्ने पवस्व १ । २३ खिगकिङा २ अदृश्श्रमस्य १ । २३ खिचाअघः १ अजिग्घ्र २४९ घवगगिः १ व्विनऽ इन्द्र १ । १७ केङाखक । व्वाचस्प्पतिम् ९ । १९ कोङङगा १ व्विश्श्वकर्म्मन्न्हविषा १ । १७ केङाखङ । अग्ग्नये त्त्वा ४ । ५२ ङाञीञटै । इह रतिः ३ । ६७ चेतुछणैः । परमेष्ट्ठ्यमिधीतः १० । १७५ थुम्ध्यै म्नीमौ । ऋचः ५७ अनुवाकाः २२ पदानि १०१९
देवसवितः ४ । ७९ छोधयाम्णि २ इन्द्रस्य व्वृष्णः । युञ्येदनौः ३ देवस्याहम् ९ । १ । ६२ ताग्या शिज्रौ ४ आपये स्वाहा ३ । ६८ चैथजैछा ४ व्वाजस्येमम् ८ । १२३ ठिफीणिशुः ५ अग्ग्निरेकाक्षरेण ४ । ७२ छाभूरथू । एष ते ४ । ६६ चूम्माराधौः १ सविता त्त्वा १ । ४३ घिङघाड । ऋचः ३९ अनुवाकाः ८ पदानि ७२८
अपो देवाः ४ । ५६ ङूञ्मीडडः १ सोमस्य त्त्विषिः ५ । ८९ जोषपिठी ४ अवेष्ट्टा दन्दशूकाः ६ । १०७ ञेवटुवौ ८ सोमस्य त्त्वा ३ । ७८ छैढीजठै ४ मित्रावरुणयोस्त्वा ५ । ९२ झादिनिर्ढै ४ स्योनाऽसि ४ चेवातझ ४ सवित्त्रा प्प्रसवित्त्रा १ । २४ खिगगाअ । अश्श्विब्भ्याम्पच्च्यस्य ४ । ६५ चुटाटठू । ऋचः ३२ अनुवाकाः ८ पदानि ५७८
युञ्जानः प्प्रथमम् ९ । १३४ डीसिदारो ६ प्रतूर्त्तँव्वाजिन् १५ । २१९ पोन्वोडयीर्ग्यूः १ अङ्गिरस्वत्खनामि १० । ४४ टीच्चेर्धलै ४ अपो देवीः १२ । २०९ नोन्दोशुर्न्थो ६ आपो हि ११ । १५८ शौन्विनाहु १२ अदितिष्ट्वा ४ । ७४ चीपझजी ८ आकूतिमग्निम् १७ । २४० बोर्स्वीज्जीम्यै ४ ऋचः ७८ अनुवाकाः ७ पदानि ११७८
दृशानो रुक्क्मः १६ । ३९७ वेहेवाड्वोर्व्योः ५ टीच्चेर्धलै ४ अपो देवीः १२ । २० नोन्वोशुर्न्थो ६ आवो हि ११ । १५८ णैन्विनाङ्धु १२ अदितिष्ट्वा ४ । ७४ छीपझजी ८ आकूतिमग्निम् १७ । २४० वौर्स्वी ज्रोग्यै ४ ऋचः ७८ अनुवाकाः ७ पदानि ११२८
दृशानो रुक्क्मः १६ । २९७ येहेवाड्वोर्व्योः ५ दिवस्प्परि १० । १८२ दान्यूलुर्ज्यैः १ उदुत्त्वा १ । १७२ थाह्ममुफः ७ अपेत १५ । २३३ विर्स्पिहो स्वी । असुन्न्वन्तमयजमानम् ११ । २१७ याऽओषधीः २७ । ३५१ स्यव्यौम्लौ १२ मा मा १५ । १२२ प्रव्रीहूर्व्यैः ११ ऋचः १०८ अनुवाकाः । पदानि १६७३
मयि गृह्णामि १३ । २३२ वान्धमुवुन्मौः ५ ध्रुवाऽसि ११ । १७२ थावालैर्तः ९ मधु व्वाताः ९ । १२५ टुथ्नौघड ८ सम्यक्स्रवन्ति ८ । १२४ ठीषीऽहू ४ इमम्मा ६ । १२ झाती जण्मु २ अपान्त्वा १ । २० कौईंककः ९ अयम्पुरः ५ । १०९ ओर्म्नेमुर्फम् । ऋचः ३ अनुवाकाः ६ पदानि ८०७४
ध्रुवक्षितिर्द्ध्रुवयोनिः ५ । ९२ झाथटिताः ५ सजूरृतुभिः २ । ३८ गैदझङती । मूर्द्धा व्वयः २ । ४३ घिदातर्चा । इन्द्राग्ग्नीऽअव्व्यथमानाम् ३ । ३५ गुङङिच्छुः ३ आयुर्म्मे ६ । ७९ छोमछजौ २ आशुस्त्रिवृत् १ । ४१ घड्यवगिः । अग्ग्नेर्ब्भागः ३ । ५९ ङोध्रढणीः १ एकया स्तुवत ४ । ७८ छेव्धिलिङा । ऋचः २६ पदानि ४६५ अनुवाकाः ८
अग्ग्ने जातान् ५ । १६इ । रश्म्मिनासत्त्याय ४ । ८० छौतिथिर्ठि २ राज्ञसि ५ । ८७ जेअडुदः २ अयं पुरः ५ । ७५ छुलामाघे ६ अयमग्ग्निः २४ । ३२० षोहव्वीव्रैथच्यों ४ येनऽऋषयः ७ । १२० ठौञ्मेदिलेः १ तपस्तपस्यः ४ । ६२ चाटाः । ऋचः ५४ अनुवाकाः ७ पदानि ८३३
नमस्ते २३३ विशर्म्नमूषूशे ४ हिरण्यबाहवे ५ । ६५ चुझफयी । उष्णीषिणे ५ । ४३ घिघ्नरर्क्र । तक्षभ्यः ५ । ४२ घाटधञः १ ज्येष्ठाय ५ । ४१ घअतअ । स्रुत्त्याय ४ । ३५ गुखझक २ शम्भवाय १ । ७ एगङख । पार्याय ५ । ४९ घोटदकु । द्रापेऽअन्धसः ७१ । १८८ दात्मीहामैः ७ ऋचः ६३ अनुवाकाः ९ पदानि ७०३
अश्म्मन्नूर्ज्जम् ९ घोटदकु ९ । १५४ णीन्यधलु ६ नमस्ते ५ । ६३ चिपिडछाः ३ अग्ग्निस्तिग्ग्मेन ७ । १५४ ठिसेर्घूपैः २ चक्षुषः पिता ८ । ४६ ढुसीथीक्युः १ आशुः शिशवनः १इ । २८१ त्नस्त्न्वौचिर्मोः १३ उदेनम् १४ । २०८ नैल्विज्युर्लेः १ क्रमद्ध्वमग्निना १३ । २०९ नीष्मुविभ्नौः १ शुक्रज्ज्योतिश्च्च ७ । ७२ छान्दुलाछोः १ इमर्ठ० स्तन १३ । २०८ नैन्हैंमूर्न्यी ४ ऋचः ९२ अनुवाकाः ९ । १४६५
व्वाजश्च्च ४५६ ङलेछाजा । सत्त्यं श्रद्धा ४ । ४८ घैदसमी । उर्क् सूनृता ४ । ४८ घैमजतु । अश्म्मा ३२३ गिपखच । अग्निरिन्द्रः २० कौटअक । अंशूरश्मिः ५८ ङैम्पथिकि । एका तिस्रः ४ । ४१ घनार्माइ । व्वाजाय स्वाहा ३० । ३० खौचङधूः १ व्विश्शवेऽअद्द्य ६ । १०१ अनिटाणि ६ ऋताषाट् ११ । १२१ ठश्रीदछू २ अग्ग्निँय्युनज्ज्मि ७ । १०७ अप्रित्ताणिः ५ यदाकूतात् ८ । १ । ११४ टिलोयार्ध्नीः १ व्वार्त्रहत्याय ८ । १२३ ठिज्यिढमिः । ऋचः ६९ अनुवाकाः १३ पदानि ९००
स्वाहीन्त्वा ९ । १५१ णहिताद्द्रे ६ देवा यज्ञम् २ । २३५ बुध्न्वेम्बर्स्वी । सुरावन्तम्बर्हिपदम् १७ । २२७ केह्यीशीर्म्वी ६ उदीरताम् १३ । २२२ भाम्त्वौद्रिले १२ आच्च्या जानु १० । १७८ थैश्रोधिफौः ३ सोमो राजा । जद णीर्फ । सीसेन तन्त्रम् १६ । २८२ लात् व्रोमीऽर्ने २ ऋचः ९३ अनुवाकाः ७ पदानि ३७६
क्षत्रस्य योनिः १२ । १९० दौध्म्यीषूर्नी ६ यद्देवाः ६ । १०९ ञोमीडीर्माः ७ अव्यादधामि ९५ झनानाछायिः १ यो भूतानाम् ३ । ४२ घातिठ उ १ समिद्धऽ इन्द्रः ११ । १७२ दात्कौहुछेः ३ आयातु ८ । १३९ डोध्मूषीर्फी ११२ रुमिद्धोऽअग्निः १२ । १५४ णीलीणूप्रि २ अश्श्विना १२ । १४८ ढैञ्यीफाहिः १ अश्श्विना तेजसा ११ । १०४ ञीञ्यधाणे । ऋचः ८१ अनुवाकाः ९ पदानि १६४
इमम्मे ८ । ११८ टैप्वाढाब्ना ४ समिद्धोऽअग्ग्निः ११ । ९८ झौम्नोमीर्छ ड वसन्तेनऽऋतुना ६ । ४४ घीतछघ । होता यक्षत् १२ । १४८ भैम्वीघुर्श्न्व २ अश्श्विनौ छागस्य ६ । १४६ ढ्स्फिमर्ही ६ देवम्बर्हिः १४ । २८९ लोर्भ्र्याम्णेर्काः ६ ऋचः ५७ अनुवाकाः ६ पदानि ९४२
तेजोऽसि ५ । ८० छौफुटथ २ अपाम्मोदाय १ । ९ ओअअक १ हिङ्काराय २ । ५४ ङीअवङी । हिरण्यपाणिमूतये ९ । ८४ जीधादप् । व्विभूर्म्मात्रा ९ । ३७ नेथचङः १ काय कस्म्मै १ । २४ खीकझख । आब्रह्मन् । घापिजेन्वः १ चक्षुषे श्रोत्राय ९ । १४ ईअअअः १ प्राच्च्यै दिशे १ । ९ ओअअअः । अद्भ्यो व्वार्व्भ्यः १ । १२ काझखआ । व्वाताय धूमाय १ । १८ कैखङखि । इन्द्राय पृथिव्व्यै १ । ९ ओखकआ । नक्षत्रेब्भ्यो नक्षत्रियेब्भ्यः १ । २४ खीनचकाः १ परिप्लवेब्भ्यः १ । ३ इगकअ । असवे व्वसवे १ । १५ कुअचक । इषायोर्ज्जाय १ । २ आ अल अ । स्वः स्वाहा १ ४ ईककाअ प्राणोऽपानः १ । ५ डङचका । एकस्म्मै द्द्वाब्भ्याम् १ । ६ ऊकगक १ ऋचः २९ अनुवाकाः १९ पदानि ४४१
प्रजापतये त्त्वा १ । २३ खिगागख । यः प्प्राणतः १ । २३ रिव्वड्थकाः १ युञ्जन्ति ब्रद्ध्नम् ८ । १०८ ऐभीछतै २ व्वायुष्ट्वा ५ । ९३ झिडमुडाझै ६ अम्बेऽअम्बिके ३ । ४४ घीतटाढ २ उत्त्सक्त्याऽअव १२ । ४४ ठीरुटार्भूः १ गायत्री त्रिष्टुप् ५ । ५६ ङहटकेः ३ कस्त्वा ६ । ८४ जुवछिज १२ किंस्वित् ६ । १०७ ञेयिञुतै ४ काऽईम् ८ । १३८ डैडयणीवि २ सुभूः स्वयम्भूः २ । २३ स्विझघचाः । ऋचः ५७ अनुवाकाः ११ पदानि ८४४
अश्श्वस्तूपरः १० । १६९ तोहृव्मम्लङ् । धूम्म्रान्वसन्ताय १० । ११६ ढृहृज्रटिः १ ससुद्द्राय शिशुमारान् १० । १३७ हेर्हयार्ङ । मयुः प्प्राजापत्त्यः १० । १९२ धह्लिलयू । ऋचः ४० अनुवाकाः ४ पदानि ५१४
शादन्दद्भिः १ । ४० गौठिझाणि । व्वात्म्प्राणेन १ । ४१ घचाडादि । मशकान्केशैः ९ खेघीचता । अग्ग्नेः पक्षतिः १ । ३२ गायगच्छ । मरुतां स्कन्धाः १ । २४ खीगगाङ । पूषणम्बनिष्ट्ठुना १ । २२ खाङचढः । इन्द्रस्य क्रोडः ९ । ३५ गुजेङझा । विधृतिन्नाब्भ्या १ । २६ । खुजगङा । यस्येमे । खैझछाशे । आनः १० । १९१ धश्मीभाद्रिः ७ मानः ८ । १४८ ठैत्रियार्भाः ३ यदश्श्वस्य ८ । ९३८ डैभफासूः ३ यत्ते ६ । १९४ ञियठुदे २ इमा नु १ । ३० खौझगिङी । ऋचः ४४ अनुवाकाः १५ पदानि ९१२
च अग्ग्निश्च्च १४ । २१८ पैम्लो ङ्विर्भू १० उच्चा ते ११ १३६ उडूप्राधितो ४ ऋचः २५ अनुवाकाः २ पदानि ३५४
समास्त्वा ९ । १७३ थिध्रीरवो ४ ऊर्द्ध्व्वाऽअस्य १२ । १३७ डेव्धढूये ४ पीत्रोऽअन्ना १२ । १७७ थन्हर्वणै ४ अभित्त्वा ११ । १६५ । तुम्पिपाशोः ३ ऋचः ४४ अनुवाकाः ४ पदानि ६५२
होता यक्षत् ११ । १९४ टिष्णुषुम्न २ देवम्बर्हिः । टीथेभीर्त्यु २ समिधानम्महत् १३ । ११८२ टैभान्योषू । देवम्बर्हिः २ । ४१ घछदत्ति । ऋचः ३६ अनुवाकाः ४ पदानि ४२७
समिद्धोऽअञ्जन् ११ । १९६ धूंच्होन्हलुः ९ यदक्रन्दः १३ । २३२ वाराम्वीमुन्देः ५ समिद्धोऽअद्द्य १२ । २०२ नर्कावीकु ८ केतुङ् कृण्ण्वन् २४ । ४४१ म्रशृलैर्ध्वस्स्वेर्व्वि १२ ऋचः ६० अनुवाकाः ४ पदानि १०७१
व्विश्श्वानि देव ४ । ६१ चचडयी । तपसे कौलालम् १६ । ३५० ज्यौकुस्ङ्लहव्याह्स्ल्यु ८ ऋचः २० अनुवाकाः २ पदानि ४११
सहस्रशीर्षा पुरुषः १६ । २३७ फोर्ल्पिर्दर्षि १ अद्भ्यः सम्भृतः ६ । १०५ ञुलुटिपै । ऋचः २२ अनुवाकाः २ पदानि ३३०
तदेव ७ । १०३ म्निझयञैर्झि । व्वेनस्तत् १ । १५ णोशूफीच्युः ३ ऋचः १६ अनुवाकाः २ पदानि २६२
अस्या जरासः १४ । २०३ नाहहुसीर्ध्नुः ५ आपश्श्चित् १२ । १४९ दोर्द्द्वायुर्ह ४ व्विभ्राड्बृहत् १२ । २०० धौर्प्नौभीक्थाँ १० प्रवावृजे १० । १५३ णिम्नतोशु २ प्रवायुम् १३ । १८० थौप्योलुडेमीः ७ प्रवीरया १२ । १८९ दोथ्व्यैरुठुः ३ आनः १३ । १९२ धाग्याषूर्मै ६ ऋचः ८७ अनुवाकाः ७ पदानि १३०५
यज्जाग्ग्रतः १० । १४७ डेशुभिर्ण्यु १२ पञ्चनद्द्यः १० । १६७ तेश्चिपाशे । ६ सोमो धेनुम् १० । १६३ तिथेनूर्शै ४ आरात्रि ९ । १९२ ताम्पिविलोः ५ पूषन्तव १० । १४९ ढीभ्नूमेड्वेः ३ न तत् ८ । १४६ ढूम्बोधर्द्दा ५ ऋचः ५७ अनुवाकाः ६ पदानि ९३४
अपेतः ९ । ३९ डोघ्रेठियः १ अपाघम् ८ । १३४ डीनिज्यू ४ ऋचः १८ अनुवाकाः २ पदानि २७३ ।
ऋचँव्वाचम् ८ । ९८ झैज्वाझाढु १० द्यौः शान्तिः १५ । ७३ छिपाढाणे ४ ऋचः १३ अनुवाकाः २ पदानि १७२
नारिरसि ३ । ३६ ग्झगिरवाः १ यमाय मखाय १० । १६२ ताष्वीनीलृ । ऋचः १२ अनुवाकाः २ पदानि १९८
सरस्वत्यसौ ६ । ७५ छुणडिछी ३ यमायाङ्गिरस्वते १० । १२३ ठिमीतियीः ३ क्षत्रस्य त्त्वा ७ । १०७ जशापीणो १ ऋचः २३ अनुवाकाः २ पदानि ३०४
स्वाहा प्राणेब्भ्यः ६ । ४८ जै ध्रिण्ढू । उग्ग्रश्च्च ७ । ९१ झमीलाघु २ ऋचः १३ अनुवाकाः २ पदानि १७१
ईशा व्वास्यम् ८ । १३२ डाशोडिर्धीः १ अन्धन्तमः ६ । ७६ छोणडिषे । ऋचः १४ अनुवाकाः २ पदानि २११

           इति श्री पण्डितसिद्धेश्वरसूनुना पण्डितरामचन्द्रविरचिता वेदपरिभाषा शिक्षा समाप्ता