Maharishi University of Management

"Close the eyes and transcend, open the eyes and read the Vedic Literature in Sanskrit." — Maharishi Mahesh Yogi

शिक्षा (Śhikṣhā) > सामप्रकाशन Sāma Prakāśana


सामप्रकाशनम्

गजवदनचरणकमलं नत्वासामप्रकाशनं ग्रन्थम् ।
रचयति सामसमूहात्प्रीति करस्सारमुद्धृत्य १
यद्यपि मयानिबद्धो लक्षणनिवहस्य दर्पणे साम्नः ।
एकद्वित्रिप्रभृतिभिरुक्तिभिरत्र प्रकीर्तितं भवता २
संत्वाहिन्वेति कथितमृग्वर्जितमेकमेवात्र ।
वेदेगाने स्तोभादिनिर्म्मितमस्मान्नकथितमित्यपरम् १
पञ्च ग्रहणं पञ्चपदं विवृत्तिकञ्च समाप्यातं वेदे यस्ते नूनमिति सामैकमेव नान्यत्र १
एकं सप्तस्वरयुतं वेदे सामप्रकीर्तितम् ।
मोषुत्वा वा फतश्च न द्वितीयमिति कौथुमे १
एकं पवस्व सोमेति महे दक्षायसंयुतं ।
विवृत्तिरहितं सामकमित्यस्याक्षरः स्मृतः १
वेदेष्टग्रहणं चाष्टपदं चाष्टविवृत्तिकम् ।
प्रोक्तमेकं प्रयद्धा उ नेदृशं विद्यते क्वचित् १
सन्तन्येषाहा उ त्रचमेकं वेदेप्रकीर्तितम् ।
न वैवग्रहणं चात्र वेदे नव विवृत्तिकम् ।
एकं नवपदं सामप्रयोराया इ प्रकीर्तितम् १
सामद्वयं वेदगाने द्विस्वरं परिकीर्तितं २
पोषुजातमादिम मर्षासोमादिमन्तथा २
अथ क्रुष्टस्वरत्रयं वेदे सामयथामक्रमोषु त्वेति द्वयं प्रोक्तमेकमिन्द्रसुतेषु च ३
पुनरुक्तं पादमेकमादावन्ते यथाक्रमम् ।
उपनोहरिभिस्सुतं मान इन्द्रपरावृणत् ।
तरत्समन्दीधावति वेदे प्रोक्तमिति त्रयम् ३
अतीनिधनसंयुक्तमत्रसामचतुष्टयम् ।
द्वितीयमग्निं वा प्रोक्तमरमश्वायचादिमम् ।
ये ते पंथा अधो दिवो यस्य त्यच्चां तृतीयकम् ४
एकविवृत्तिकमुक्तं वेदे सामचतुष्टयम् ।
तमिन्द्रं वाजयामसी त्याद्यं गव्योषुणस्तथा ।
परिप्रधन्वाद्वितीयमिन्द्रो विश्वस्य रादिमम् ४
षड्ग्रहणं षट्पदञ्च षड्विवृत्तिकमुच्यते ।
प्रेष्ठं वो हा उ यत्सोममा ५ इन्द्रविष्णवा इ ।
अपामीवा मपाविर्म्मार्या वेदेऽत्र चतुष्टयम् ४
प्रस्तावपञ्चकं प्रोक्तं वेदे गाने यथा क्रमम् ।
कनिष्ठानामिका मद्ध्या तर्जन्युक्थ समुद्भवम् ।
अग्निं होता चतुष्टयं तवत्यं नर्यमित्यपि ५
असंपूर्णानि कथ्यन्ते वेदे सामानि षड्यथा ।
मानो हृणीथा युगलं यस्सुहोता विवर्जितम् ।
अग्ने त्वन्नो द्वितीयञ्च चतुर्थञ्च विवर्जितम् ।
वरूथ्य इति शब्दो नधारा पृष्ठविवर्जितंम् ।
अयारुचाद्वयमिति संपूर्णा ऋच आर्चिके ६
अग्न आ याहि वीतये अग्निर्वृत्राणि जंघनत् ।
अग्निस्तिग्मेन शोचिषा ह्यग्ने त्वं नोन्तमस्तथा ।
इत ऊतीवोकजरं पुरोजितीव इत्यपि ।
अकार ओत्वमेतेषु षट्सु सामप्रकीर्तितम् ६
शुक्रन्ते अन्यदित्यस्मिन्निडामग्ने प्यतः परं ।
अवद्रप्सो अंशुमतीमुपोषुशृणुहीगिरः ।
पुनाच दशमे सोमः पवतेऽत्र द्वितीयके ।
अभीनो वौहोजसेति स्तोभे सप्ताचलं स्मृतम् ७
ऊकारो निधनं वेय गाने सप्त यथा क्रमम् ।
तं गूर्द्धयाद्ये च पिबासु तान्ते धियसं युतम् ।
आत्वा सह तृतीये च तमु अभि द्वितीयके ।
एतो न्विन्द्रं सखायस्मिन्नुच्चाते नवमे तथा ।
प्रसोमदे चतुर्थे च प्रोक्तमेतेषु सामसु ७
यस्योदाहरणं नास्ति तस्य संख्या क्रमो नहि ।
अष्टादि संख्यानाप्यत्र याप्राप्तासैवकीर्तिता ।
वेये सामदशैवोक्तं दण्डो पानिधनान्वितम् ।
उपह्वरे गिरीणामित्येवैन्द्रप्रक्षुकासुचिम् ।
प्रमित्रायमान इन्द्रेत्ये तयोः प्रथमं ततः ।
वयमेनाद्वितीयञ्च को अद्ययुङ्त इत्यपि ।
एषब्रह्मेति पञ्चममुपप्रक्षततः परम् ।
अर्चन्त्यर्कम्मरुत इत्यूर्जामित्र इतीरितं १०
ग्रहणेन विना वेये सामानि द्वादशैव हि ।
प्रव इन्द्रा द्वयं योनिरिन्द्रं नर इतीरितम् ।
इममीत्यन्तिमं काकमिन्द्रो विश्वा द्वितीयकम् ।
यस्ते मदो वरे द्वयमसाव्यमिति चाष्टमम् ।
पवसमध्वभिद्युम्नमे तयोश्च द्वितीयकम् १२
अच्छानप्त्रे सहोवे तिस्वातोहा इ समानि च ।
पदान्यत्र प्रकथ्यन्ते वेयगाने त्रयोदश ।
आच्छा २ नाप्त्रे उ ३ । प्रास्तो उमाया २३ ।
दा इवा २ आवाऽ २३ । वार्षी उष्ठामू २३ ।
माहा उन्माही २३ । वाच्चा उस्ताच्ची २३त् ।
हूवे । उमावा २३ । साऽकधाऽ उःकार्ण्वा २३ ।
नीचाद्यम् । नाजा उतामाऽ २३ आ इन्द्रा उत्वा द्या २३ ।
दा इवा उवा इरा २३ । वा इश्वा उवासू २३ । आमा उर्तात्वा २३ १३
वेयगाने समाख्याता आउवा ये त्रयोदश ।
कयाष्ठामूश्नुहाषणागिरामनादयाश्नथा ।
घजामहास्यदानिबाक्षितात्रयोदशे त्यतः १३
पञ्चदश वेयगाने कथिताः स्थितसंधयः ।
अदर्शिगा विशो विशो अग्नेवाजद्वितीयके ।
अभिप्रगोपतिम्मद्ध्येन क्येनाकीति कीर्तितः ।
अरन्त इन्द्रश्रवसे तं वो दस्म चतुर्त्थके ।
इमा उत्वा तिवर्गाद्ये श्रत्तेदधामि सप्तमे ।
आते अग्ने द्वितीये च ततः स्वादिष्ठयाष्टमे ।
इन्दुः पविद्वितीये च परीतो पञ्चषष्ठके ।
सोम उष्वाण इत्यन्ते एषागायत्र पार्श्वके १५
वेये पञ्चदश प्रोक्तं वा औहोवेति मद्ध्यतः ।
शन्नः परे प्रकेपरेऽद्यनो देवद्वितीयके ।
आत्राद्येऽभित्वापूर्वेति जगृह्माते तृतीयके ।
पञ्चमे च परिस्वाना स इन्दव द्वितीयके ।
अयावीताऽऽपवस्वाभि प्रियापञ्चके तथा ।
पवित्रन्ते द्वितीये च प्रधन्वा युग्मतुर्ययोः ।
सोमः पुना द्वितीये च वाशब्दः परिकीर्तितः १५
दीप्तयुक्तं सप्तदश वेये सामप्रकीर्तितम् ।
अभित्वा वृषभाद्ये च य इन्द्रचमसेऽग्रिमं ।
वामदेव्ये यथा त्वासहस्रमिति चतुर्थकम् ।
शग्ध्यूतृतीयं मोषुत्वा द्वितीयं क्रुष्टशेषजम् ।
नाके सुवर्णमित्यात्वा सखाय इत्यतः परम् ।
गायन्ति त्वेति तृतीयं प्रव इन्द्राय वृत्रहन् ।
अग्निं होतारमित्याद्यमिं दुःपविष्टचेतनः
आद्यं त्वस्मात् प्रसोमदे तुर्त्थश्चाथ पुरोजिती ।
प्रथमञ्च द्वितीयञ्च प्राणाशिशुरतः परम् ।
द्वितीयञ्च तृतीयञ्च कश्चिद्दीप्ता श्रुतिर्वदेत् १७
यदार्चिके ह्रस्वमुक्तं विंशत्याख्यमतः परम् ।
वेये सग्रहणं दीर्घं प्रत्युत्क्रमयुतं च यत् ।
प्रप्राद्वयममार्तिय प्रवायामुज्जिहा ततः ।
न स्वसरेषु धेनवा इन्द्रांसबाधयुग्मकम् ।
तमार्भ्वसामवायद्दानज्येष्ठममार्तियं मदम् ।
आरांगमाद्वयमतः पवमानाभियर्षसि ।
मनीषिणो द्वयं यस्मादिन्द्रेसोमास्ततः परम् ।
वचनावाततश्शम्माऽश्वन्नस्तोममिति द्वयम् २०
अन्ते छेकस्समाख्याता वेयेविंशतिसंख्यकाः ।
असाविदे द्वितीये च जगृह्माते द्वितीयके ।
चतुर्त्थे चाथ वृत्रस्य त्वा द्वये च सखान्तिमे ।
गृणे तदिन्द्रप्रथमे यस्य त्यच्छं चतुर्त्थके ।
पवस्व सोमामहेऽत्र स्वादिष्ठयाष्टमे ततः ।
इषे पवा पुनाप्लव इहो इहेति कीर्तितः ।
अपामिवेदूर्मयस्तावाहर्यता द्वितीयके ।
धर्तादिवो द्वितीये च पवित्राद्ये तथैव च ।
इन्द्रमच्छद्वितीये च तृतीये च ततस्मृतः ।
आसोतापरिषिञ्चताथ प्रथमसामनि २०
वेयेष्ठञ्च समाख्याता एकविंशति संख्यकाः ।
शन्नः प्रथमे मूर्द्धान्त्य आरोहानद्यनोपरे ।
इन्द्रोदधीच प्रथमेऽभित्वाशूय ऋते ततः ।
अभित्वा पूर्वपीतये सं त्वा हिन्वे तथाशिश ।
अन्ते चैव जगृह्माते ब्रह्मान्ते स्वरतोत्तमे ।
अया वीती द्वितीये च हो इयापघ्नसंज्ञके ।
तवाहमाद्येऽयापवापवस्वेति द्वयोस्मृतः ।
पवित्रन्ते द्वितीये च प्रधन्वा सो तृतीयके ।
सोमः पुनाद्वितीये च कीर्तितः ष्ठञ्च संज्ञकः २१
अनिधनं वेयगाने चतुर्विंशतिरुच्यते ।
मूर्द्धानं दिव इत्यन्तेऽग्निं नरो द्वयपुरुद्वये ।
तद्वो गायचतुर्थे च गव्योषुणो द्वितीयके ।
कदावसोप्रथमके पिबा सुतस्य मध्यमे ।
असाविदे द्वितीये च जग्रह्मा ते च पञ्चसु ।
प्रवोमहे द्वितीये च यं व्रत्रेषु द्वयं तथा ।
श्रत्ताद्ये च सखामद्ध्ये पिबान्ते च प्रकीर्तितः ।
स्वादिष्ठयाष्टमे परिप्रियेति प्रथमे तथा ।
हो इयापघ्नसंज्ञे च प्रोक्तमेतेषु सामसु २४
ह-त्सु-अ-मं-पि-र्ग-प्र-स्व-हि-क-म-षुरा-स्त-वि-न्नु-वृ-भ-ह-हो-अ-न्वि-ग-वृ इति वेये चतुर्विंशत्यक्षरं मध्यधार्यकम् उल्लेखिताक्षरं तेन पदे नात्र क-यते ।
शश्वत्तमं ह । गर्भ इवे त्सु । यदिवीरोत् । प्रमं ।
सोमो अयं सुतः पि । घृतैर्ग । अभिप्र । नस्व ।
न हि । न कि ष्टं क । उदुत्येम । शग्ध्यूषु ।
योरा । कस्त । यस्सत्राहा वि । उपोपेन्नु ।
सघातं वृ । पूष्णेभ । अयारुचाह । अग्निं हो ।
आसोमस्वानोत् । योदेवान्वि । मदेनसहग ।
इन्द्रमच्छसुता इमे वृ । इति त्रयोविंशत्सामसु चतुर्विं शदक्षरं मध्यधार्य संज्ञमुक्तमिति २४ चतुर्विंशति सामात्रबृहदूपासमन्वितं पान्तमाद्यं संरूपाद्यं योगे योगे द्वितीयकम् ।
आयाह्युपनइत्युक्तं त्वामिद्धिप्रथमं तथा ।
नसीमदेव इत्युक्तं कस्तमिन्द्रेति चादिकं ।
इद्राग्नी अपादियमितीन्द्राहा उ सखान्तिकम् ।
चन्द्रमा अप्स्वन्तरे च चतुर्थे स्यान्तिमं ततः ।
उच्चाते सप्तमं प्रोक्तं यस्ते षष्ठमतः परम् ।
उपोषु जातद्वितीयं प्रयत् गावो अयापवा ।
आते दक्षं परीतोषि द्वितीयञ्चाष्टमन्तथा ।
तवाहं प्रथमं प्रोक्तं प्राणाशिशुर्द्वितीयकम् ।
आसो द्वितीयमित्युक्तमेतमुत्यञ्च पञ्चमम् २४
चतुर्विंशतिरत्रोक्तं या औहोवेति मध्यतः ।
अश्वन्नत्वा द्वितीये च कायमानो द्वितीयके ।
मूर्द्धानं दिव इत्यन्ते प्रहोताजात आदिमे ।
पुरुद्वयेऽरमश्वाद्ये तमिन्द्रं वा तृतीयके ।
य आनयद्वितीये च प्रसंम्राजं चतुर्त्थके ।
हावात्रेन्द्रोदधीचाद्ये महित्रीणां द्वितीयके ।
पिबासु ततृतीये च यदिन्द्रनाहुषीषु च ।
अदर्दरुत्परे य एक इद्वितीयकेऽन्तिमे ।
अयंऽसहस्रप्रथमउच्चाद्वादशके स्मृतम् ।
परिप्रियाद्वये प्रोक्तमया पवाद्वये ततः २४
त्रयस्त्रिंशद्वेय गाने आदिच्छेकःप्रकीर्त्तितः ।
अश्वन्नत्वा द्वितीये च शन्नोदेवी द्वितीयके ।
कायमानो द्वितीये च प्रहोताजात आदिमे ।
तमिन्द्रं वा तृतीये च य आनयद्वितीयके ।
ऐहीयैही प्रसंमाजं चतुर्थेऽत्राहगो द्वये ।
महित्रीणां द्वितीये च पिबासु तत्रतीयके ।
यदिन्द्रनाभिवोवीरं कुष्ठः कोवामदर्दरुत् ।
द्वितीये थजगृह्माते दक्षिणन्तु तृतीयके ।
शुद्धाशुद्धीयके चाद्येऽभित्यां मेषं यएक इत् ।
द्वितीये च तृतीये च ततो धाहीन्द्रगिर्वणः ।
तृतीये थ द्वादशक उच्चास्वादिष्ठसप्तमे ।
परिप्रिया द्वये ततः परिस्वानो द्वितीयके ।
आपवस्वसहस्रिणं प्रकाव्यमुशने द्वये ।
अभिप्रिया पञ्चमके प्रधन्वा युग्मतुद्वयोः । ३३ ।
पञ्चत्रिंशद्वेयगाने मद्ध्योपानिधनं स्मृतम् ।
शन्नो देवीरिति युग्मेकायमानद्वितीयके ।
आरोहानिति जज्ञान अत्रायुगलके तथा ।
गौर्द्धयाद्येकयामद्ध्ये इन्द्रा दधीच आदिमे गव्योषुणो यथेत्याद्य उक्तं चयऋते तथा ।
इमाउत्वा पुरूमद्ध्येऽभित्वा पूर्वयदिन्द्रना ।
कस्तमिन्द्रत्वा द्वितीये इम इन्द्राय सुन्विरे ।
कुष्ठःकोवा मित्ययं वां मधुमत्तम इत्यपि ।
कश्यपस्य सुवर्विदा अभित्यां मेष इत्यपि ।
सखाय आशिषेत्याद्ये यस्य प्रथमसामनि ।
आयाह्ययं तमिन्द्रं जोऽग्निं होतारमितीरितम् परिस्वानासद्वितीय आविशन् कलशं तथा ।
आपवस्वेत्युपा उपप्रधन्वा सोमचतुर्षु २५ वेये सामानि कथ्यन्ते स्तोभैर्विरहितानि च ।
चत्वारिंशदथैतानि क्रमस्तेषामथोच्यते ।
अग्ने मृडमहां अद्य आवोराजानमध्वरम् ।
पुरुत्वा दा चतुर्त्थञ्च पन्यं पन्यमितीरितम् ।
सदाव इन्द्रस्तरणिरित्सिषाद्यमतः परम् ।
उदुत्ये मधुयोनिश्च विधुंदद्रात्यमूषु च ।
आद्यं चतुर्णामेतेषां त्रातारञ्च ततःपरम् ।
सताहणं द्वितीयञ्च तत आनो वयो वयः ।
अर्चतप्रार्चतानरोविभोष्ट इन्द्रराधसः ।
आद्यमेदुमधोरुक्तं य इन्द्रसोतुचेतुना ।
वेत्थाहि निरृती नाम भ्रातृव्यो अनातुवां ।
यो ना इदमिदं सा इदं तस्ते प्रथमं ततः ।
आविर्मर्या अथाष्टममुच्चाते जातमन्धसः ।
इन्द्रायेन्दो द्वितीयमित्ययासोमसु कृत्यया ।
पुनान्त्यं पञ्चमं प्रातु जनित्राद्यं तथैव च ।
प्रगायते त्यधियदा एष प्रकोश इत्यपि ।
प्रोयासीत् प्रद्वितीयमिन्द्राय प्रथमं तथा ।
इन्द्रमान्त्यं सोमः पुनाद्वितीयं पञ्चमं ततः ।
आद्यं प्रोक्तमभिद्युम्नं ससुन्वेयश्चतुर्त्थकम् ४०
द्विपञ्चाशत्समाख्यातं वेयेपदमतः परम् ।
तर्जन्याद्यं कनिष्ठान्तं तथा चैतन्निदर्शनम् ।
तिवो वागौतमे यो विश्वातृतीयन्तु वो स्मृतम् ।
आसिताग्रेयपोवाच प्रमंहिष्ठीयकेस ओ ।
द्वितीये च चतुर्त्थे च स्त ओमा नो हृणी स्मृतम् ।
तमिन्द्रं प्रथमे षभो उद्घे द्वितीयकेषिसू ।
इम उत्वा यथोवाच देवानां भ्यमुकीर्तितम् ।
रेवतीर्नाभिर्मोवेति योगे प्रथमके द्रमू ।
एषो उषाश्विनो वाथ स्वपोवाच इमास्त इ ।
अयाधियाम ओ वेन्द्र इषे प्रथमके तु वो ।
इमा उत्वा सुतेनधोवा तश्चिदिन्द्रनः स्रवो ।
कदुप्रचेतसे स्यवोमितोवाच त्वमंगते ।
इन्द्रक्रतुमशो वेति तृतीये बण्महान्महो ।
हिरो वापाहिगायुग्मे वस्यां इन्द्रासिमे यरो ।
यदिद्रशासो अव्रतं धिबोवा परिकीर्तितम् ।
कदाचनस्य पोवेति युंक्ष्वा हि वृत्रहन्तिरो ।
आत्वा गिरोरथीनधोप्रत्यस्मैनान देघ्वनो ।
प्रप्रवस्तिष्टुभं विवोतन्ते तृतीयके हरो ।
क्रत्वामहां अनुज्रमोऽस्तुश्रौषाण्नधो तथा ।
असाव्यंशुर्द्वितीये च निमो वा परिकीर्तितम् ।
वधोवेति परिस्वानः प्रथमे पञ्चमेऽन्तिमे ।
असृक्षान्ते रयो वेति पवस्व देव ऐहधो ।
परिस्वानास आदिमे तिधोवेति प्रकीर्तितम्
अयावीतीपरिस्रवप्रथमे च वतो स्मृतम् ।
पुनानस्सोमधेत्यत्र हिरोवा सप्तमे स्मृतम् ।
एकादशे परीतोष्यां ममोवेति ततः परम् ।
तवाहं सोमरारण तृतीये च तितो स्मृतम् ।
मृज्यप्रथमके तुर्ये पञ्चमे षष्ठकेभियो ।
पवस्व देववीतये द्वितीये च मनो स्मृतम् ।
त्वं ह्यङ्गदे तृतीये चतुर्त्थे च यघोस्मृतम् ५२
मृ-व-श्व-त्त-इ-वी-ह-क्र-था-ष-त्वा-इ-द्र-अ-अ-द-रु-हू-म-रु-स-ज-र-पू-सहि-त्रा-नि-द्र-त्रा-व-नु-नां-वि-म्न-स्सु-रं-ग-य-म-म-णु-क्ष-त-जि-वि-ल-म-ना-म-म-स्वा-म-दि-म-दे-उ-ष्वा-तृ-ब-भ्रो-द्य-सो-ङ्यु-प-र्य-न-न्ति-न-स-नु-व-द्दे-वे-ष-यो-नि-अ-सी-न्ति-वा-सु ८२
चतुर्त्थधार्यकं वेये अशीति द्वयमक्षरम् ।
उल्लेखि ताक्षरन्तेन पदेनात्र प्रकथ्यते
अग्नेमृ । अयआदेव । शश्वत्त । गर्भ इ ।
यदिवी । बृहते शुक्र । णीथा । वृष । इम
उत्वा । अयन्त इन्द्र । अस्ति सोमो अ । सोमोअ
तंवोद । परुहू । अस्माकमद्यीरु । आत्वास ।
वाजयन्तोर । अभित्वापू । महस्तेसतोमहि ।
यस्सत्रा । सनि । अवद्र । सत्रा । योनोवनु ।
जानां । असावि । योद्युम्नैर्द्युम्न । सोमस्सु ।
अरंग । आत्वारथं य । ययोर्विश्वम । एदुम
उपोषुशृणु । असृक्षतप्रवाजि । आविशन्कल ।
वह्निम । पुनानस्सेम । आसोमस्वा । सामदि ।
प्रसोमदे । सोम उष्वाणस्सोतृ । पुरूणि बभ्रो ।
तक्षद्य । मनसो । मद्यु । जुष्टंप ।
परित्यं हर्य । बभ्रुं पुनन्ति । मदेन स । नोधनुव ।
बृहद्देवे । नाइषयो । तुसनि । ना इ षयो अ ।
प्रोयासी । हन्तिमधुवा । इंद्रमच्छसु । इति षट्चत्वारिंशत्सामसु अशीति द्वयमक्षरं चतुर्थधार्य संज्ञं मुक्तमिति ।
उहुवाहा उवाचेति सामान्त्यं षट् प्रकीर्तितं ।
आघातृतीय आत्वाससीदन्तो वयमुत्तरं ।
त्रिचतुर्थे परीतो ष्यां वेयगाने यथा क्रमम् ६
इति सामप्रकाशाख्ये वेयगानस्य कीर्तितम् ।
अतः परमरण्ये गेयस्य गानस्य कथ्यते ।
एकं कौथुमशाखायामारण्येकाह्वसंज्ञकं सप्तस्वरयुतं सामप्रोक्तमत्रनिदर्शनम् १
इमं वृषणमित्येकं त्रिष्टुप्छन्दसि कीर्तितम् १
एकं त्रिषामगीतञ्च त्रिषं धिसामकीर्तितम् ।
नाम्नात्वमिन्द्रसंज्ञमरण्ये गेयगाने नचान्यत्र ।
बृहता रथन्तरेण वामदेव्येन संयुतं ।
नोक्तमार्चिकमध्ये चनैवस्तो भेनैवप ओं ।
ऋत्पदं रूपमारण्येगेयेचाक्रन्दयेत्युक्तम् ।
एवाह्येवप्रभृतिभिर्यथार्चिकमद्ध्ये तथापदे ।
हि शब्दसहितमभिहितमरण्येगेयेसिमायश्च १ ।
औहोवाहो इडायुक्तमेकमेवेदमीदृशम् ।
भ्राजमग्नेरितीलांदेऽरण्येगाने प्रकीर्तितम् १
त्र्यन्तरं स्वरमारण्ये द्वयमाद्येश्विनोर्व्रते ।
हो इ हासाम्निनिधन अहीसंलग्नमीरितम् २
ऊकारो निधनं प्रोक्तं पञ्चैवारण्य सामसु ।
यद्या व इन्द्रतेऽष्टमे आतूना इन्द्रवृत्रहन् ।
रौहिणे चो हुवौ होव ॥ थद्वितीये वयोमनाः ५
अरण्ये षट्समाख्याता ऋग्युग्मेन समन्विताः ।
अतीषं गाश्छते सर्वे तेषां स्तोत्राय कीर्तितम् ।
पुर उच्चासर्ज्यसाव्यमभीनवन्तरत्समम् ।
उदुत्यं चित्रमुभयं द्विसूर्ये संज्ञकेऽपि च ।
उदुत्यं जातवेदसमिन्द्रं नरश्च शम्बरे ६
अरण्ये हा उ वा स्तोभस्तर्जन्यादिप्रकीर्तितम् ।
पृथक्प्रत्युत्क्रमादग्रे षडेवात्र यथाक्रमम् ।
यद्यातृतीय ओवेति होवेत्यष्टमसामनि ।
हावीन्द्रा इति हावौ होमत्स्वावैराजसामनि ।
आहो एन्यौ समाख्या तोन्याशब्दो वाग्ददेदय ६
कथ्यन्ते ष्टौ द्विस्वराणि सामान्यारण्यके यथा ।
सुवस्संसर्वआद्ये चाथाग्निमीडे पुरोहितं ।
अग्निरस्मिजन्मनाचतथाधर्मविधर्मवै ।
संत्वाभूतान्युवियुग्ममाद्यवर्जमतः परम् ।
अष्टमं कथितं चात्र प्रतिष्ठासामवागिति ८
अरण्येन वसामानि तृचानि कथितान्यतः ।
उच्चाशाक्वरयण्वाख्यमिन्द्रमिद्गाथिनो बृहत् ।
अपत्यमुच्चतेजातं भ्राजादिपरिधीनिषट् ६
एकादशैव साम्नोक्तमारण्येदीप्तसंयुतम् ।
हावौहो वा उ हो शब्दः इन्द्रज्येष्ठन्नओ स्मृतः ।
ए आसासाम्नि वाशबस्त्वमिन्द्रष्याप्रकीर्तितः ।
हा उ रेवेति दाजामा च त्रयः शब्दाः प्रकीर्तिताः ।
असाविदेपरे प्रोक्ता ई कारा दशपञ्च च ।
मावोयादा च तत्रैव हुवौ हो इति हो स्वरः ।
आप्रागादितिहो शब्दः प्रक्षस्य वृष्ण ऊ द्वयम् ।
वृत्रहत्याय वेद्वयमूर्कत्रयमितीरितम् ।
पञ्चतिंशदिति प्रोक्ता आरण्ये दीप्तसंज्ञकाः । ११
आरण्ये द्वादशप्रोक्तं या औहोवेति मध्यतः ।
इया हो इया प्रथमकेऽयामायां च ततः परम् ।
अग्निर्म्मूर्द्धेत्युदुत्तममियहो इ सृपा द्वयम् ।
अयं वाया उधा मय दो हा ओहा इधेनुयत् ।
आनोब्रुवे दशस्तोभे प्रोक्तमेतेषु सामसु १२
आरण्ये द्वादशप्रोक्तं वा औहेवेति मध्यतः ।
उववीहेत्युवा ओ वा कायमानो न्तिमे ततः ।
ओ वा सन्ते पयांस्युक्तं विश्वाधनानि रौहिणे ।
उहुवौ हो वे त्युदितमियौहोवेति कीर्तितम् ।
रूपं वाग्वयोहो इ द्वादशैव यथाक्रमम् १२
पञ्चदशसामसहितः स्थितसंधिः कथित आरण्ये ।
इट् इडे स्तोभे सर्वत्र ट् कारे कीर्तितो यथा ।
औहोवेति तवेदिङ्रप्रथमे हस् बृहन्नमः ।
अभ्याभूरिति हस्प्रोक्तः सकारयुगले तथा ।
वीहायवायमन्निति यशस्यास्मिन्नितीरितः ।
अग्नेयुंक्ष्वेति हस्प्रोक्तो यज्जायानिधनत्रये ।
आतून इति चत्वारो निधने स्वरवर्जितः ।
षट् सकारे हसिप्रोक्तो हाहावङ्गिरसां व्रते ।
अर्चिश्शोचिः प्रत्यये द्वे सकारे हसितीरितः ।
नमः त्सेतिस्मृतोदेवव्रतमध्यमके ततः ।
एवाह्येवेति हंकारे ह्रस्वे सर्वत्र कीर्तिताः १५
उक्त आरण्यके च्छेकस्त्रयोविंशतिरन्त्यजः ।
ऐरायादत्रहाशब्दस्तवेदिन्द्राग्रिमेभिरा ।
होवा इयेत्यत्र हो आ च क्राद्येहा प्रकीर्तिताः ।
आनोहियमनादोहा हाशब्दो बलभिद्वये ।
भद्रसामनि हाशब्दः श्रेयस्सामनियास्मृतः
त्वमिमासामनि होवाहा ओवा क्साम्नियूस्मृतः ।
इमा उवां द्दि विष्टये द्वे ऐ हाशब्द ईरितः ।
इडासाम्नितुताशब्द इहौहोहाप्रकीर्तितः ।
आयुस्साम्नि तु ता एवाहं भूमिर्द्या प्रकीर्तितः ।
द्यौ स्साम्निकथितोमेतिज्योतिस्साम्नि तु तास्मृतः २३
ऋग्वर्जितं स्तोभमयं सप्तत्रिंशच्च संख्यया ।
अरण्ये कथितं सामतेषामुल्लेखनं ततः ।
पतिर्द्दिवस्ततो हा उ हो हा इ प्रभृतीनि च ।
यज्जाविवर्जितानीहहुवेवाचां द्वयं तथा ।
अगन्मज्योतिरे वाहिसोमा सोमेत्यतः परम् ।
इलान्दप्रथमे देवव्रतानि त्रीण्यहोकहो ।
इमा इडा द्वयमिति स्वयंस्कुन्वा इ च द्वयम् ।
आयुरेवाहिरे वाच वयोमना द्वयं तथा ।
ऊक्धर्म्म भूमिर्द्यौर्ज्योतिस्संत्वा भूतान्यतः परम् ।
सहो भ्राजोद्यं लोकावागुन्नयामीति कीर्तितम् । ३७
ऊन चत्वारिंशत्साम आरण्ये ष्ठञ्च अरितः ।
अयामाया न्ततोऽग्नि-र्म्मूर्द्धादिपातीरुदुत्तमम् ।
इयहो इ उ व हो इ चर्षणी द्वे सुवस्ततः ।
सृपात्रीणि द्वयो स्वादोरयं वा क्रन्दयोपि च ।
अभ्याभूः प्रियवीहायहावीन्द्रामित्यु वा तथा ।
धामयत्कायमानोऽन्त्येप्रसोन्त्येऽचिक्रदद्वये ।
विश्वेषां शुक्रचन्द्राभ्यामोवासन्तेपया तथा ।
सम्मिताद्ये दशस्तोभेऽभि प्रघ्नेत्यत्र सर्वतः ।
उहुवौ हो तथेयौ हो अथ चास्मिन्निती इति स्वयं स्कुन्वेततोऽन्तर्देवेषुष्ठञ्च प्रकीर्तितः ३६
चतुःपञ्चाशदीकारा आरण्येनिधनं स्मृतम् ।
यद्द्यावसप्तमे शन्नो देवीरिन्द्रं नरो द्वये ।
अयामाया औहोवा एहियाहा उ ततः परम् ।
तस्मात्संत्वानोनवुश्च होवा इयेति कीर्तितम् ।
इन्द्रोराजा द्वयेप्रोक्तमुदुत्तममियद्वये ।
चिदोहमा इहीहाहुंप्रयच्चक्रमरादिमे ।
हो इयाहो इया वाथ प्राणादिदशकेऽपि च ।
विश्वतो दावन् प्रथमे स्वादोस्संकृत्यथाग्रिमे ।
विश्वेषामथया माख्येनाकेसुपर्णसामनि ।
हा उ हो वा हा इयज्जेति पञ्चमे वाग्ददेति च ।
कश्यकह्वाविन्द्रामैरयन्नाप्रागादिपञ्चके ।
हुप्सामनीयौ होवाच ततो विराडजायत ।
वयोमनो वयश्वाद्ये ज्योतिर्दिदीहिषट् तथा ।
शम्बरे चैव कथितमीकारो निधनं तथा ५४
उहुवा हा उवा चेति गा न आरण्यके च षट् ।
हावौ हो ऽभित्वा वृषभा औहो आत्वा सहा तथा ।
इन्द्रज्येष्ठं बृहत्सामहुवौ हो इति पञ्चमम् ।
यज्जायथा हसेष्वन्तं योरयिं वोऽस्प्रकीर्तितम् ।
समाप्तमिदमारण्ये गाने सामप्रकाशकम् ।
                                  इति सामप्रकाशकं समाप्तम्