Maharishi University of Management

"Close the eyes and transcend, open the eyes and read the Vedic Literature in Sanskrit." — Maharishi Mahesh Yogi

शिक्षा (Śhikṣhā) > गायत्रविधान Gāyatra Vidhāna


गायत्रविधान

पद्यो गायत्रस्य तद्विविड्ढा प्रस्तावोऽष्टाक्षरो वात्रिष्टुब्जगतीष्वन्तः स्त्वाकारं स्वरात्प्रभृत्यृगन्तश्च यथर्ग्वोकारस्तुमकारान्तः पूर्वो नैकेषां परमुद्गातौ कारेण नानाक्षर दृष्टान् त्स्वराननुसंहर्षन्मनसर्चमनवानन्व्यवान्याच्चेत् प्रथमाया आवृतोऽन्ते मद्ध्ये वा प्राग्वाहिं काराद्यत्रवा ताम्येताव्यवानं स्त्वेवैतज्जिगासेदूर्ध्वं प्रस्तावा अत्र्यावृद्गेयं कार्यं वसोर्मन्दाप्रस्तावमात्रमतिशिष्यद्वितीया चा वृद्वृणीमहा द्व्यक्षरं तस्यास्त्वन्तो द्वितीयमवृद्धो वा नवनर्दञ्चेत् प्रत्युत्क्रान्तस्त्ववनर्दति प्रत्युत्क्रम्यकृष्टमवनर्दसद्विस्सकृन्नवाहुम्मासार्वास्वराप्रतिहारोहुं आहुं बाहुं भावोद्गात्रोच्यमानो मनसाध्येयो वृद्धान्त्या वृत्तद्विविड्डाकारश्च तत्स्वरः स्वरितो वाद्वितीया द्वाग्वाकारस्थानेनुज्ञानं वानिधनानिचपञ्चब्राह्मणे काम्या नितेषामेकैकमक्षरयोः स्थाने कार्यमूर्ध्वं चार्चिकाद्धिं कारात् परमक्षरयोस्त्वेवोपरिष्टादादद्ध्यात्स्तुत्वा वा संकल्पयेतमनसादो निधनम्मेगायत्रमिति १
बहिष्पवमानाद्यारेतस्याहिं कृता सप्रतिहारोत्तमात्वाविसृष्टहिंकारारथन्तरवर्णा तस्या ऊर्ध्वं प्रस्तावाच्चत्वार्यक्षराण्यभिष्टोभेद्रथन्तरवक्रीणिवाष्टौवाद्वादशवानुष्टुभ्येकऊने पादेनांशब्दमभ्यस्येदापूरणादनभ्यासं त्वाचार्याः प्रयोजनानि गायत्रविधानार्त्थान्युपह्वरेकस्स्त्वासत्योऽभीषुणः संगमे द्युम्नानिपर्षियुक्ता वह्निर्यवान्ते संयोगे यवाभ्यां प्रागिकारो कारावुस्थानि प्रकृतिभूतान्यारेबाधस्वमन्युञ्जनस्यवस्वीरनुस्वाध्यः स्वर्विद इति न पदादौ प्राग्भावोऽहन्यद्दस्युंदधद्यो धाद्व्यन्तस्थसंयोगपरेन यकारवकारौ करोषिति रोवाराणिवारं यत्पूतो अत्येषिसहस्रधारो अतित्वां काष्ठास्वनेकश्चेत्संयोगः प्राकृतसंध्ययोस्संदेहे संध्यो विकृष्यः सदृशयोस्तु परो विकृष्य एतयोरेवश्लोकं त्वाचार्या ऊने पादे विकर्षस्याद्यवयोर्यत्र वर्तते प्रस्तावेषु तथावृत्सुगायत्रे विद्धि लक्षणमिति नैकस्वरसंघ एके २
वसोर्मंदान्त्याविकारीकारौ प्रत्यक्षावच्छादेवविवाससिवाजेभिर्वा नीवत्यावाजं घृतेनेति वृद्धमाभूतं तालव्यमींखयन्तीरसाविदेवमोकारस्तोसोइति च पदान्तावस्मां इन्द्रवसौ ब्रह्माणस्त्वाशतक्रतवाजातासुक्रतो पृणराधस्तन्नो विदद्वसोस्तीर्णं बर्हिर्विभा वसवृकारश्च स्पर्शषोर्हुम्मायाञ्चगृणानो वृषणमृक्वभिराभूतं गतिरेफान्तं विनियमश्चयथार्त्थप्रत्यासत्तिपूर्वाङ्गञ्च हुम्मायां तालव्यमपदान्तं यदाभूतं न तस्य गत्यागमो यकारे च समानाक्षरं यत्प्रेष्ठं वो अतिथिं बृहच्छोचायविष्ठ्यबृहदग्नेसुवीर्यं देवं देवाय देहुम्मायमेवमकारः प्रकृत्यागः रेफश्चातिहृतोऽवग्रहपूर्वपदान्त्यञ्च व्यञ्जनमःकारश्च पदगीतोविह्रुतमूर्मिरपामिन्द्रोमुनीनांशं मद्ध्यमं तासोमस्येह तृदिविद्यामिवदृक्वभिरिन्द्रस्यनिःपिबात्वस्यगिः पवमानः स्वर्देवो ह्यसिनोरिहतेककुभोमहिद्युक्षतमः पाशब्दः पशब्दमावृत उपान्त्ये शुचिबन्धुः पावक इति शौंगं गायत्र विधानं शौंगं गायत्र विधानम् ३

                                  इति गायत्रविधानं समाप्तम्