Maharishi University of Management

"Close the eyes and transcend, open the eyes and read the Vedic Literature in Sanskrit." — Maharishi Mahesh Yogi

शिक्षा (Śhikṣhā) > छन्द आर्चिकछलाक्षर Chanda Ārcikachalākṣara


छन्द आर्चिकछलाक्षर

अग्ने नमस्तेऽग्निं वो यज्ञा एना देवआजुहोताबोध्यग्न ओजिष्ठसोमं राजापुरुत्वाप्रमंहिष्ठायाग्नेयं द्वादश १२
तद्व उद्धेहेवापादुशिपान्तमिदं बहुसामि षट् ६
ईंखयन्तीयं रक्षन्ति उत्वामं दन्तुतरणिं वआव इन्द्रमतीहिम एकसामिषट् ६
अभित्वा न किष्टंशग्ध्यूषुसत्यमित्थायोराजेत ऊतीन्द्रायप्रत्युबृहत्यष्टौ ८
असाव्यवद्रप्सस्त्यमूषु त्रिष्टुप्त्रीणि ३
गायन्ति प्रत्यस्मै प्रप्रवविश्वाः पृतनानुष्टुप्चत्वारि ४
इन्द्रग्रणेऽभ्रातृव्यस्वा दोरित्थाते परिप्रधन्वविश्वतो दावन्न चेत्यग्निस्त्रिकदुकेष्विन्द्रपुच्छन् नव ९
उच्चाप्रसोमास उपोष्वचिक्रदत्पुनानस्सोप्रतुद्रव प्रसेनानीः पुरोजिती अभिप्रियाणीन्द्रमच्छ पवस्व मधुपवमानमेकादश ११
अग्ने वेखाथेदिपखेबीटौथदौदाछी ।
तद्वो भूडालीणीछोचौ । ईंखयन्तीफुघुठुठिकोयौ ।
अभित्वा ञिखापाती ङाभूठिबे ।
असाविटकिढू ।
गायन्तिधीफुजीथ ।
इन्द्रसुतेबाफछणुबेठुछाभट ।
उच्चागाहोतुछेदडेदामपेडूचि ।
इन्द्रज्येष्ठं त्वमेतन्मयिवर्चो भ्राजन्त्यग्नेऽग्न आयूंऽष्यारणं पञ्च ।
विदामघवन्नेकः ।
ईन्द्रज्येष्ठणूपेबटो ।
अग्नआयूंषिधौ ।
विदाछाठीखी ।
आक्रन्दयछु

                                  इति छन्द आर्चिकछलाक्षरः