Maharishi University of Management

"Close the eyes and transcend, open the eyes and read the Vedic Literature in Sanskrit." — Maharishi Mahesh Yogi

शिक्षा (Śhikṣhā) > चतुर्थधार्या Caturtha Dhāryā


चतुर्थधार्या

अथोहगीतीनां तृतीय चतुर्थयोर्यदक्षरं स्थितं तद्धार्यमित्युच्यते । यत्तृतीये तत्तृतीय धारि यच्चतुर्थे तच्चतुर्थं तस्मादध्येतॄणां संशय निराहरणार्थं तत्र तावच्चतुर्थे नयद्यत्करिष्यते । तरोलेयेतेमा । अयं दासे इन्द्रगो । अभिश्यैते वृ । पुरोनदेपश्वारिप्रमं वि । उष्वावाम्रे उष्वाणोदु आते सञ्जये द्रते वाट्पूर्या उ । पुनासाप्तमिकेनामदे । अध्वर्यो लम्बेप । युषग्यासिते तृतीये प्रथमः प । त्वं ह्यस्वारेग्वादसु । पुनो त्सेधेनामदे अभिसोवांद्रेत्सदे । असाविलौशेवि अरुपिहि । प्रत्नं लेये वाजि । मत्सलेयेनः । दुहालेयेरि । गोविल्लौ शेवस्ववसु अशा । व्रषोलेयेन । तवोत्सेधेरितिहाभ्र । कृतुश्यैते तृतीये वा । तोषिलेये अप्सु । उत्सोवासिष्ठेदे ।
प्रतिनदेरंगमत्रेसुदावि । आनोश्यैतेरमस ।
स्वादोश्यैतेस्यस्य । अयास्वारेष्ठः । पुनालेयेस्यम्मवाजि । पुनावषडन्ते नाम । अच्छलेये पुजातमर्ति । स्वासु वषडन्तेपूणंसु । वृषास्वारे तृतीये प । अभिसोत्सेध उत्तरयोः त्सदे ।
इमा उश्यैते मुव । यस्य लेयेपं तं घृ वृष्णि । तोष्युत्सेधे चस्सुर । पिबोत्सेधेवन्तुतेधिस्तर ।
तदिदाश्यैतेभुवृधा । उत्सोवषडन्तेदे । परिहविषेयू ।
तं वोनित्रेदंगी । उद्घेस्वारेषवत् ।
अस्य लम्बे तृतीये ना । तवसाप्तमिकेरिति हाभ्र । इन्द्राकूपारेय सोमत्रच्य व दनास । प्रसुन्वावैश्वामित्रेन्वा नायमिररोदक्ष । पवस्व वषडन्ते स्ववाज । दद्राणवषडन्तेक्मददेवृष्ण्यापौ ।
पुर आकूपारेवो अन्धमादयित्तश्नथिष्टदीर्घजिह्विया पावकन्दते सुनकृत्विमभीनत्वद्र । उत्सश्यैतेदे ।
अभिप्रश्यैतनौधसेवृ । आजागौ शृङ्गे वि उर्द्धि ।
पुनायामोत्तरेनाक्रमृधो निवृरभ्यं सोम । असाविसिमानान्निषेधे येषि उ सोम । अभीवर्ते सर्वत्राधार्याः

                                  इति चतुर्थधार्यास्समाप्ताः