Maharishi University of Management

"Close the eyes and transcend, open the eyes and read the Vedic Literature in Sanskrit." — Maharishi Mahesh Yogi

शिक्षा (Śhikṣhā) > वैद्यनाथबैठ् Vaidyanātha Baiṭh

वैद्यनाथबैठ्

अम्भोजसंभूतगम्भीरनाभीं
विभूतिकेळीभवनायमानम्
विद्याविशुद्ध्यै विबुधाः श्रयद्ध्वं
विद्यावदग्रे सर वैद्यनाथम्
आखुवाहनसेनानिपार्वतीपरमेश्वरान्
सकलश्रेयसः सिद्ध्यै सन्ततं प्रणमाम्यहम्
अथ यजुषि प्रतिपञ्चाशत्पदादिनिहिताकारपदान्तनकारयोः पदान्ततकारप्रग्रहयोरिङ्ग्यपदाद्याकारयोः संहितावसानस्य च सांहितषत्वणत्वयोश्च एकादेश उत्तरपदाद्यैकारौकारपदान्तङकाराणाञ्च पदान्तसमानाक्षरदीर्घत्रयस्य च समविषमसंख्याद्योतकं विसर्जनीयसंख्या प्रतिपादकं प्रतिपञ्चाशदेकैकमक्षरं प्रत्यनुवाकमेकैकं वाक्यं लक्षणरत्नं प्रवक्ष्यामः । अत्र प्रवर्तका वर्णाः अकाराद्युकारपर्यन्ताः प्लुतवर्जितास्वराः पञ्च । ऊकाराद्यौकारपर्यन्ता ऋ लृ वर्जिताः स्वराः पञ्च । कगौ चजौ टडौ तदौ पबौ मनौ लवौ शसौ चेति ।
अत्र द्वन्द्वसमासयुक्तं तत्तल्लक्ष्यद्वन्द्वं संहत्य एकरूपतताविगणय्यसमविषमसंख्या दृष्टव्या । पदादिनिहिताकारपदान्तनकारौ कद्विके समौ चद्विके विषमौ । पदान्ततकारप्रग्रहौ टद्विके समौ तद्विके विषमौ । इंग्यपदाद्याकारौ पद्विके समौ मद्विके विषमौ । एतल्लक्ष्यद्वन्द्वत्रयमपि लद्विके समं शद्विकेविषमम् । यत्रैकलक्ष्यद्वन्द्वं समं वा विषमं वा यदि तत्र तदितरलक्ष्यद्वन्द्वन्तु तद्विपरीतं स्यादिति ज्ञातव्यम् । द्विकानामष्टानां पूर्वोत्तरवर्णौ क्रमात्संहितावसानसमविषमसंख्या सूचकौ । द्विकाष्टकस्य यकारवकारान्यकरसंयोगे सांहितषत्वणत्वयोर्वैषम्यं दृष्टव्यम् । तत्संयोगाभावे सममेवेति ज्ञातव्यम् । द्विकाष्टकस्य रेफसंयोगे एकादेश उत्तरपदाद्यैकारौकारपदान्तङकाराणां वैषम्यं दृष्टव्यम् । तत्संयोगाभावे सममेवेति ज्ञातव्यम् । पदान्तसमानाक्षरदीर्घत्रयमपि पूर्वस्वरपञ्चके सममुतरस्वरपञ्चके विषमम् । विसर्जनीयान् पञ्चकान् पञ्चकान् कृत्वा गणनायामन्त्यपञ्चके अकारादिरूकारादिभिश्च क्रमात् एकं द्विः त्रिः चतुः पञ्चेति विसर्जनीयसंख्या ज्ञातव्या । अत्र मपरस्वरो विसर्जनीया भावज्ञापकः । अत्राखण्डमाङ् पदलक्ष्यं न भवति । इत्यन्तोपसर्गाः पदान्तलक्ष्येषु न गणनीयाः । प्रग्रहो दीर्घगणनेषु न गणनीयः । लक्ष्या भावः समो भवेदिति वैद्यनाथभट्टविरचितलक्षणरत्नपरिभाषा समाप्ता

ओम् इषे त्वा । मा । प्युशो । टु । चट्यो । ल्यौ शे । च्य । लिसो । श्य । मे च शे । च्वीच्यूकु । म्येचू । बू । जूमैल्वी । व्योशलैक्यू ।

आपदंदन्तु । टौप्या । टटपो । बुबालीक । टिटी । चीलू । ब्ये । ट्यै । बालु । ल । लुतू । टौट्वि । लेशोचि । प्येचीसा । नेसिप्यातैब्विपुट्यो

देवस्य त्वा । क्यातो । क्यैटो । ते । तोप्विचु । म्वी । ल्यचै । लोजि । प्यमौ । किचा । च्र्युका । कुतु । डी । जूजा । ब्येव्यूनोकिशुतोडापु

आददे ग्रावासि । च्युब्यौ । च्युपौ पेकुलैलीपौज्युल्यूत्वी । उपयामगृहीतः । पीतुटौपुचालोम्याम्यूचेलि । कदाचन । लैवे । लूच्यौ चेपकिचीटीपी । तरणिः । क्यवुड्यैत्येपोठम । आतिष्ठ । पीजुचूम्युमाकी । कौचै । द्यैबुचू । डैसेज । शेकूटा ।

ओम्
देवासुराः । मौमाचितशा । मौतकाकेमौ । ल्युटाल । तित्यतेपोमू । कोवौजुसौ । ट्योडेसूशूनु । केकैपीशमैली । मचितीतौमिलू । मेशिकतूशुलुम्रै । जूगैनीचु । सशैमैब्वीम्यो

ओम् सन्त्वा सिञ्चामि । डटाट । कीजाट्युटा । चुलपू । शैशोताटे । ताटिट्वी । दुसैबिवे । लिपूलुकिटीच्युतैपु । प्यूचूलेल । टटिमपेतेटो । चशोचचलेमिल्वी । व्यास्याकीच्यैतादे

ओम् पाकयज्ञं वै । तोमीशूतुतिलू । ट्यूम्यौपामि । शूकोमीलु । ल्योक्यातेक्युशते । लूप्यैमश्य । लिमाकूप्येशकौटौ । नाकु । लताशैने । ज्योटा । बुटैडे । श्योमौ । चुम्यो । स्यापौत्यट्यैश्यै

ओम् अनुमत्यै पुरोडाशम् । ल्वीलौ । चर्म । शै । गौना । व्यैसोबै । तुडो । तीमो । च्यो । च्व्रिटैकु । टीचुती । म्यू । लिदाटी । टैनिगि । चीसो । मास्र्यू । चेसे । ल्यि । मु । म्रै । ती । व्रे वु । काबोनीच्युसौगो ।

ओम् वायव्यं श्वेतं । पाक्युट्येलताते । पैशतकूलौ तिल्विशौटे । चोकौ ट्रिल्विट्वी । तेतटोत्युम्र्येचूलौची । त्रिच्यौच्विशोपातशि । टैमितोलूशौ । चैटैशशुपेशापी । पिलूपताति । टुटैकूचा । शुशूश । गौलुजैटेतुटो

ओम् प्रजापतिः प्रजाः । टेतैमैमिच्ये । तूत्याटशीला । पीकौचटौ । लल्यौकचटेपौटिडू । टैपुलिपोमुलैच । टेककीमैची । पीलौललेक । शाप्यूमीशेम्रुत्रु । कैकुच्यालेलूमैमो । ताशैपौलुश्यौ । शाचुमाशटीशि । चेसीज्यौसैन्युटीबोब्यो ।

ओम् आदित्येभ्यो भुवद्वद्भ्यः । मुटैमूशेटौ । लाशकीशेकौश्र्योतिकोक्यू । क्व्रीक्रेप्यालेमौ । चेट्युलुचू । प्रिम्रपै । टातला । पूशुमाको । क्वीशीपै । कीपैटी । श्याम्विमोतू । च्याल्वीप्यौच्युकू । मैता । ल्योपूट्विटु । ड्वीतिशाट्यट्विदे ।

ओम् देवामनुष्याः । चामुक्येक्र्य । शचीमुपी । मोमचा । पकिचु । लौगि । चिलु । चगी । जेपु । चैमिचैमी । टेट्रपू । ल्यकाकोपेम्युकौ । क्याल्व्रीटितापितूलु । म्रु । बोपुमूट्येल्वि ।

ओम् विश्वरूपो वै । च्रिलोमुटुम्यूलमे । कूम्रैल्याकूटाप्यूट्यौ । श्लूशूचैपेमीलैलौ । मीचतोट्योमै । चेलुशौपापाम्री । शूपौपोट्रचुशे । शल्विमोटैम्वी । तीट्वीपीलाकैट्यौचु । ल्युटिमीकूटैले । च्वीट्यापिचौ । तिटोटूकेककेम्योपेपा । नाकोतूडीड्वी ।

ओम् समिधो यजति । पिटिप्यापिचिलोशी । टैच्युट्येमूत्योपे । टुटीचाकतैक्वी । चपाचैलु । श्रोच्वीत्योततीमै । शिलुल्यौतेतपौ । म्याम्रौप्योचुलूश्यू । चोशौशोम्वीशुशौपि । त्रैपाशूपौतालेली । शौटूम्वीची । व्यैलेद्युत । ब्योटाल्विप्विलज्वी ।

ओम् प्रजापतिरकामयत । लीमाचौल । पेचौमेटौ । चोमाटी । च्येटेल्येलौ । पिका । शिज्विशौ । पीशशाक्यु । ट्युबुचि । नोनिचूसैलुशू । टैप्यूव्य । कातौव्योन्युलेत्यस्र्यैतै ।

ओम् यो वै पवमानानाम् । टाशौप्या सौस्यैतो । ल्यलिडुटौ । डेतितैम्योलू । मौचैक्रकमाबेज । डोग्याट्यु । चकमी । च्येलोसूशेकेवा । प्यालौम्विलीलुश्यूक्रौ । त्युतौ । श्वीबोकी ।

ओम् अग्ने तेजस्विन् । किचु । मौचे । पाडिबिलौ । मौप्यैमि । टैश्युचुटेलो । माचाशु । चकुती । किलूजिपुटैचू । डूडी । डूव्यू । क्वीसौन्यैत्योम्यू ।

ओम् विवा एतस्य । पौशुमात्वि । ल्यड्वी । च्वीश्विल्युतीमामटो । टिकि । सौ । शुचै । च्योतोजा । शुतीपुचुल्यलपु । लूक्यौशौचुतूल्यौश्यै । त्युमटीत्योपै । जुजीटौबीगैब्वि ।

ओम् पूर्णापश्चात् । जोस्र्येपूकुशी । शोच्यूचेल्यू च । टौतो । चौलूसीतो । दुमोज्यौ । त्यापान्यो । कोमिपा । श्यौ । कुमोती । व्याचौम्यु । श्योच्यूम्विक्राडु ।

ओम् युञ्जानः प्रथमं । नैगडौद्यौ । कगतीदौडु । बुत्रौलीड्य । क्योश्यौगाड्ये । मिब्यकूश्ची । ट्यूपूच्यू । कूपिडोपै । पोकब्येसुकेदे । डोवावू । टुदोलुकशै । डीगनुतु ।

ओम् विष्णोः क्रमोसि । टैट्यूमैलन्यौ । नजुचादि । न्योब्विमागो । टीजीब्येमा । तिपिन्येदम्यटु । देवौस्याशेवी । माकिन्युड्यै । बेव्यैनो । चुशीडोचूकेपौ । व्येलौपीग । मूवौग्वि ।

ओम् अपान्त्वेमन् । च्य । कोपती । टुट्विटौ । बौच्विटे । म्युम्यो । शेद्वी । ज्विचू । प्ये । प्युकि । लीशमौ । बुतालेज्वीब्यो । श्येनट्वि । बीदोचैतिग्यश्यस्यौको ।

ओम् रश्मिरसि । म्याच्योल्ये । ललोक्ये । पोपीकूपोपा । प्येपिमनेचैपैड्र्याडि । लटौ । तुलशु । लौटु । ते । शू । माशुतु । तोशोपामो । न्यालैशिदम्या ।

ओम् नमस्ते रुद्र । तोसोगौच्यै । मीमू । शूको । पेलि । च्यलु । चुचु । मौलू । मुश । लुला । ब्याक्योबिडोटो । नाडा ।

ओम् अग्मन्नूर्जम् । डदून्विनीबा । ग्यौबाजूप्यैव्येब । शोस्यटचौवै । शिकूजूशुटे । ज्याजूम्वीटुवोदू । न्वीचूग्यबवुब्यैक्यौ । ड्यूदूदाव्यूडि । द्र्यालुदुनि । ब्यगुच्यैनो ।

ओम् अग्नाविष्णू । श्विमो । मौके । टुचौ । कोतु । चीच । चिमि । चाम । मि । ल्यै । शक्यै । मोते । शीपैतु । नोट्विदुकिपि । जोज्येस्यको । ह्येशौमौवतेब्युग्वी ।

ओम् सावित्राणि जुहोति । क्वीटिकौमौप । ल्युपापौटितोक्वी । लौक्रैलूच्यकै । च्योटिटौपुतूचे । क्यलट्योशौतोतमुप्योच्वीलु । पोमातौपी । त्येटपाप्य । प्यैमाच्यौपोट्रिकक । लूच्यौश्वीकोमुक्य । शूचैपौश्यच्ये । ग्युल्विपेकौ ।

ओम् विष्णुमुखा वै । म्यैमुतीश्युचोमेश । शम्यशतैशूली । टौटलीतुचीम्युतु । मातौटश्वी । तूशाच्यैशाटोशमा । चीलेलितैच्यु । मुट्यैक्यैमिच्वी । प्याट्यूक्योपोकोपलूश्यू । मेट्युश्योलीट्युतु । लूचीतेक्यैम्येक्विशु । पेनै । जोपि ।

ओम् उत्सन्नयज्ञः । कीटाशिलितू । लीकाशीक्यूम्वी । पैपोल्योमैकौ । लुश्यैतूत्विकीशेचु । मैक्याटल्यट्य । ल्यैमात्यौ । कैप्यूच्युच्वी । चिशप्यौ । टीत्या । कूमितेकौ । काक्वीलाली । पोटौ

ओम् देवासुराः । पूटेचाक् । मौक्याचोच । शिमाक्राकेति । च्यैप्वीलूपश्ये । चेचिम्यपूट्वी । शुतैमोकीक्युशौ । टोटेम्यौशौटेचक्यु । च्विट्याटैतीकौलि । ट्याट्योतोपै । त्यशौप्यौपम । चिटाकैमि । क्युटिक्ये ।

ओम् यदेकेन । च्रुल्रचौचुपीपीपौ । मीमैशपुशुटिकु । तीप्रीक्यू । मोमेतैलि । टुपेप्यैप्यै । पिशुमौ । पात्यामौकूम्यै । म्र्याशुच्ये । पात्यैक्यामीचौ । टालिशीतोमुटिचु । इन्द्रायराज्ञे । मिचोटुचचूपाललुलेकीचूटमैमु ।

ओम् हिरण्यवर्णाश्शुचयः । बोप्येचुनू । शम्यलोकेशैला । चातुट्याला । लेतैप्वीकैल । कुपौमू । लुतिश्रिटौ । पूटतोटै । त्यूट्याप्यूलैपिच्वि । श्यैपोशा । तूकौत्या । लिचुमिलिम्रीलोटिलैटेचूमिमुची ।

ओम् योवा अयथा देवतम् । श्यैतौश । ज्याकाग्यैमबौश । शैकीचोची । लैटौटिशौ । ताचीकोपुपेचोप्रो । ट्रकौशेचुत्यैके । गूपैशौ । पितलू । लतूपूत्यैमू । त्रीप्यौटु । कोशुटूच्यौलूल्रीलुटैमोठचीटूलेलैसाट्येको ।

ओम् प्राचीनवंशं करोति । टेलशौक्योटोचोपिल्यूकू । ल्यलीपौलेचटैश । तोतमूटोलीशीपाप । मक्विटाकौत्विलुपचैटु । क्विमिक्युमाम्रो । शौमिमैटैल्योतेटै । मुमीलाकैश्विटोलाशु । पुशिमोलका । क्यौश्रेपूककौटेक्य । चेचीत्येप्यूमि । कामीपुच्येकौत्येचै ।

ओम् यदुभौ विमुच्य । ट्युशोत्येतेकौच्यूपी । शैक्याम्वीमिचिकीकि । कोश्वौश्र्याच्विटी । केम्रमाटशौत । टशेकैटूलौ । पूतूतौल्यू । पेपैकोटेप्यु । केट्यौट्युकेमीमा । प्यपुशीपिचू । चुचौश्रेटूमोकैश्रि । प्येश्विप्विपू ।

ओम् चात्वालात् । शेशिटीप्रीट्रीश्र्या । च्यैप्योशौमलुचे । मिलुपोल्यौत्राकौ । च्रूकैमकूक्वीलीमैचौप्वी । कौटिटौशै । चपमीमे । लीताटौल्वील्वी । पिमौट्र्याती । चोचालाशेट्यौका । च्यौतौल्वीश्यैक्युशौ । कीमोटोटिक्यौम्वि ।

ओम् यज्ञेन वै । क्युशातोल्यैमू । मेलेपुश्यौल्यालोट । लोप्यैमटिक्य । लोपूट्यौक्वी । ट्रिलेचीचोपौल्येक्वी । टिलोक्याक । चैश्यैप्विपू । मेशोमो । त्युलोचौश्यट्यु । टैट्यतौलामाशे । तोकिपैलु ।

ओम् इन्द्रो वृत्राय । कापटेकैशा । तीच्रिकी । तैचेश्यालु । पिप्रि । लापेतूपे । कुकैचिचाकपो । तुत्योच्यौ । ट्विपौलोटौकोमा । चौमैमश्यो । लीक्येपो । च्रीतित्यौमि ।

ओम् सुवर्गाय वै । ल्यचौमूमैपु । त्यशुचै । ट्युप्यौलोमोतै । तूटौपिपीचिचू । लुच्रेलेपो । माको । टीबैचोपि । तिप्येचोते । लैप्यै । शाक्यौ । चाशेशैपौमाके ।

ओम् प्रजननज्योतिः । लुमौक्विचौत्यूमूक्य । ट्यप्यापु । ल्यैकीम्वी । लीकौच्योप्यूटोशाशा । लतेचैपुचम्यावुद्यमो । लौककूश्वि । लेमू । की । शुटटुमा । लुती । ल्वि । म्यम् । लोम् । कौ । लोम् । मू । लुव्या । ट्योम् मोम् कोम् कू । शी ।

ओम् साद्ध्या वै देवाः । तात्येक्रचौ । श्याच्यूकी । शाल्यै । लोशोशे । तेश्रुतुतूपैल्यू । लेपेम्यु । ट्विम्याचूमेट्येट्यु । चेपोकिपूच्रुटुशौ । च्यूचिश्ची । पाप्योकका । एकस्मै । कातीचीतैच्युलैटूचम् चुशू ।

ओम् प्रजवं वा एतेन । चालितते । मौपोम् । तुचौ । पीपि । शेलिप्र्यैलू । च्रीशी । प्यैटुलोत्र्यू । शीचा । शटित्र्यी । शाश्येटाटूटो । ट्र्युमुडै । क्यो । द्वि । क्य । लू । शामी । चम् । चोम् । ल । लै ।

ओम् बृहस्पतिरकामयत । मिकितो । मौशूचोतिट्रै । मितूपलिम्येशू । टिपूक्व्री । ल्रौ ल्यो चुतु । चाटिशि । क्याश्युची । कोतैचा । कू । च्यैपै । ट्विप्यैलीके । लु । लु । ती । मूला । देज्यु । तेसु । शाबीशूतु । लिगौ । म्वि । लोम् ।

ओम् गावोवा एतत् । प्यौटाश्याचातल्ये । शीती । शाक्य । लाकी । ट्यपू । मूल्यूतैता । लोटूपिजो । शिच्यौल्यकैत्या । ताचोचेपी । ला । लम् शौ । शौं मि । क्वि । चे । ल्याटाशि । शै । टौ । ल्यु । चेम्यु । के । त । शा । टोटु । मि । श्योमु ।


                            इति श्रीवेदविज्जनसम्मतश्रीवैद्यनाथभट्टविरचितलक्षणरत्नं समाप्तम्