Maharishi University of Management

"Close the eyes and transcend, open the eyes and read the Vedic Literature in Sanskrit." — Maharishi Mahesh Yogi

शिक्षा (Śhikṣhā) > शाखाशमानम् (Śākhā Śamānam)

शाखाशमानम्

दीर्घविसर्जनीयान्ता वर्णा वाक्यान्तसंश्रिताः
शाखापदानि यानि स्यात्तानि वक्ष्याम्यशेषतः
अरोचथा अवरुद्धा असुरा अनूराधा अषाढा अर्धमासा अष्टका द्वादशामावास्या अनूयाजा अग्निष्वात्ता अवेष्टा अतिच्छन्दा अग्निरूपा अनिशितसर्गा अमूरा अहा अनिवर्त्स्यमाना अपृक्ता अमृता अनग्निष्वात्ता अमर्त्त्या अभिषिक्ता अरित्रा अद्रिबर्हा अमृद्ध्रा अमीवा अस्मवर्चा अप्या अप्रचेता अनग्निदग्धा अद्ध्यक्षा अप्रपादुका अपस्तमा अगा अघा अप्रा अतिनीता अरपा अपचिततमा अन्वायत्ता अपाव्या अभिप्रीता अपिभागा अजोवत्का अन्ववोचथा अक्षिता अलोका अन्याः । नेमन्नवे परः
आदित्या आगमिष्ठा आशुगा आरभ्या आहुता आश्रेषा आज्यपा आहा आशा आवा आसाद्या आसितव्या आशापाला आरण्याः
इषीका इष्टका इच्छमानाः न श्रवपूर्वः
ईक्षमाणाः
उन्मृष्टा उक्त्थशुष्मा उषा उस्रा अध्वर्यव उपहूता उत्तराः न प्रजापतेस्तूष्णीं पूर्वः
ऊषा ऊर्णम्रदाः
ऋष्वा ऋद्ध्या ऋतेजा ऋष्याः
एकविंशाः
ओजाः
कृत्तिकाः कामाः कल्पमानाः कार्यास्सन्तु कामदुघाः करम्बाः कर्मकाराः
खादिराः
ग्राम्या गृहीता गोधूमा गिरिष्ठा ग्राहुका गृहाल्हा गर्भा गोतमा गागोपाः नततः परः
घोषाः
चन्द्रमाश्चर्षणिप्राश्चिन्वानाविश्वश्चन्द्राः
छदाः
जनधा जाता जातवेदा जोषमाणा जोगुवाना जोहुवाना जेहमानाः
तण्डुलास्तूतृजानास्तपोजास्त्रयस्त्रिंशास्तर्पयितव्यास्ताः
दर्भा देवा दन्ता देवजना दंशुका दोहा दधाना देवजना दंदशूका अयुतं दक्षिणा दस्मवर्च्चा देवाश्वा देवलोका द्विपदा द्रविणोदा दोहमानाः प्रियतमेदेववीतिं पूर्वं दधाना दुहानाः न धेनुरुरुंश्रद्धा परः देवताः न दिव्यनामयजमानपूर्वः
धाना धावमानाः स्वसरस्य धेना ध्रुवाया धारया धाः न संख्या पूर्वः
नूतना नीवारा नृचक्षा नुत्ता नाधमाना नक्षमानाः
प्राणाः पत्नीसंयाजाः पृच्छमानाः प्रोष्ठपदाः परिवत्सराः प्रजाः प्रसूताः परिगृहीताः पुरोडाशाः पवमानाः पन्थाः पतंगाः पितामहाः प्रपितामहाः प्रचेताः पुरुषाः पावकाः पार्थिवीर्याः परिषस्वजानाः पर्जन्याः परस्पाः परोगाः परिष्ठाः प्रपीनाः प्रासचीर्याः प्रोक्षिताः परिचक्ष्याः परिमिताः पुराणाः पृथुकाः पितृयाणाः पालाशाः प्रीताः पाशाः पूताः प्रतिष्ठिताः पञ्चदशाः पृथिव्याः नोपपरः । प्रपिष्ठाः नतां परः । परिष्कृताः शुक्राः परः
फलीकरणाः
ब्राह्मणा बाधमाना बृहस्पतिपुरोहिता बद्धाः
भूयिष्ठा भूरिझेता भिक्षमाणा भिक्षमाणा भद्रा भ्राता भागा भीता भाः
मघा मनुष्या मिता माया मामका मनोजवा मरित्रा मन्यमाना मुञ्चमाना मुञ्जा मुहूर्त्ता मासा मधुवृषाः
यवा यज्ञा यशस्कामा यजमाना यजत्रा यच्छमाना युयोथा यज्ञिया यशस्वितमा युवाश्वाया योष्ठाः
रेतोधा राद्धा रक्षमाणा रुचाना रभिष्ठा रजताः न वै पूर्वः
लोका लाजाः
वीतपृष्ठा वरुणगृहीता विश्ववेदा व्यथिष्ठा वसिष्ठा विदाना विहाया विश्वेदेवा वर्द्धमाना विवयोधा विश्ववारा वच्यमाना सोमविश्वा विश्वश्चन्द्रा विचेता वेधा विष्ठा विश्वधाया विश्वव्यचा विश्वमिन्वा विश्वरूपा वषट्कारा वाशिष्ठा वेदा वरिष्ठाः नयया परः
विप्राः न प्रातः परः न पशुकामपूर्वः
श्रविष्ठाश्शरव्याश्शिश्रियाणाश्शुंभमानाश्शिथिराश्शिपिविष्टका श्रिताः । नेयंशरीरेफ्सुवायौ पूर्वः
सम्मितास्सवीरास्सव्रतास्सुपेशास्संभारास्सुराग्रहास्
सवास्समाभृतास्तोमास्सर्वेयास्तोत्रीयास्संशिरास्
सजोषास्सप्रथास्सुजातास्सुरेक्णा स्वप्नास्सुराधा स्यन्दमाना
स्वर्कास्संरराणास्सुस्वरूपास्सोमास्सुवर्च्चास्सुमेधा
स्वास्समोकास्सर्गास्सवीरास्सुकृत्यास्समुद्रियास्संस्रा-
वभागास्सुप्रायणास्सर्वगणास्संवसानास्सभापालास्
सोम्यास्सुपेशास्सुवर्णास्सूनृतास्समज्ञास्थास्सपत्नास्
सुवर्षास्वर्कास्वरोचास्सुब्रह्मण्यायास्संवत्सरास्सप्तदशास्
सुतास्सरस्वत्याः स्योनंपरः सर्वा न भुवनानि पूर्वः
संविदानाः न वर्च्चसा पूर्वः सुविराः न स्वपत्या पूर्वः
हर्या हरिष्ठा हिता होतव्याः न तूष्णीं परः उपहोत्राः
मानुषीः पुरूचीरोषधीरेवतीस्समीचीररातीस्वस्त्ययनीः पयस्वतीरजुह्वतीरपभरणीरपक्रमिणीर्वीर्यावतीश्
शक्वरीर्महौशीः पश्यन्तीरश्रौषीश्चोदयन्तीरभिश्रीरभिमातीर्यज्ञ-
प्रीर्घृतवतीष्षडुर्वीस्सहस्रीर्भेषजीश्रीतादेवीर्जनयस्सुप-
त्नीस्सद्ध्रीचीर्व्यचस्वतीर्देवीः पत्नीः पेशस्वतीः हिरण्ययी स्वाहाकृतीर्देवयन्तीः कृष्टीर्विषूचीर्दासीः पूर्वीरिशन्तीः पिबन्तीर्वीर्यावतीरक्षोघ्नीरेवतीर्जगतीर्मधु-
मतीर्देवपत्नीर्द्धावनीर्विड्वीर्बहुलाभवन्तीर्हिंसीः पशुमतीर्बह्वीश्शुन्धनीर्विमोचनीरचैषीर्बृहस्पतीर्यद्विभिः पूर्वं हविष्मतीर्दिशो महीरषाढास्तस्मैपरो वर्द्धयन्तीः
तनूर्वृत्रतूर्भूः पूर्वीभूरभूश्शुन्ध्यूर्जुहूर्गूरंशभूः
व्रते रतेः प्रजापतेर्घृणेरद्रेरपिप्रे रात्रेर्भूमेराहिताग्नेर्महेः रतिमधाः प्रजाः परः नेमृष्टाजिह्वासमुत्पूर्वः
पते सुराग्रहैः स्वैररणैर्वधस्नैश्शुष्मैर्यज्ञैरश्वैः पराचैर्मासरैर्देवैर्द्वितीयैस्तृतीयैर्वषट्कारैर्मधुमत्तमैरादित्यैर्भेषजैरिन्द्रियैर्महैरुषैः कार्यैर्ग्रहैरंर्गूषैरर्कैस्सजातैर्देवयानैरेवैर्वराहैर-
स्रिधानैस्तिष्ठशुष्मैर्देष्णैरयिव्यैर्वीरैरुपुषैः
स्तोर्हिंसितोः पवमानयोःप्रमेतोरार्त्तोरादातोरुन्मदितोरक्ष्योः
कर्णयोर्द्यावापृथिव्योर्यज्ञक्रतोः पृथिव्योश्शंयोश्चारोः पणिंगोर्देवयोः
पर्वणोर्भवितोरद्ध्वर्योर्बाहुवोस्सक्थ्योः
गम्यौर्द्यौर्गौः

              शाखाशमानं संपूर्णम्
              श्रीमते हयग्रीवपरब्रह्मणे नमः