Maharishi University of Management

"Close the eyes and transcend, open the eyes and read the Vedic Literature in Sanskrit." — Maharishi Mahesh Yogi

शिक्षा (Śhikṣhā) नारदभैठ् (Nārada Baiṭh)

नारदबैठ्

इषे त्वा ॥ नूथनावैनववेदे १ नावीनावनखिनीवेगू २ निवीनखूणिनीवहीसु ३ वनारीभ्राजनभानवानच्छ्रावेड्रानिड्रावकनिवापभ्रावैमारोदी ४ नादं नदेदुनिदगू ५ विभुबाहूभावैनुगे ६ नूरोमुखामीनखैदो ७ नाभैभीमुयुनीभारीभावुणकनीभूगी ८

वायव्यं श्वेतम्
नौगू १ निखनेतै २ नोवीनिगू ३ नीमनजुमुनुदे ४ नौनदु ५ नौगैगि ६

प्रजापतिरकामयत
निदूनखनभाषेमसे १ नवीविषमूभाषीदं नामो २ नावैनीममं मागू ३ नरेनावनविनाभीगो ४ वैनभामिमं वो निरित ५

युञ्जानः प्रथमम्
मैगुदीदिदिममोगोमेदेग १ दिददोदं तं गोदीमेगोदादा २ निमनविषनिदो भुसी ३ नारासो नेदै ४ गं नैदिमा ५ गिगिदैदोगं गोदुदद ६ भानौ मूदूमोगू ७

सावित्राणि जुहोति
नौद १ नौमम २ -- न तृतीयचतुर्त्थयोः प्रश्नयो लक्ष्यानि भवन्ति ४ नूभानाभानेने ५ दूनौनैनी ६ नमेभीवैनलूमोवीवीनेनेधना ७

प्राचीनवंशम्
-- न च प्रथमद्वितीयतृतीयचतुर्त्थपञ्चमेषु लक्ष्यानि ५ नूथनी

प्रजननं ज्योतिः
नुवनीभानूवना १ न च द्वितीये प्रश्ने २ नौमुनभुने ३ नेनेभुनवैमगारोना ४ नूथनैवाभानूभान ५

                             नारदबैण्मूलं संपूर्णम्
                            श्रीभक्तवत्सलपरब्रह्मणे नमः